________________
संकम अभिधानराजेन्द्रः।
संकम पायामिति । सम्प्रति यासां परप्रकृतिषु संभवी जघन्य- ग्द्विकपञ्चन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधास्थितिसंक्रमस्साः प्रतिपादयति- हासच्छक्के ' इत्यादि, रणातपोद्द्योतवर्जाः शेषा नाना नवतिप्रकृतयः सातासातहास्येनोपलक्षितं षटुं हास्यषटुं हास्यरत्यरतिभयशोकजु- वेदनीयोश्चर्गोत्रनीचैर्गोत्राणि : पतासांसयौगिकेवलिचरमसगुप्सालक्षण, तस्य सपकेणापवर्तनाकरणेन संख्येयवर्ष- मये सर्वापवर्तनयाऽऽन्तर्मुहर्तिकी स्थितिर्भवति । सा चाप्रमाणा स्थितिः कृता । ततः सा स्वनिर्लेपनावसरे संज्व-| पवय॑माना उदयावलिकाराहिता, जघन्यस्थितिसंफ्रमः उम्सनक्रोधे प्रक्षिप्यमाणा जघन्यः स्थितिसंक्रमः।
यावलिकासकलकरणायोग्येति कृत्वा नापवय॑ते, तया थासोणमुहुत्ता जट्ठिा, जहन्नबंधो उ पुरिससंजलने । वलिकया सहिता अपवर्तनारूपजघन्यस्थिातसंक्रमकाले ताजविसगऊँणजुत्तो, आवलिगद्गृणो तत्तो ॥३४॥
सां यत्स्थितिः । नन्वासां प्रकृतीनामयोगिकैवलिनि समया
धिकावलिकाशेषायां स्थितौ वर्तमानो जघन्यः स्थितिसंक्रमः 'सोणमुकुस' सि-संक्रमणकाले सैव संख्येयवर्षप्रमाणा कस्मान्नाभिधीयते, क्षीणकषाय. इव मतिज्ञानावरणीयादीस्थितिः सोनमुहूर्ना-अन्तर्मुहर्नेनाभ्यधिका यस्थितिः सर्वा नामिति? उच्यते-अयोगिकेवली भगवान् सकलसूक्ष्मबास्थितिः । तथाहि-अन्तरकरणे वर्तमानस्तां संख्येयवर्ष- दरयोगप्रयोगरहितो मेरुरिव निष्पकम्पा नैकमप्यष्टानां कप्रमाणां स्थिति संज्वलनक्रोधे संक्रमयति, अन्तरकरणे च रणानां मध्ये करणं प्रवर्तयति, निष्क्रियत्वात् । केवलमुदकर्मदलिकं न वि (वे) चते, किंतु-तत ऊर्ध्वम् , ततोऽन्तर- यप्राप्तानि वेदयते । ततः सयोगिकेवलिन एवैतासां जघकरणकाले नाभ्यधिका संख्येयवर्षप्रमाणा स्थितिहाँस्यषटू- न्यः स्थितिसंक्रमः प्राप्यते । 'सेससियाणे त्यादि उक्तशेषास्य जघन्यस्थितिसंक्रमकाले यत्स्थितिः । 'जहन्नबंधो' गणां प्रकृतीनां स्त्यानचित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्ताइत्यादि, पुरुषवेदस्य संज्वलनानां च यो जघन्यः स्थितिब- नुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणनपुंसकत्रीवेदनरकशिक. न्धः प्रागुक्तः । तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि, संज्व- तिर्यद्विकपञ्चेन्द्रिय जातिवशेषजातिचतुष्टयस्थावरसूचमासमक्रोधस्य मासद्वयं, संज्वलनमानस्य मासः, संज्वलन- तपोद्योतसाधारणलक्षणानां द्वात्रिंशत्प्रकृतीनामात्मीयामी. मायाया अर्धमासः, स एव जघन्यः स्थितिबन्धोऽबाधा- यक्षपणकाले यश्वरमः सक्षोभः पल्योपमासंख्येयभागमात्रः कालोनस्तेषां जघन्यः स्थितिसंक्रमः अबाधारहिता हि स्थि- स जघन्यः स्थितिसंक्रमः । यरिस्थतिकस्तु सर्वस्थितियुतिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंभवात् , 'अबाधाका. कस्तु स एवावलिकया सह युक्नो वेदितव्यः । अयमिह सलोना कर्मस्थितिः कर्मनिषेकः इति वचनात् ,जघन्यस्थितिब- स्प्रदायः-स्त्रीनपुंसकवेदवर्जानां प्रकृतीनामेकामधस्तादावगधे चाऽवाधाऽन्तर्मुहुर्तप्रमाणा । न च