________________
संकम अभिधानराजेन्द्रः।
संकम इयमत्र भावना-दर्शनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टि-| वा स्थितिवेदितव्या । तथाहि-संक्लेशादिकारणवशत उत्कृष्ठ रुत्कृष्टे संक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति ब- स्थिति बद्धा बन्धावलिकायामतीतायामुदयावलिकात उपध्वा ततोऽन्तमुहर्तमात्रानन्तरं मिथ्यात्वात् प्रतिपस्य वि- रितनी स्थितिमन्यत्र प्रकृत्यन्तरे संक्रयितुमारभते । ततो शुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्व- बन्धोत्कृष्टानामेकावलिकाहीना संक्रमकाले सर्वा स्थिस्योत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणाम- तिः प्राप्यते । संक्रमोत्कृष्टानां पुनर्बन्धावलिकानां संक्रन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति । सा मावलिकयोरतीतयोरुदयावलिकातः परतो वर्तमानां स्थिच संक्रान्ता सती संक्रमावलिकायामतीतायामुदया- तिमन्यत्र संक्रमयति । तेन संक्रमोत्कृष्टानामावलिकाहिबलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन कहीना संक्रमकाले सर्वा स्थितिरवाप्यते । अथायुषामुत्कृस्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि सं- या स्थितिः किं बन्धोत्कृष्टा उत संक्रमोत्कृष्टा ? उच्यते-बक्रमावलिकायामतीतायामुदयावलिकात उपरितनी स- न्धोत्कृष्टव । तथा चाह-'अहाउगाण' मित्यादि आयुषामुत्कृ. म्यक्त्वे संक्रमयति अपवर्तयति च । तदेवं मिथ्यात्वस्या- टः स्थितिसंभवो बन्धोत्कृष्ट एव न संक्रमोत्कृष्टः, यतो नाम्तहानः सम्यक्त्वसम्यग्मिथ्यात्वयोस्त्वन्तर्मुहूर्तावलि- | युषां परस्परं संक्रमः “मोहदुगाउगमूलप्पगडीण न परोप्परकाद्विकहीन उत्कृष्टः स्थितिसंक्रमः । इह तीर्थकरस्याहारक | म्मि संकमण" इति वचनात् । 'साबाहठिईए' इत्यादि श्रासप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःसागरोपमकोटीको- युषां साबाधा अबाधासाहता या सर्वा स्थितिःसा यत्स्थितिटीप्रमाणः सत्कर्माऽप्येतेषामन्तःसागरोपमकोटीकोटीप्र- रवगन्तव्या। केवलं "बंधुकोसाणं आवलिगणा ठिई जट्टिइ" माणमेव, ततः संशयः-किमेताः संक्रमोत्कृष्टा उत बन्धोत्क्र- इति वचनात् बन्धावलिकोना द्रष्टव्या । तथाहि-आयुर्वन्धे पा इति, तदपनोदार्थमाह-'अंतो कोडाकोडी' त्यादि आहार- प्रवर्तमान एव प्रथमसमये यद्बद्धं दलिकं तद्वन्धावलिकातीतं के आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्म सदुद्वर्तयति । तत उद्वर्तनारूपसंक्रमे बन्धावलिकाना साबाअन्तःसागरोपमकोटीकाटी, अत एताः संक्रमोत्कृष्टाः । धा यत्स्थितिः प्राप्यते । अथवा-अपवर्तनाऽपि निर्याघातयद्यपि च बन्धेऽप्यन्तःसागरोपमकोटीकोटीप्रमाणं स्थि- भाविन्यायुषो बन्धावलिकायामतीतायां सर्वदैव प्रवर्तते । तिसत्कर्माभिहितं, तथाऽपि बन्धोत्कृयायाः स्थितः सका- ततस्तामधिकृत्य यथोक्ता यत्स्थितिरवसेया। शात् संक्रमोत्कृष्टा स्थितिः सख्येयगुणा द्रष्टव्या । उक्नं च
तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम् । सम्पति जघन्यचूर्णी-"बंट्टिईश्री संतकम्मट्टिई संखिजगुणा"। ननु नाम
