________________
( २४ ) अभिधानराजेन्द्रः ।
संकम
त्सुस्तत्कालप्रमाणनियमनार्थमिदमाहउकोसगं पबंधिय, आवलियमइच्छिऊण उक्कोसं । जावं न घाण तगं, संकमइ य आहुतो ॥५२॥ 'उकोसमं' ति-- मिथ्यादृष्टिरुत्कृष्टमनुभागं वज्रा तत श्रावलिकामतिक्रम्यः बन्धावलिकायाः परत इत्यर्थः । तमुत्कृष्टमनुभागं संक्रमयति तावद्यावन्न विनाशयति । कियन्तं कालं यावत्पुनर्न विनाशयतीति चेदुच्यते श्रा मुहूर्तान्तः श्रन्तर्मुइर्ते यावदित्यर्थः । परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्शन अशुभप्रकृतीनां तु विशुद्धयाऽवश्यं विनाशयति । सम्प्रति स्वामी प्रतिपाद्यते - असुभाणं अमयरो, सुहुम अपजतगाइ मिच्छो य । जय असंखवासा-- उए य मणुश्रववाए य ॥ ५३ ॥ 'असुभाणं ' ति - श्रशुभानां प्रकृतीनां पञ्चविधज्ञानावरनवविधदर्शनावरणाखातवेदमीयाष्टाविंशतिविधमोहनीयनरकद्विकतिर्यद्विपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्ज संहनन नीलकृष्ण दुरभिगन्धतिक्तकटुकरूक्षशीतकर्कश गुरूपघाता प्रशस्तविहायो गतिस्थावरसूक्ष्म - साधारणापर्याप्तास्थिराशुभदुर्भगदुः स्वरानादेयायशः कीर्तिनी - चैत्रपञ्चविधान्तराय लक्षणानामष्टाशीतिसंख्यानामन्यतरः सूक्ष्मापर्यातादिः, आदिशब्दात्-- पर्याप्तसूक्ष्मपर्याप्तापर्यातबादरद्वित्रिचतुरिन्द्रियासंशिसंशितिर्यकृपञ्चेन्द्रियमनुष्यदेवनारकपरिग्रहः । तत एतेषामन्यतमो मिध्यादृष्टिरुत्कृष्टमनुभागसंक्रमं करोति । कंबलमसंख्येयवर्षायुषो मनुष्यति - रक्षो ये च देवाः स्वभवाच्च्युता मनुष्येषूत्पद्यन्ते तांश्च मनुयोपपातान् श्रानतप्रमुखान् देवान् वर्जयित्वा । एते हि मिथ्यादृष्टयोऽपि नाशुभप्रकृतीनामुक्तस्वरूपाणामुत्कृष्टमनुभागं बध्नम्ति, तीव्र संक्लेशाभावात् । ततश्चोत्कृष्टानुभागलंक्रमाभाव इति तेषां वर्जनम् । सव्वत्थायावुञ्ज-यमणुयगइपंचगाण आऊणं । समयाहिगालिगा से --सग तिं सेसाण जोगंता ॥ ५४ ॥ 'सम्वत्थ' ति — सर्वत्र--सर्वेषु सूक्ष्मापर्याप्तादिषु नैरयिकपर्यवसानेषु असंख्येयवर्षायुस्तिर्यग्मनुष्येषु मनुष्योपपातेषु च देवेषु मानतादिषु मिथ्यादृष्टिषु सम्यग्दृष्टिषु वा । श्रातपस्योद्योतस्य मनुजगतिपञ्चकस्य मनुजगतिमनुजानुपूयदारिकद्विकवर्षभनाराच संहननलक्षणस्य अत्रीदारिकद्विकग्रहणादशैदारिकसप्तकं गृह्यते, तथा विवक्षणात् । ततः सर्व संख्यया द्वादशानां प्रकृतीनामुत्कृष्टोऽनुभागसंक्रमो वे. दितम्यः । तथाहि - सम्यग्दृष्टिः शुभमनुभागं न विनाशयति, किं तु विशेषतो द्वे षट्षष्टी सागरोपमाणां यावत् परिपालयति । तत उत्कर्षत एतावन्तं कालं यावदुत्कृष्टमनुभागमविनाश्य पञ्चात्सर्वत्र यथायोग्यमुत्पद्यते । ततो मिथ्यादृष्टिष्वप्यनन्तरोक्तप्रकृतीनामुत्कृष्टोऽनुभागसंक्रमो ऽन्तर्मुइसे कालं यावदवाप्यते । मिथ्यादृष्टिनैव बध्यते । ततो न तत्र तयोरुत्कृष्टानुभागसंक्रमाभावः । मिथ्यात्वाच्च प्रतिपत्य सम्यक्त्वं गते सभ्यगावपि प्राप्यते । न च सम्यग्दृष्टिः सन् तयोरुत्कृष्टमनुभागं विनाशयति, शुभप्रकृतित्वात् ततो द्वे भी अपि
