________________
( २० ) अभिधानराजेन्द्रः ।
संकम
मोहे 'ति मोहे मोदनीयेऽजन्यः स्थितिसंक्रमचतुर्विधः । तद्यथा-सादिरनादिवोऽभवन्ध । तथाहि मोदनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्म संपरायस्य क्षपकस्य समयाधिकालिकायां शेषायां स्थिती, ततोऽसी सादिरधवध । तस्माच्च जघन्यादन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्रुपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अभी भयाभयापेक्षया शेपविकल्पा
जघन्यलक्षणास्तेषां कर्मणां संक्रमे संक्रमविषये विविकया भवन्ति । तद्यथा-खाद्योऽवध तथाहि-
स्थिति बध्नाति स एवोत्कृष्टं स्थितिसममं करोति, उत्कृष्टां व स्थिति बध्नाति उत्कृष्टे संक्लेशे वर्तमानः । न बोत्कृष्टः संज्ञेशः सर्वदेव लभ्यते, किं त्वन्तरा उतरा, शेषकालं त्वनुत्कृष्टः । तत एतौ द्वावपि साचभयो । जघन्यश्च साद्यभ्रवः प्रागेव भावितः ।
सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाहधुवसंतकम्मिगाणं, तिहा चउद्धा चरितमोहासं । अजह सेसेसु य, दुहेतरासि च सम्वत्य ॥ ३७ ॥ 'ध्रुव' शि-ध्रुवं सत्कर्म यासां ता ध्रुवसत्कर्मिकास्त्रिंशदुत्तरशतसंख्याः । तथाहि नरकद्विकमनुजद्विकदेवद्विकक्रिय सप्तकाहारक सप्तकतीर्थकरनाम सम्यक्त्वसम्यमिध्यात्वगोत्रायुधतुष्टयलक्षणा अष्टाविंशतिसंख्या अभवत्कर्मिकाः प्रकृतयस्ता अष्टपञ्चाशदधिकात् शतादपनीयते । ततः शेर्पा विशदुत्तरमेव शतं भवसत्कर्मिकाणां भवति । तस्मादपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिसंख्या अपनीयन्ते, तासां पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पञ्चोत्तरशतस्य स्ववक्षपणपर्यवसाने जघन्यः स्थितिसंक्रमो भवति स च सादिरभव ततोऽन्यः सर्वोऽप्यजघन्यः । स चाऽनादिः, अवभ्रुवौ भव्याभव्यापेक्षया । चारित्रमोहनीयप्रकृतीनां पञ्चविंशतिसंख्यानामजघन्यः स्थितिसंक्रमश्चतुर्धा । तद्यथासादिरनादिर्धयोऽभवच । तथाहि उपशमश्रेण्यामुपशान्ती सत्यां संक्रमाभावः उपशमयेषितः प्रयय न पुनरप्यजघन्यं स्थितिसंक्रममारभते ततोऽसी सादिः तत्स्थानमप्राप्तस्य पुनरनादिः, पुनरनादिः, अभ्रवधुवी भण्याभव्यापेक्षया । ' सेसेसु य दुहा ' शेषेषूत्कृष्टानुत्कृष्टजघन्येषु द्विधा प्ररूपणा कर्त्तव्या । तद्यथा-सादिरधवध तत्रोत् टानुत्कृष्टयोर्यथा मूलप्रकृतिषु भावना कृता तथाऽत्रापि कर्त्तव्या । जघन्यस्थितिसंक्रमः स्वस्वक्षयावसरे प्राप्यते, ततोऽसी सादिव 'वरासि' मित्यादि इतरासामध
,
सत्कर्मणां पूर्वोकानामष्टाविंशतिसंख्यानां सर्वत्रापि सबैष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु द्विधा प्ररूपणा कर्तव्या । तद्यथा-सादिरध्रुवश्च । सा च साद्यध्रुवताऽभुवसत्कमेवादेव परिभावनीया ।
Jain Education International
सम्प्रति क्रमप्राप्तं स्वामित्वमभिधानीयम् । तथा
स्थितिसंक्रमस्वामित्वं जघन्यस्थितिसंक्रमस्वामित्वं न तत्रोत्कृष्टस्थितिसंक्रमस्यामित्यं प्रतिपिपास्वराहधाओ उकोसो, जार्मि गंतुरा बलिगं परभो ।
