________________
(२२) संकम अभिधानराजेन्द्रः।
संकम स्थामकरसोपतानि च । तेषु सर्वेष्वपि सम्यक्त्वं तदुवरितु ति जघन्यानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह-मंदो' बा मिस्सं' यत्र देशघातीनि स्पर्धकानि निष्ठितानि तत उ
ति सम्यक्त्वस्य पुरुषवेदस्य संज्वलनानां चैकस्थानके परि सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति । तानि च स
रसे संक्रामति मन्दो जघन्योऽनुभागसंक्रमो वेदितव्यः । एघातीनि विस्थानकरसोपेतानि च तानि सम्यग्मिथ्या- तदुक्तं भवति-सम्यक्त्वस्य सर्वविशुद्ध एकस्थानको रस्वस्य स्पर्धकानि तावद् द्रष्टव्यानि यावत् 'दारुसमाण- सो यदा संक्रामति तदा तस्य जघन्योऽनुभागसंक्रमः , स्साणततमो ति'दारुसमान इति द्विस्थानको रसस्तस्य पुरुषवेदसंज्वलनानां च क्षपणकाले यानि समयोनाबलिकासम्बन्धिना स्पर्धकानामनन्ततमो भागो गतो भवति । ततो द्विकबद्धानि स्पर्धकानि एकस्थानरसोपेतानि तानि यदा संया सम्यग्मिध्यात्वस्य स्पर्धकानि निष्ठां यान्ति, ततः प्रभृ- कामन्ति तदा स तेषां जघन्योऽनुभागसंक्रमः । ' सेसासु' ति द्विस्थानकत्रिस्थानकचतुःस्थानकरसोपेतानि स्पर्धकानि इत्यादि शेषासनव्यतिरिकासु सर्वासु प्रकृतिषु सर्वघातिनि सीएयपि मिथ्यात्वस्य द्रष्टव्यानि ।
द्विस्थानकरसोपेते स्पर्धके संक्रम्यमाणो जघन्योऽनुभागसंकता स्पर्धकप्ररूपणा । सम्प्रति विशेषलक्षणप्ररूपणार्थमाह
क्रमो बेदितव्यः। इदमत्र तात्पर्यम्-सम्यक्त्वपुरुषवेदसंज्वल
नचतुएयव्यतिरिक्तानां शेषप्रकृतीनां घातित्वमाश्रित्य सर्वतत्थद्वपयं उब-ट्टिया व प्रोवट्टिया व अविभागा।
घातीनि, स्थानमाश्रित्य द्विस्थानकरसोपेतानि मन्दानुभाषाअणुभागसंकमो ए-स अन्नपगई निया वावि ॥४६॥ नि यानि रसस्पर्धकानि तानि यदा संक्रामन्ति तदा सता'तस्थ'सि-तत्रानुभागसंक्रमेयपदं याथात्म्यनिर्धारणमिदम्- सांजघन्योऽनुभागसंक्रमः । इह यद्यपि मतिश्रुतावधिमनःयदुत उद्धर्तिताः प्रभूतीकृताः, यद्वा-अपवर्तिता ह्रस्वीकृता पर्यायज्ञानावरणचचुरचक्षुरवधिदर्शनावरणान्तरायपञ्चकाअथवाऽम्यां प्रकृति नीता अन्यप्रकृतिस्वभावेन परिणमिताः
नामकस्थानकोऽपि रसो बन्धे प्राप्यते तथाऽपि क्षयकाअविभागा अनुभागाः । एष सर्वोऽप्यनुभागसंक्रमः । तत्र लेऽपि प्राग्बो द्विस्थानकोऽपि रसः संक्रामति , नैकमूलप्रकृतीमामुद्वर्तनापवर्तनारूपी द्वावेव संक्रमौ नान्यप्रक- स्थानकः केवल इति जघन्यसंक्रमविषयतया नैतेषामेकतिनयनरूपः संक्रमः, तासां परस्परं संक्रमाभावात् । उत्तर- स्थानकरस उक्तः। प्रकृतीनां तु त्रयोऽपि संक्रमाः।
तदेवमुक्तं जघन्यानुभागसंक्रमपरिमाणम् । सम्प्रति सातदेवमुक्तं विशेषलक्षणम् । सम्प्रत्युत्कृष्टानुभागसंक्रम
धनादिप्ररूपणा कर्तव्या । सा च विधा-मूलप्रकृतिसाद्यप्रमाणप्रतिपादनार्थमाह
नादिप्ररूपणा उत्तरप्रकृतिसाधनादिमरूपणा च । तत्र मूलप्रदुबिहपमाणे जेट्ठो, सम्मत्ते देसघाइहाणा।
कृतीनां साद्यमादिप्ररूपणार्थमाहनरतिरियाऊ आयब-मिस्से वि य सम्बधाइम्मि॥४७॥
