________________
संकम अभिधानराजेन्द्रः।
संकम स्य । उत्तरप्रकृतिस्थितिसंक्रमोऽपश्चाशदधिकशतधा । टीस्थितिकानां ज्येष्ठ उत्कृष्टः स्थितिसंक्रमः ‘ा (4) तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावद्वी लियदुगह' त्ति प्रावलिकाद्विकहीनः। तथाहि-स्थितिया र्यान्तरायस्य । 'तदेवं मूलुत्तरपगईउ' इत्यनेन भेद उक्तः। सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्यु'उपट्टिया व' इत्यादिना तु विशेषलक्षणं त्रिप्रकारम् । तत्र दयावलिका सकलकरणायोग्यति कृत्वोदयावलिकात उपरिकर्मपरमाणूनां इस्वस्थितिकालतामपहाय दीर्घकालतया तनी। ततो बन्धोत्कृष्टानां मतिज्ञानावरणीयानामुस्कृष्टः व्यवस्थापनमुहर्तना। कर्मपरमाणूनामेव दीर्घस्थितिकाल- स्थितिसंक्रमो बन्धावलिकाद्विकहीन एव प्राप्यते। - तामपहाय इस्वस्थितिकालतया व्यवस्थापनमपवर्तना । य- होदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादात्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतग्रहप्रकृतौ नीत्वा नि. रभ्यावालिकामात्रा स्थितिरुदयावलिकति पूर्वप्रन्थेषु वेशनं तत्प्रकृत्यन्तरनयनं, स्थितीनां चान्यत्र निवेशनं व्यवहियते । तथा यद्यपि 'तीसासत्तरिवत्ताखीसा' स्थितियुक्तानां परमाणुनामवसेयम् , स्थितेरन्यत्र नेतुमश- इत्यनेन ग्रन्थेनेह मिथ्यात्वस्य सप्ततिसागरोपमक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवाव- कोटीकोटीस्थितिकस्योत्कृष्टतः स्थितिसंक्रम आवलिगन्तव्यं, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां पर- काद्विकहीन उक्तस्तथाऽप्यन्तर्मुहूतोंमोऽवगन्तव्यः। यतो स्परं संक्रमप्रतिषेधात् , तासामन्यप्रकृत्यन्तरनयनलक्षणः मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा जघन्यतोऽप्यन्तर्मुहूर्त स्थितिसंक्रमो न भवति, किंतु-द्वावेष उद्धर्तनापवर्तनाल- | कालं यावन्मिथ्यात्वे एवावतिष्ठते । ततः सम्यक्त्वं प्रतिपय क्षणी संक्रमी । उत्तरप्रकृतीनां तु प्रयोऽपि संक्रमा द्रष्टव्याः। मिथ्यात्वस्य स्थितिमन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे तदेवं भेदविशेषलक्षणे प्रतिपाद्य संप्रत्युत्कृष्टस्थितिसंक्रम- च संक्रमयति । ततोऽन्तर्मुहर्तोन एवास्योत्कृष्टः स्थितिसंपरिमाणप्रतिपादनार्थमाह
क्रमः । वक्ष्यति च-मिच्छत्तमुक्कोसो' इत्यादि इह पुनर्यत्
सत्तरीत्युपादानं तदशेषाणामपि बन्धोत्ष्टानां प्रकृतीनां व्यातीसासत्तरि चत्ता-लीसा वीसुदहिकोडिकोडीणं ।
प्तिपुरःसरमविशेषणावलिकाद्विकहीनकृष्टस्थितिसंक्रमप्रद. जेड्डा प्रालिगदुगहा,सेसाण वि आलिगतिगृणो ॥२६॥ र्शनार्थम् । ससाण वि आलिगतिगूणो' सि शेषाणां से'तीस ' ति-दह सर्वासां प्रकृतीनां बन्धमाथित्योत्कृष्टा
क्रमोत्कृष्टानामावलिकात्रिकहीन उत्कृष्टः स्थितिसंक्रमः। त
थाहि-बन्धावलिकायामतीतायां सत्यामावलिकात-उपरिस्थितिः प्रागेव बन्धनकरणे प्रतिपादिता । अत्र पुनः सं
तनी स्थितिः सर्वाऽप्यन्यत्र प्रकृत्यन्तरे श्रावलिकाया उपरि क्रमे उत्कृष्टा स्थितिश्चिन्त्यमाना द्विधा प्राप्यते-बन्धोत्कृ
संक्रामति । तत्र च संक्रान्ता सती श्रावलिकामात्र कालं , संक्रमोत्कृष्टा च । तत्र या बन्धादेव केवलादुत्कृष्टा स्थितिलभ्यते सा बन्धोत्कृष्टा । या पुनर्बन्धेऽबन्धे वा सति
