________________
( १६ ). श्रभिधानराजेन्द्रः ।
संकम
ਕਾਲਜ
--
'श्रद्वासा' ति अटाविंशतावपि तान्येव पूर्वोक्शा- गुरुलघुपघातनिर्माणवर्णादिचतुष्ककन्द्रियजातिहुण्डकसं निशीतियुतरशतवर्जितानि शेषाणि द्वबुत्तरशतपक्ष- स्थानीदारिकशरीरतिर्यग्गतितिर्यगानुपूर्वी स्थावर (बादर ) छतिपञ्चनवतित्रिनवतिचतुरशीतिरूपाणि पञ्च संक्रमस्था - पर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयानानि संक्रामन्ति । तत्र मिध्यादृष्टेर्नरकगतिप्रायोग्यां नरकगति नरकानुपूर्वी पञ्चेन्द्रियजातिवैक्रिय शरीर वैक्रियाङ्गोपाङ्गहुएडसंस्थानपरा घातोच्छ्रासाप्रशस्तविहायोगतित्रसवादरप
प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगदुःस्वरानांदेयायशः कीर्तिवर्णादिचतुष्कागुरुलधूपघाततै जसकार्मण - निर्माणलक्षणां, तथा मिथ्यादृष्टेः सम्यग्टष्टेर्वा देव
योग्य तेजसकार्मणवर्णादिचतुष्कागुरुलघुपघातनिदेवगतिदेवानुपूर्वी पञ्चेन्द्रियजा तिवैक्रियशरीरवैक्रियाङ्गौपारसमचतुरस्त्र संस्थानपराघाताच्छ्रास प्रशस्त विहायोगति - rearer पर्याप्त प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसु - भगसुखरात्र्ययशः कीर्त्ययशः कीर्त्यन्यतरलक्षणामष्टाविंशति व
।
तो द्वयुत्तरशतसत्कर्मणो द्वयुत्सरशतमष्टाविंशतिपतद्महे संक्रामति । तथा मनुष्यस्य तीर्थकर नामसत्कर्मणः पूर्वमेव नरके कस्तो नरकाभिमुखस्य सतो मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वोक्रामष्टाविंशतिं वनतः परणवतिसत्कर्मणोऽष्टाविंशतिपतग्रहे षण्णवतिः संक्रामति । यथा द्वषुतरशतस्य भावना कृता तथा पञ्चनवतेरपि भावना कार्या केवलं द्वमुत्तरशतस्थाने पञ्चनवतिरित्युच्चारणीयम् । तथा मिथ्यादृष्टेनिनवतिसत्कर्मणो द वगतिप्रायोग्यां पूर्वोक्लामष्टाविंशतिं बध्ननो बैकियसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनयतिरष्टाविंशतौ संक्रामति । अथवा-पश्चमपतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामेवाष्टाविंशति बनतो देवगतिदेवानुपूज्यन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतो संक्रामति । त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्कामष्टाविंशर्ति बनतो नरकगतिनरकानुपूर्वी वैक्रिय सप्तकानां बन्धावलिकायाः परसो वर्तमानस्य त्रिनयतिरष्टाविंशती संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिध्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्कामष्टाविंशर्ति बघ्नतो नरकगति नरकानुपूव्यबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशती संक्रामति । तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्देवगतिप्रायोग्यामष्टाविंशर्ति बनतो देवगतिदेवानुपूर्वीवैक्रिय सप्तकानां बन्धाबलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशती संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्शामष्टाविंशर्ति बघ्नतो नरकगतिनरकानुपूर्वीवैक्रिय सप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशती संक्रामति । षड्विंशत्यादिपतद्प्रदेषु संक्रमस्थानाम्याह-' ते थिये' त्यादि शेषेषु षडिशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्रानि द्रथत्तरशतादीनि षण्णवतिरहितानि इयशीतियुतानि पञ्च संक्रमस्थानानि संक्रामन्ति । तद्यथा - इयत्तरशतं पञ्चनवतिस्त्रिनवतिश्चतुरशीतिहर्षशीविश्व । तत्रैकेन्द्रियादीनां नैरायेकवर्जितानां इतरसत्कर्मणां पञ्चवति सत्कर्मणां च तैजसकार्मणा -