संकम
उकोससामिओ से कमाउ जातिं दुर्ग तासि ॥ ३८ ॥ 'बंधाओ ' चि-यासां प्रकृतीनां बन्धात्-बन्धनात् उत्कृष्टस्थितिबन्धो भवति तासां ते पवोत्कृस्थितिबन्धका देवमेरविकतिर्यक्र्मनुष्याः'गंतूल आलिगं परओ' सि बन्धाऽऽबलिया-प्रतिकस्य परतः बन्धावलिकायामतीतायामि त्यर्थः । उत्कृष्टस्वामिनः उत्कृष्टस्थितिसंक्रमस्वामिन उत्कृष्टां स्थिति संक्रमयन्तीत्यर्थः । यासां पुनः प्रकृतीनामुत्कृष्टा स्थितिः संक्रमेण प्राप्यते तासां द्विकं बन्धावलिकाक मालिकालचणं गत्वाऽतिक्रम्य परत स्वामिन ग्यावलिकासंक्रमावलियोरतीतयोरुत्कृष्टस्थितिसंक्रमस्था
6
मिनो भवन्तीत्यर्थः ।
सम्यक्त्यसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमस्वामिनमादतस्संतकभिगो - घिऊस उकोसगं
,
तो । सम्मत्तमीसगाणं श्रवलिया सुद्धदिट्ठी उ ॥ ३६ ॥ 'तस्संतकम्मिगो' त्ति तत्सत्कर्मा-सम्यक्त्व सम्यग्मिथ्यात्वत्कर्मा मिथ्यादृष्टिरुत्कृष्टां स्थितिं सप्ततिसागरोपमकोटीकोटीप्रमाणां बद्ध्वा ततोऽन्तर्मुहूर्तादनन्तरं मिथ्यास्यात् प्रतिपत्य सम्यक्त्वं प्रतिपद्यते ततोऽसीति । सम्यग्दृष्टिरन्तर्मुहूर्तानामुत्कृष्ट्रां मिथ्यात्वस्थितिं सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति ततः संमावलिकायामतीतायामुदयावलिकात उपरितनीं सम्यक्त्वस्थितिमपचनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमालिकायामतीतायामुयापलिकात उपरितनसम्यक्त्वे संक्रमयति अपवर्तयति च तत एवं ति
सामपि दर्शनमोदनीषप्रकृतीनामुइष्टस्थितिसंक्रमस्वामी
"
सम्यग्दष्टिरेवेति ।
तदेवयुक्त उत्कृष्टस्थितिसंक्रमस्वामी, संप्रति जघन्यस्थितिसंक्रमस्वामिनमाह
दंसणचकविग्घा - रणं समयाहिमालिगा छउमो । निदाणाबलिगदुगे, आवलियमसंखतमसेसे ॥ ४० ॥ 'दंसण' सि-चक्षुरचक्षुरवधिकेवलदर्शनावरणीयानां 'विघ' ति पञ्चानामन्तरायप्रकृतीनां पञ्चानां च ज्ञानावरणीयप्रकृतीनां जघन्यस्थितिसंक्रमस्वामी 'उमो' ति क्षीणपापवीतरागच्ठ्वस्थः स्वगुरुस्थानकस्य समयाधिकावलिकाशेषे वर्तमानः । तथा निद्रयोर्निद्राप्रचलयोः स एव क्षीणरूपाववीतरागच्छग्रस्थो द्वयोरावलिकयोः शेषयोस्तृतीयस्याश्चापलिकाया असंख्येयतमे भागे शेष - र्तमानो जघन्यस्थितिसंक्रमस्वामी भवति ।
वेदसम्यक्त्वस्य जघन्यस्थितिसंक्रमस्वामिनमाहसमग्राहिगालिगाए, सेसाए वेयगस्स कयकरखे । सक्खवगचरमखंडग, संकुमखा दिडिमोहाय ॥ ४१ ॥ 'समय' ति-दर्शनमोहनीयक्षपको मनुष्यो जघन्यतोऽपि व
दुपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे क्षपयित्वा सम्यक्त्वं च सर्वापषर्तमयाऽपवर्त्य सम्यक्त्वं वेदयमानस्ततः सम्यक्त्वे क्षपितशेषे सति कश्चितसृणां गतीनामन्यत - मस्यां व्रतौ प्रयाति । ततुतिकानामन्यतमः सम्यकस्यस्प समयाधिकावलिकाशेपाय स्थिती वर्तमानः कथक
For Private & Personal Use Only
www.jainelibrary.org