यावत्सकलकरणायोग्यति कृत्वा संक्रमावलिकायामतीतायां
सत्यामुदयावलिकात उरतनी स्थितिस्ततोऽप्यन्यत्र प्रकसंक्रमादुत्कृष्टा स्थितिर्भवति सा संक्रमोत्कृष्टा । तत्र यासा
त्यन्तरे संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः मुत्तरप्रकृतीनां स्वस्खमूलप्रकृत्यपेक्षया स्थितेयूँनता न भव
स्थितिसंक्रम प्रावलिकात्रिकहीन एव । तद्यथा-नरकति, किंतु-तुल्यतैव, ता बन्धोत्कृषा शातव्याः । ताः सप्त
द्विकस्य विंशतिसागरोपमकोर्टाको प्रमाणामुत्कृष्टां स्थिनवतिसंख्याः । तद्यथा-शानावरणपञ्चकम् , दर्शनावरणनव
ति बद्धा बन्धावलिकायामतीतायां सत्याभावखिकात उपरिकम्, अन्तरायपञ्चकम्, आयुश्चतुष्टयम् , असातवदनीयम्,
तनी तां सर्वामपि स्थिति मनुजद्विकं बध्नन् तत्र नरकदिकम् , तिर्यग्द्विकम् , एकेन्द्रियजातिः, पञ्चेन्द्रियजातिः, तैजससप्तकम् , औदारिकसप्तकम् , वैक्रियसप्तकम् ,
मनुजद्विके संक्रमयति, तत्र च संक्रान्ता सती श्रानीलतिवर्जमशुभवर्णसप्तकम् , अगुरुलघु, पराघातम्, उ
वलिकामानं कालं यावत्सकलकरणायोग्येति कृत्वा सं
क्रमावलिकायामतिक्रान्तायां सत्यामुदयावलिकात उपरिपघातम्, उच्छासाऽऽतपोयोतानि, निर्माणम् ,षष्ठं संस्था
तनी तां सर्वामपि स्थिति देवद्विकं बध्नन् तत्र संक्रमयति । नम् , षष्ठं संहननम् , अशुभविहायोगतिः, स्थावरम् , त्रस.
एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रमः चतुष्कम्, अस्थिरषटुम् , नीचर्गोत्रम्, षोडश कषायाः, मिथ्यात्वं च । सर्वसंख्यया सप्तनवतिः । अत्र नरकतिर्य
शावलिकात्रिकहीनो भावनीयः। गायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुल्यस्थितिके न भवतः,
तदेवं यासां प्रकृतीनां बन्धे सति संक्रमादुत्कृष्टा स्थिति तथाऽपि संक्रमोत्कृष्टत्वाभावाले बन्धोत्कृष्टे उक्ने । श्वेषा
वति, तासामेव तत् उत्कृष्टस्थितिसंक्रमपरिमाणमुक्तम् । स्त्वेकषष्टिप्रकृतयः संक्रमोत्कृष्टाःताश्चेमाः-सातवेदनीयम्,
सम्प्रति पुनर्यासां बन्धेन विना संक्रमादेव केवलादुत्कसम्यक्त्वम् , सम्यग्मिध्यात्वम्, नव नोकषायाः, आहारक
ष्टा स्थितिलभ्यते, तासामुत्कृष्टस्थितिसंक्रमप
रिमाणनिरूपणार्थमाहसप्तकम् , शुभवर्णाधेकादशकम् , नीलम् , तिक्रम् , देवद्विक्रम् , मनुजद्विकम् , द्वित्रिचतुरिन्द्रियजातयः, अन्तवर्जानि
मिच्छत्तस्सुकोसो, भिन्नमुहुत्तृणगो उ सम्मत्ते । संस्थानामि, अम्सवर्जानि संहनीनिं, प्रशस्तविहायोगतिः,
मिस्सेवको कोडा-कोडी आहारतित्थयरे ॥ ३०॥ सूधर्म, साधारणम् , अपर्याप्तम्, स्थिरशुभसुभगसुखरादेय
'मिच्छत्सस्स' ति-मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो यश-कीर्तितीर्थकरोच्चैगोत्राणि च । तत्र बन्धोत्कृष्टानां म- भित्रमुहानोऽन्तर्मुहूर्तोनस्तथा सम्यक्त्वे सम्यक्त्वस्य मितिज्ञानावरणीयादिमिथ्यात्वषोडशकषायनरकद्विकादीनां यः थे मिश्रस्य चोत्कृष्टः स्थितिसंक्रमो भिन्नमुहर्तानः । तुथाक्रम त्रिंशत्सप्ततिचत्वारिंशदिशतिसागरोपमकोढीको- शब्दस्याधिकार्थसंसूचनादापलिकाद्विकहीनच वेदितव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org