स्थितिसंक्रमपरिमाणप्रतिपादनावसरः । जघन्यस्थितिसंक्रकर्मण उत्कृष्टा स्थितिविंशतिसागरोपमकाटीकोटीप्रमाणा |
मश्च द्विधा-स्वप्रकृती परप्रकृतौ च । तत्र स्वप्रकृती जघन्यतत श्राहारके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिःप्राप्यमा
स्थितिसंक्रमप्रतिपादनार्थमाहणा बन्धावलिकोदयावलिकारहिता विशतिसागरोपमकोटीकोटीप्रमाणैव लभ्यते, कथमुच्यते तीर्थकराहारकयोः आवरणविग्घदंसण, चउक्कलोभतवेयगाऊणं । संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणे- एगा ठिई जहनो, जट्ठिह समयाहिगावलिया ॥३२॥ ति? तदयुक्तमभिप्रायापरिक्षानात् । तथाहि-तीर्थकराहार
'आवरण' त्ति-पञ्चानां शानावरणीयप्रकृतीनां 'विग्य'त्ति कयोः प्रकृत्यन्तरस्य स्थितिः संक्रामति बन्धकाले नान्य
पञ्चानामन्तरायप्रकृतीनां, चतसृणां दर्शनावरणीयप्रकृतीनां दा, बन्धश्चानयोर्यथाक्रमं विशुद्धसम्यग्दृष्टः संयतस्य च ।
चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणानां, संज्वलनलोभविशुद्धसम्यग्दृष्टीनां संयतानां च स्थितिसत्कर्म सर्वेषाम
स्य, वेदकसम्यक्त्वस्य, चतुर्णा चायुषां, सर्वसंख्यया विंशपि कर्मणामायुर्वर्जानामन्तःसागरोपमकोटीकोटीप्रमाणं ना
तिप्रकृतीनाम् आत्मीयात्मीयसत्ताव्यवच्छेदसमये समयाधिकम् । ततः संक्रमोऽप्येतावन्मात्र एवं प्राप्यते नाधिक | धिकावलिकाशपायां स्थितावुदयावलिका सर्वकरणायोग्ये. इत्यदोषः ।
ति कृत्वोदयावलिकात उपरितनी समयमात्रा स्थितिरपवसम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां तैनासंक्रमेणाधस्तने उदयावलिकात्रिभागे समयाधिके संवा संक्रमणकाले यावती स्थितिः प्राप्यते तावी निर्दिदि- क्रामति, तदा च सर्वस्थितिपरिमाणं समयाधिकावलिका।
तथा चाह-'जट्टिइ' इत्यादि। सव्वासि जट्टिइगो, सावलिगो सो अहाउगाणं तु ।।
निदादुगस्स एका, आवलिगद्गं असंखभागो य। बंधुकोसुक्कोसो, साबाहठिईए जट्ठिइगो ॥३१॥ जटिइहासच्छके, संखिजात्रो समाओ य ।। ३३ ॥ 'सव्वासिं' ति-सर्वासां प्रकृतीनां संक्रमो यत्स्थितिकः सं. 'निह' ति निद्राद्विकस्य-निद्राप्रचलालक्षणस्य जघन्यः क्रमणकाले या स्थितिर्विद्यते सा यत्स्थितिरित्युच्यते । सा स्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समययस्य संक्रमस्यास्ति स संक्रमो यत्स्थितिकः । या स्थितिर्वि | | मात्रा स्थितिः, सा श्रावलिकाया अधस्तने विभाग निक्षिप्यद्यते यस्याऽसौ इति बहुव्रीहिसमासाश्रयणात् । सालिक श्रा | ते। तदानी च यत्स्थितिः सर्वा स्थितिः श्रावलिकाद्विकं तृवलिकया सहितो द्रष्टव्यः। एतदुक्तं भवति-यःप्रागुक्तः संक्रमः तीयस्याश्चावलिकाया असंख्येयो भागः। अत्र वस्तुस्वभाव सावलिकया सहितः सन् यावान् भवति तावती सं- एष यन्निद्राद्विकस्यावलिकासंख्येयभागाधिकाऽवलिकाद्विक्रमकाले स्थितिरित्यर्थः । ततो बन्धोत्कृष्टानामावलिका- कशेषायां स्थितावुपरितनी समयमात्रैका स्थितिः संक्रामति, 'हीना, संक्रमोत्कृष्टानां स्वावलिकाद्धिकहीना संक्रमकाले स- न पुनर्मतिक्षानावरणीयादीनामिव समयाधिकावलिकाशे
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org