Jain Education International
For Private
यशः कीर्तिपराधातोच्छ्रासात पोद्योतान्यतररूपामेकेन्द्रिय-प्रायोग्यां विंशतिं बघ्नतां द्वषुत्तरशतं पञ्चनवतिश्चतस्यामेव द्विशती संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देववजनां त्रिनवतिसत्कर्मणां देवनारकवजनां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्कां शिति बच्नतां त्रिनवतिचतुरशीतिश्च तस्यामेव पद्विशती संक्रामति । तथा तेषा मेवैकन्द्रियादीनां देवनारकमनुष्यवर्णानां व्यशीतिसत्कर्मणां तामेव पूर्वोक्शां षडिशति बध्नतां प्रशीतिस्तस्यामेव
ती संक्रामति । तथा पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्ते तत्रैकेन्द्रियपर्याप्तप्रायोग्यां पूवामेव पडिशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बध्नतामेकद्वित्रिचतुरिन्द्रियादीनां द्वबुतरशतपञ्चनवतित्रिनवतिचतुरशीति द्वयशीति सत्कर्मणां यथासंख्यं तस्यामेव पचविंशती द्वयुत्तरशतं पञ्चनवतिः त्रिनवतिः चतुरशीतिः द्वयशीतिश्च संक्रामति । अथवा अपर्याप्तविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणीन्द्रियाद्यन्यतमजाति हुण्डसंस्थान सेवार्त
संहननौ दारकशरीरौदारिकाङ्गोपाङ्गतिर्यग्गतितिर्यगानुपूर्वीबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायशः कीर्तिलक्षणां पञ्चविंशतिं बध्नतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्चां हमुत्तरशतादिसत्कर्मणां पञ्चत्रिशतौ यत्तरशतादीनि पञ्च संक्रमस्थानानि संक्रामन्ति । तथा पर्याप्त कै केन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलधूपघातनिर्माण जसकार्मण हुएडसंस्थानौदारिकशरीरे कोन्द्रयजातितिर्यग्गतितिर्यगानुपूर्वी बादरसुक्ष्मान्यतर स्थावर पर्याप्तप्रत्ये - कसाधारणान्यतरास्थिराशुभदुर्भगानादेयायशः कीर्तिलक्षणां प्रयोविंशर्ति बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरक्षां द्वघुतरशतपञ्चनघतित्रिनवतिचतुरशीतिद्वषशीतिसत्कर्मणां यथासंक्यं द्वघुतरशतादीनि पञ्च संक्रमस्थानानि संक्रामन्ति । तदेवमुक्तः प्रकृतिसंक्रमः । सम्प्रति स्थितिसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः। तद्यथा-भेदो विशेषलक्षगम् उत्कृष्टस्थितिसंक्रमणप्रमाणं जयम्यस्थितिसंक्रमप्रमां साद्यनादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्र भेदविशेलक्षणयोः प्रतिपादनार्थमाहठिइसकमो ति बुचर, मूलुत्तरपगईउ य जा हि ठिई । उडिया उ-ट्टिया व पगई निया वऽयं ॥ २८ ॥ 'ठि' सि- इह ' मूलुत्तरपगईउ ।' इत्यत्र षष्ठयर्थे पञ्चमी । ततोऽयमर्थः - हि स्फुटं या स्थितिर्मूलप्रकृतीनामष्टसंस्यानामुसर प्रकृतीनां वाऽष्टपञ्चाशदधिकशतसंख्यानां सम्ब न्धिनी उद्वर्तिता हवभूता सती दीर्घीकृता, अपवर्तिता वा दीर्घीभूता सती स्वीकृता, अन्यां वा प्रकृतिं नीता पतद् ग्रहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्य ते । एतदुकं भवति द्विविधः स्थितिसंक्रमो मूलप्रकृतिस्थितिसंक्रमः, उत्तरप्रकृतिस्थितिसंक्रमश्च । तत्र मूलप्रकृतिस्थिति rasseenre: | तद्यथा- ज्ञानावरणीयस्य यावदन्तराय
Personal Use Only
www.jainelibrary.org