________________
संकम अभिधानराजेन्द्रः।
संकम श्रावलिकामात्रा स्थितिरवतिष्ठते । ततोऽन्योऽनुभागसंक्रम
वच्छेदकाले उत्कृष्टमनुभागं बध्नाति, बद्धा च बन्धावलिआयुषः सर्वोऽप्यनुत्कष्टः। स च साऽऽदिः। तत्स्थानमप्राप्तस्य
कायामतीतायां संक्रमयितुमारभते । तं च तावत्संक्रमयति पुनरनादिः । धवाधवावभव्यभव्यापेक्षया । शेषाणां नाम
यावत्सयोगिकेवलिचरमसमयः । ततः क्षपकसयोगिकेवगोत्रवेदनीयानामनुस्कृष्टोऽनुभागसंक्रमस्त्रिविधस्त्रिप्रकारः ।
लिवर्जस्य शेषस्यानुकृष्ट एवानुभाग पतासां संक्रामति । तद्यथा-अनादिरधयो ध्रवश्च । तथाहि-सूदमसम्परायेण
तस्य चादिन विद्यत इत्यनादिः, ध्वाधवा अभव्यभव्यापेक्षक्षपकेण स्वगुणस्थानकस्य चरमसमये तेषां नामगोत्रवे
या । 'अहेत्यादि' अथ शब्दस्तथाविधार्थे । नवकस्य-उद्यो दनीयानां सर्वोत्कृष्टोऽनुभागो बध्यते । बन्धावलिका
तवजर्षभनाराचसंहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोऽनुभा यामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रामति । गसंक्रमश्चतुर्विधः । तद्यथा-सादिरनादिर्धवोऽधवश्च । तसच सादिर-वश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स थाहि-पतेषामुद्योतवर्जानामष्टानां कर्मणाम् सम्यग्दृष्टिदेवोचानादिः, आदरभावात् । धवाऽधवौ पूर्ववत् । उक्त- ऽत्यन्तविशुद्धपरिणाम उत्कृष्टमनुभागं बद्धा बन्धावलिकायाशेषेषु विकल्पेषु द्विधा प्ररूपणा कर्तव्या । तद्यथा-सादि- | मतीतायां संक्रामति । उद्योतनाम्नः पुनः सप्तमनरकपृथिरध्वश्ध । तत्र चतुर्णा घातिकर्मणाम उत्कृष्टानुत्कृष्टजघन्ये- व्यां वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकापु जघन्यः सादिरध्वश्च भावित एव । उत्कृष्टः कदाचिन्मि- म उत्कृष्टमनुभागबन्धं करोति । ततो बन्धावलिकायामतीध्यारभिवति, अन्यदा तु तस्याप्यनुत्कृष्ठः, अत एतौ सा- तायां संक्रमयति । तं च जघन्येनान्तर्मुहर्तमुत्कर्षतो द्वे षट्चधवौ । शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु षष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यां मध्ये उत्कृष्टो भावित एव । जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रिय चरमेऽन्तर्मुहर्तेऽवश्यं मिथ्यात्वं गच्छति यथाऽप्यग्रतने स्य हतप्रभूतानुभागसत्कर्मणो लभ्यते, नान्यस्य । प्रभूतानु
भवेऽन्तर्मुहर्तानन्तरं यः सम्यक्त्वं प्रतिपद्यते स इह गृभागसत्कर्मघाताभावेत तस्याप्यजघन्यः।तत पतावपि सा- ह्यते । ततोऽपान्तराले स्तोको मिथ्यात्वकालो भवन्नपि चिर द्यध्रुवौ । कृता मूलप्रकृतीनां साधनादिप्ररूपणा ॥ सम्प्रत्युत्त- न्तनग्रन्थेषु न विवक्षित इत्यस्माभिरपि द्वे षषष्टी सागरोरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह- अहेत्यादि' उत्तरासू | पमाणां यावदित्युक्तम् । तत उत्कृष्टात्प्रतिपतितस्यानुस्कृष्टः । सरप्रकतिषु मध्ये सप्तदशानां कर्मणामनन्तानुबन्धिचतुष्टय- | स च साऽऽदिः। तत्स्थानमप्राप्तस्य पुनरनादिः । ध्वाधवौ भसंज्वलनचतुष्टयनवनोकषायलक्षणानामजघन्योऽनुभागसंक्र- व्याभव्यापेक्षया । 