जघन्यस्थिति- लिकां मुक्त्वा शेषमुपरितनं पस्योपमासंख्येयभागमा चरमसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते , खएडमन्यत्र संक्रमयति । ततस्तासां जघन्यस्थितिसंफ्रमकाले तस्य तदानीं सर्वस्याऽपि क्षीणत्वात् । ततोऽन्त- यस्थितिः स एव जघन्यस्थितिसंक्रम श्रावलिकयाऽभ्यधिको मुंतहीन पवैतेषां पुरुषवेदादीनां स्वस्खो जघन्यस्थिति- धेदितव्यः । स्त्रीनपुंसकवेदयोस्त्वन्तर्मुहुर्तेनाभ्यधिको यतस्त- . बन्धो जघन्यस्थितिसंक्रमः , तदानी चैतेषां यत्स्थितिः योश्चरमं स्थितिखण्डमन्तरकरणे स्थितः सन् संक्रमयति । सर्वा स्थितिः स्वकीयेनोनेनाबाधारूपान्तर्मुहूर्तलक्षणेन युक्तो- अन्तरकरणे च कर्मदलिकं न वि (वे) घेते, किंतु-तत ऽवाधाकालसहित इत्यर्थः , जघन्यः स्थितिबन्धः । ततः ऊर्द्धम् . अन्तरकरणं चान्तर्मुहूर्तप्रमाणम् । ततोऽन्तर्मुहुर्तपुनरण्यापलिकाद्विकेनोना हीनः सन् द्रष्टव्यः । एतदुक्तं भ- युक्ता जघन्यस्थितिसक्रमस्तयोर्यस्थितिरवसेया। शेषाणां पति-जपम्पस्थितिसंक्रमऽबाधाकालः प्रक्षिप्यते । तत्प्रक्षे- तु प्रकृतीनामन्तरकरण न भवति, ततस्तासामावलिकायुक्त पानन्तरं बालिकाधिकं ततोऽपसार्यते । तदुत्सारणे व कृ- एव यस्थितिः। से पावती स्थितिर्भवति, पतावती जघन्यस्थितिसंगम- । तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणम् । सम्प्रति साधनाकाले सर्षा स्थितिः । श्रावलिकाद्विकं कस्मादुत्सार्यत इ. दिग्ररूपणावसरः । सा च द्विधा मूलप्रकृतीनामुत्तरप्रकृतीनां ति बेदुच्यते-बन्धव्यवच्छेदानन्तरं बन्धावलिकायामतीता- च । तत्र मूलप्रकृतीनां साद्यनादिप्ररूपणार्थमाहयां चरमसमयबद्धाः पुरुषवेदाविप्रकृतिलताः संक्रमायितुमा
मूलठिई अजहनो, सत्तएह तिहा चऊब्बिहो मोहे । रब्धाः । मावलिकामात्रेण च कालेन ताः संक्रम्यन्ते, संक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्य
सेसविगप्पा तेसि, दुविगप्पा संकमे होति ।। ३६ ॥ ते । ततो बन्धापलिकासंक्रमावलिकारहित एवाबाधास- 'मूलठिह' ति-इह जघन्यादन्यत्सर्वमजघन्य यावदुत्कृष्टम् । हितो जघन्यः स्थितिबन्धो जंघन्यस्थितिसंक्रमकाले सर्वा
उत्कृष्टादन्यत्सर्वमपि यावजघन्यं तावदनुत्कृष्टम् । तत्र मो. स्थितिः।
हनीयवर्जानां सप्तानां कर्मणामजघन्यस्थितिसंक्रमविधा। सम्पति केषलिसकर्मणां जपन्यस्थितिसंक्रमप्ररूपणा
तद्यथा-अनाविधुवोऽधवश्च । तथाहि-शानावरणदर्शनामाह
बरणाम्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां
स्थिती वर्तमानस्य जघन्यः स्थितिसंक्रमो भवति । नामजोगतियाण मंतो, महुचिभो सेसयाण पखास्स। गोत्रवेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहूर्तप्रमा. भागो भसंखियतमो, जडिएगो मालिगाइ सह ॥३५ ।। ण भावलिकारहितो जघन्यः स्थितिसंक्रमः । स च सा'जोगतियाण' शि-योगिनि-सयोगिकेलिनि संक्रममा- दियश्च । तस्मादन्यः सर्वोऽपि स्थितिसंक्रमोऽजघन्यः । भित्यान्तः-पर्यम्तो यासां ता योग्यन्तिकाः नरककितिर्य- सबानादिः प्रयोऽभण्यानां भव्यानामभ्रवः । 'चउम्विहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org