________________
संकम
रणो' ति कृतकरणः क्षपणकरणेऽभ्युद्यतो जघन्यस्थितिसंक्रमस्वामी भवति ॥ मिथ्यात्वसम्यग्मिथ्यात्वयोर्जघन्यस्थितिसंक्रमस्वामिनमा सत्यादिष्टमोहयोमिथ्यात्वसम्यग्मिथ्यात्वयोः क्षपणकाले यश्चरमखराडं संतुभणं सर्वापयर्तनेापवर्त्य परस्थाने परयोपमासंख्येयभागमात्रपरमखण्डे प्रक्षेपणं तत्र वर्तमानो मनुष्योऽविरतसम्यदृष्टिदेशविरतः प्रमत्तोऽप्रमत्तो वा जघन्यस्थितिसंक्रमस्वामी भवति ।
( at ) श्रभिधानराजेन्द्रः ।
समउत्तरालिगाए, लोभे सेसाऍ सुडुमरागस्स । पदमकसायाण विसं - जोषण संखोभणाए उ ।। ४२ ।। 'समउलरे' ति सूक्ष्म सम्परायस्य स्वगुणस्थानकस्य समयाधिकवनिकाशेपायां स्थिती वर्तमानस्य लोभ लोभस्य जघन्यः स्थितिसंक्रमो भवति । इदमिह तात्पर्यम्-सूक्ष्मसम्परायः स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थिती वर्तमानो लोभसत्क अचम्यस्थितिसंक्रमस्वामी भयति ॥ अनन्तानुबन्धिनां जयम्यस्थितिसंक्रमस्यामिनमाद-
पढमे स्थादि प्रथम कपाचाणामनन्तानुबन्धिनां विसयोजने -विनाशने या चरमा पल्योपमासंख्येयभागमात्रा संक्षोभरणा प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यगडष्टिर्जघन्यस्थितिसंक्रमस्वामी भवति ।
चरिमसजोगे जा अ स्थितासि सो व सगाणं तु । aareकमेण अनिय - द्विवायरो वेयगो वेए ॥ ४३ ॥
'बरिम' सि-या सयोग्यन्तिकाः प्रकृतयश्चतुर्नवतिसंक्याः प्रागुक्रास्तासां स एव सयोगिकेवली चरमापवर्तने वर्तमानो जघन्यस्थितिसंक्रमस्वामी भवति ॥ प्रकृतीन जघन्यस्थितिसंक्रमस्वामिनमाह-' सेसगाण' मित्यादि, शेपाणां स्त्यानर्द्धित्रिकनामत्रयोदशकाष्टकषायनयनोकषायसंस्लगकोधमानमायाक्षणानां पदकृतीनां क्षप मेरा पणपरिपाठ्या चरमे पत्योपमासंस्थेयभागादिमात्रे सोभणे वर्तमानोऽनिवृत्तिवाद जघन्यस्थितिसंक्रमस्थामी भवति यो बेदे ति बेदको मेवे वेदस्य ज घम्यस्थितिसंक्रमस्वामी । इयमंत्र भावना - पुरुषवेदोवये वर्तमानः पुरुषवेदस्य, स्त्रीवेदोदये वर्तमानः श्रीवेदस्य नपुंसकवेदोदये वर्तमानो नपुंसक वेदस्यानिवृलियादरसं परायधरमसंकर्म कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः अन्येन हि वेदेन क्षपकश्रेणिमारु ढस्यान्यस्य वेदस्य जघन्यस्थितिसंक्रमो न लभ्यते । तथाहि-येन वेदेन क्षपकश्रेणिमारोहति तस्य वेदस्योदयोदीर खापवर्तनादिभिः स्थिते पुङ्गलाश्ध बहवः परिसदन्ति । ततो यद्यपि नपुंसकवेदेन सपकले प्रपत्रः खीवेदमपुंसकवेदी युगपत्क्षपयति, तथापि नपुंसकवेदस्यैव जमम्यः स्थितिसंक्रमः प्राप्यते, न श्रीवेदस्य उददी रणयोरभावात् । स्त्रीवेदेन च प्रतिपक्षो नपुंसकवेदक्षयानन्तरमन्तर्मुहूर्तेन कालेन स्त्रीवेदं क्षपयति । एतावता कामोदयादराभ्यां बड़ी स्थितिस्त्पति । यद्यपि च पुरुषवेदेमाऽपि प्रतिपन्नस्यैतावान् कालो लभ्यते तथाऽपि तस्य freeरके उदयोदीरणे न भवत इति श्री