'एयासि' मित्यादि एतासां सप्तदशषोमश्चतुर्धा । तद्यथा-सादिरनादिर्धवोऽध्वश्च । तथाहि- डशषत्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषा विकल्पा उक्तएतेषामनन्तानुबन्धिवर्जानां त्रयोदशकर्मणां स्वस्वक्षयपर्य- सप्तदशादिव्यतिरिक्तानां च शेषप्रकृतीनामशीतिसंख्याना वसानावसरे जघन्यस्थितिसंक्रमकाले जघन्योऽनुभागसंक्र- सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्या' द्विविकल्पा द्विप्रकाग मः प्राप्यते । अनन्तानुबन्धिनां पुनरुद्वलनासंक्रमेणोद्वल्य ज्ञातव्याः। तद्यथा-सादयोऽध्रवाश्च । तथाहि-सप्तदशानां षाभूयोऽपि मिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकायामतीता- डशानां चोत्कृष्टोऽनुभागसंक्रमो मिथ्यादृष्टरुत्कृष्ट संक्लेयां द्वितीयावलिकायाः प्रथमसमये जघन्योऽनुभागसंक्रमः, शे वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्ठ एव । एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः । अत एव ता द्वावपि साद्यध्रवी जघन्यो भावित एव । तथा स चोपशमश्रेण्यामुपशान्तानामेतासां न भवति ततः प्रति- षत्रिंशत्प्रकृतीनां नवकस्य च जघन्याऽनुभागसंक्रमः सूपाते च भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनर
मैकेन्द्रिये हतप्रभूतानुभागसत्कर्मणि प्राप्यते । प्रभूतानादिः । अध्रवधवी भव्याभव्यापेक्षया। तथा पञ्चविधज्ञा- नुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतौ सानावरणस्त्यानिित्रकवर्जे षड्दर्शनावरणपञ्चविधनान्तराय- घधवौ । उत्कृष्टो भावित एव । शेषाणां प्रकृतीनां सहिनि पलक्षणानां षोडशकर्मणामजघन्योऽनुभागसंक्रमणिविकल्प- नेन्द्रिये पर्याप्ते शुभानां वैक्रियसप्तकदेवद्विकोथैर्गोत्रातत्रिप्रकारस्तद्यथा-अनादिर-वो ध्रुवश्च । तथाहि-पतेषां पतीर्थकराहारकसप्तकमनुजद्विकनरकायुर्वजशषायुस्त्रयरूपाषोडशकर्मणां जघन्यानुभागसंक्रमः क्षीणकषायस्य खगुणगु- णां चतुर्विंशतिसंख्यानां विशुद्धावशुभानां च स्त्यानद्धित्रिणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य कासातवदनीयदर्शनमोहनीयत्रितयाप्रत्याख्यानप्रत्याख्यानाप्राप्यते । ततोऽन्यः सर्वोऽप्यजघन्यः तस्य चादिर्न विद्यते वरणकषायनरकायुर्नरकतिकतिर्यग्द्विकपञ्चन्द्रिजातिवर्जइत्यनादिः । अध्वध्रुवी भव्याऽभव्यापेक्षया ॥ ५० ॥ शेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाऽशुभव-- तिविहो छत्तीसाए, ऽणुक्कोसोऽह नवगस्स य चउद्धा ।
दिनवकाप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोएयासि सेसाऽसे-सगाण सव्वे य दुविगप्पा ॥ ५१ ।।
प्ररूपाणां षट्पञ्चाशत्संख्यानां संक्शे उत्कृष्टो
उनुभागबन्धो लभ्यते । शेषकालं त्वनुत्कृष्टः एवं संक्रमोऽपि । 'तिविहो' त्ति सातवेदनीयपश्चेन्द्रियजातितैजससप्तक
तत एतौ साद्यध्वौ । जघन्योऽनुभागसंक्रमः पुनः सूक्ष्मैकेन्द्रिसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रसुरभिगम्धकषायाम्ल
ये हतप्रभूतानुभागसत्कर्मणि प्राप्यते । प्रभूतानुभागसत्कर्ममधुरमृदुलघूष्णशीत ( निग्धोष्ण ) लक्षणशुभवर्णाधेका
घाताभावे तु तस्मिन्नप्यजघन्यः । तत एतावपि साद्यध्रयो । दशकागुरुलघूच्छासपराघातप्रशस्तविहायोगतित्रसादिदशकनिर्माणलक्षणानां षट्त्रिंशत्प्रकतीनामुत्कष्टोऽनुभागसंक्रम- कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । त्रिविधस्त्रिप्रकारः। तद्यथा-अनादिर्धवोऽधवश्व । तथा- तश द्विधा उत्कृष्टानुभागसंक्रमस्वामित्वं, जवन्यानुभागसंहि-त्रासां पत्रिंशत्प्रकृतीनां सपक आत्मीयात्मीयबन्धव्य- क्रमस्वामित्वं च। तत्रोत्कृष्टानुभागसंक्रमस्वामित्वमभिधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org