अजहमो तिमि तिहा, मोहस्स चउबिहो अहाउस्स । 'दुषिहे' सि-विविधे प्रमाणे स्थानप्रमाणे घातित्वप्रमाणे
एवमणकोसो से-सगाण तिविहो अणुकोसो।। ४१॥ व ज्येष्ठ उत्कृष्ठोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिमिद्विस्थानके रसस्पर्धके संक्रम्यमाणे वेदितव्यः । एत- सेसा मूलप्पगइसु, दुविहा अह उत्तरासु अजहलो । दुकं भवति-सम्यक्त्वस्य धातित्वमाश्रिते देशघातिस्था- सत्तरसम्म चउद्धा, तिविकप्पो सोलसएहं तु ॥ ५० ॥ नमाश्रित्य सर्वोत्कृष्टद्विस्थानकरसोपेतं स्पर्धकपटलं यदा
'अजहो' ति-ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रसंक्रामति तदा तस्योत्कृष्टोऽनुभागसंक्रम इति नरायु
याणां कर्मणामजघन्योऽनुभागनिधा त्रिप्रकारस्तद्यथा-अना. स्तिर्यगायुरातपसम्यग्मिथ्यात्वानां स्थान प्रतीत्य सर्वोत्कृष्ट
विरधवो,ध्वश्च । तथाहि-क्षीणकषायस्यैतेषां कर्मणां समद्विस्थानकरसोपेतघातित्वमाश्रित्य सर्वघातिनि रसस्पके उत्कृष्टोऽनुभागसंक्रमः। अत्रापीय भावना-नरतिर्य
याधिकापलिकाशेषायां स्थितौ जघन्यानुभागसंक्रमो भषगायुरातपसम्यग्मिथ्यात्वानां सर्वोत्कृष्टद्विस्थानकरसोपेतं
ति,सच सादिरधयश्च । ततोऽन्यः सर्वोऽप्यजघन्यः स चासर्वघातिरसस्पर्धकं यदा संक्रामति तदा स तेषामुत्कृष्टोऽनु- मादिःमध्यध्रयो भव्याऽभव्यपक्षया । मोहनीयस्याजघन्योभागसंक्रमः । अत्र नरतिर्यगायुरातपानां "दुतिचउढाणा उ. ऽनुभागसंक्रमश्चतुर्विधः। तद्यथा-सादिरनादिर्धवोऽभूवश्व । ससा उ" इति वचनात् द्वित्रिचतुःस्थानकरससंभवेऽपि यत् | तथाहि-सूक्ष्मसंपरायस्य क्षपकस्य मोहनीयस्य समयाद्विस्थानकरसस्पर्धकस्यैव संक्रमे उत्कृष्टोऽनुभागसंक्रम उ-1 धिकापलिकाशेषायां स्थितो जघन्योऽनुभागसंक्रमो भवति । का , स एवं शापयति-पतेषां कर्मणां तथा स्वाभाव्या- सच सादिरप्रयश्च । ततोऽन्यः सोऽप्यजघन्यः, स व क्षादेव त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुद्वर्तनापवर्तनाप्र
यिकसम्यग्दृष्टरुपशमधेण्यां वर्तमानस्योपशान्तमोगुणस्थाकृत्यम्तरनयनरूपत्रिप्रकारोऽपि संक्रमो न भवतीति ।
नके न भवति । उपशाम्तमोगुणस्थानकाच्य प्रतियततः सेसासु चउट्ठाणे, मंदो संमत्तपुरिससंजलणे ।
सतः पुनरपि भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य एगहाणे सेसा-सु सव्वघाइम्मि दुट्ठाणे ॥ ४८॥ पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । मायुषस्त्वनुत्कष्टोऽनुभागसं'सेसासु'त्ति-शेषाणामुक्तव्यतिरिकानां प्रकृतीनां स्थान- | कमचतुर्विधः। तद्यथा-सादिरनादियोऽवधा तथाहिमाधिस्य सर्वोत्कृष्टश्चतुःस्थानको घातित्वमाश्रिस्य सर्व- अप्रमत्तो देवायुष उकामनुभागं बड़ा बम्पावलिकायाः घाती रसो यदा संक्रामति तदा स तासामुत्कृष्टोऽनु- परतः संक्रमयितुमारभते तंब. तावत्सकमयति पाषदनुभागलंकमः । तदेवमुक्तमुत्कृष्टानुभागसंक्रमप्रमाणम् । सम्म- सरसुरभषे स्थितस्य प्रयस्रियत्सागरोपमाएयतिकामम्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org