Jain Education International
,
,
मंकम वेदप्रतिपन्नस्यैव स्त्रीवेदस्य जघन्यः स्थितिसंक्रमो नशेपस्य तथा पुरुषवेदेन पति प्रपो हास्यादिपक्षयानन्तरं पुरुषवेदं क्षपयति अन्यथा तु हास्यादिषटुसहितम् । उदितस्य च वेदस्योदीरणाऽपि प्रवर्तते इति बी स्थितिस्त्रुट्यति । पुरुषवेदस्यापि पुरुषवेदारूढस्यैव च धन्यस्थितिसंक्रमो न शेषस्य ।
तदेवमुक्तः स्थितिसंक्रमः सम्प्रत्यनुभागसंक्रमा - भिधानावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा-भेद-रूपकप्ररूपणा, विशेषरूपणा, उत्कृष्टानुमा गसंक्रमप्रमाणप्ररूपणा, जघन्यानुभागसंक्रममारामरूपणा, साधनादित्ररूपणा स्वामिस्वं चेति । तत्र प्ररूपणार्थमाहमृलुचरपगइगतो अणुभागे संकमो जहा बंधे। फङ्कगनिंदेसो सिं, सब्वेयरघायऽघाईणं ॥। ४४ ।। 'सर' चि- अनुभागेऽनुभागविषये संक्रमो मूलांतरतिगतः । किमुकं भवति ? - द्विधाऽनुभाग संक्रमस्तद्यथा-मूप्रकृत्यनुभाग संक्रमः, उत्तरप्रकृत्यनुभागसंकमध ते च मूलोसरप्रकृतिभेदा यथा बन्धेऽभिहितास्तथात्रापि इष्टव्याः । कृता भेदप्ररूपणा स्पर्धकप्ररूपणार्थमाह-फडुगे' त्यादि आसां सर्वघातिनीनां देशघातिनीनामघातिनीमां प्रकृतीनां स्पर्धकनिर्देशः स्पर्धकप्ररूपणा यथा शतके कृता तथात्राऽपि कर्तव्या । तथापि किंन्विदुच्यते- तब केवलज्ञानावरण केवलदर्शनावरणाद्यद्वादशकपायनिद्रापञ्चकमिध्यात्वतानां विनिकृतीनां रसस्पर्धकानि सर्व घातीनि सर्व स्वघात्यं केवलज्ञानादिलक्षणं गुणं घातयन्तीति सर्वघातीनि तानि च ताम्रभाजनयत् निश्ािणि घृतवत् खिग्धानि प्राज्ञापचनुप्रदेशोपचितानि स्फटिकाअहारचातीय निर्मलानि । उक्तं च - " जो घाएर सविसयं सयले सो होइ सव्वधाइरसो । सो निच्छिडो मिद्धांत फलिम्भहरविमला १ ॥ मतिश्रुतावधिमनःपर्यायज्ञानावरणचतुरचतुरयधिदर्शनावरणसंज्वलन - चतुष्टयनयनोपायान्तरायपञ्चलक्षणानां पञ्चविंशतिसंस्यानां देशघातिप्रकृतीनाम् ( देशपातिप्ररूपणा देसपाइरादे चतुर्थभागे २६२८ हे मता) वेदनीयायुन मगोत्राणां सम्बन्धिन एकादशोत्तरप्रकृतितस्थाघातिनो रसस्पर्धकान्ययातीनि वेदितव्यानि केवलं वेद्यमान सर्वधातिरसस्पर्धकसम्बन्धात्तान्यपि सर्वपातीनि भवन्ति । यथेह लोके स्वयमचौराणामपि चीरसम्बन्धाचीरता । उक्त - " जाण न विसन घाइ-त्तम्मि ताणं पि सव्वधाइरसो । जाय पाइसगासे या चोरया हो ॥ १ ॥ "
,
,,
6
,
For Private & Personal Use Only
"
सम्मति दर्शनमोहनीयस्य स्पर्धकमरूपणार्थमाहसब्वेसु देसघासु, सम्मत्तं तदुवरिं तु वा मिस्सं । दारुसमायस्मार्थ-ततमो मिमुपमओ ॥४५॥ 'सरस' सि-हद दर्शनमोहनीयस्य सत्कर्मद्विविधानि रसस्पर्धकानि । तद्यथा देशघातीनि सर्वघातीनि च । तत्र यानि देशघाती स्पर्धकानि एकस्थानकरसोपेतानि द्वि
www.jainelibrary.org