तपोद्योतयोश्चोत्कृष्टोऽनुभागो
Jain Education International
For Private
संक्रम
सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो द्रष्टव्यः । तथा चतुर्णामायुषामुत्कृष्टमनुभागं वडा बन्धावलिकायामतीतायां यावत्स्मयाधिकावलिका शेषा तावदुत्कृष्टानुभागसंक्रमः प्राप्यते । शेषाणां तु शुभप्रकृतीनां सातावेदनीयदेवद्विकपञ्चेन्द्रियजातिवैक्रिय सप्तकाहारकलप्त कतैजससप्तकसमचतुरस्र संस्थानशुक्ललोहितहारिद्रवर्णसुरभिगन्धकषायाम्लमधुररसम्मृदुलघुस्निग्धोष्ण स्पर्शप्रशस्तविहायोगत्यु - च्छ्रासागुरुलघुपराधातत्र सादिदशनिर्माणतीर्थकरोचैर्गोत्रल
क्षणानां चतुःपञ्चाशत्संख्यानामात्मीयात्मीयबन्धव्यवच्छेदस मये उत्कृष्टमनुभागं बच्चा बन्धावलिकायाः परतस्तावदुत्कृष्टमनुभागं संक्रमयति यावत्सयोगिकेवलिचरमसमयः । तथा चैतासां प्रकृतीनामुत्कृष्टानुभाग संक्रमस्वामिनः प्रायो ऽपूर्वकरणादयः सयोगिकेवलिपर्यवसाना द्रष्टव्याः । तदेवमुक्त उत्कृष्टानुभागसंक्रमस्वामी, संप्रति जघन्यानुभागसंक्रमस्वामिनं प्रतिपिपादयिषुर्जघन्यानुभाग
संक्रमसम्भवपरिज्ञानार्थमाह
खवगस्संतरकरणे, अकए घाई सुहुमकम्मुवरिं । केवलिणोऽणंतगुणं, असमिश्र सेस सुभाणं ।। ५५ ।। 'खवगस्स' सि- यावद्द्याप्यन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां सम्बम्धी अनुभागः सूक्ष्मैकेन्द्रिय सत्कादनुभागसत्कर्मणो ऽनन्तगुणो भवति । अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियस्यापि सत्कादनुभागसत्कर्मणो हीनो भवति । तथा शेषाणामप्यघातिनीनामशुभप्रकृतीनामसात वेदनीयप्रथमवर्ज संस्थानप्रथम वर्ज संहनन कृष्ण नीलवुरभिगन्धतिक्तक दुगुरुकर्कशरूक्षशीतोपघाताप्रशस्तविहायोगति दुर्भगदुःखरानादेयास्थिराशुभपर्याप्तायशः कीर्तिनीचैर्गोत्रलक्षणानां त्रिंशत्संख्यानां केवलिनोऽनुभागसत्कर्म असंशिपञ्चेन्द्रियसत्कादनुभागसत्कर्मयोऽनन्तगुणं वेदितव्यम् । तथा च सति सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुभागसंक्रमसम्भवः क्षपकस्यान्तरकरणे कृते सति वेदितव्यः । शेषाणां त्वशुभप्र कृतीनामुक्तरूपाणां जघन्यानुभागसंक्रमसंभवः, न सयोगिकेवलिनि, किं तु इतसत्कर्मणः सूक्ष्मैकेन्द्रियादेः, तस्यैव वक्ष्यमाणत्वात् ।
इह 'संकमई य श्रामुडुसंतो' इति वचनात्सम्यग्दृष्टयो मिथ्यादृष्टयो वा किलान्तर्मुहूर्तात्परतः सर्वप्रकृतीना
मनुभागद्यातं कुर्वन्तीति प्रसक्तम्-तत्रापवादमाहसम्मद्दिट्ठी न हाइ, सुभाणुभागे असम्माद्दिट्ठी वि । सम्मतमीसगाणं, उक्कोसं वजिया खवणं ॥ ५६ ॥ 'सम्महिट्ठि' सि-इह याः शुभप्रकृतयः सातबेदनीयदेवह्निकमनुजद्विकपञ्चेन्द्रियजातिप्रथम संस्थानप्रथम संहन मौदारिकवैकिय सप्तकाहार कसप्तक तेजस सप्तकशुभवर्णाचेकादशकागुरुलघूपधातोला सातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोबैगोंत्रलक्षणाः पवष्टिसंख्यास्तासां स
सामपि शुभमनुभागमुत्कर्षतो हे पदवी सागरोपमाणां यावत्सम्यगर्मि विनाशयति । असम्यगृष्टिर्मिथ्यादृष्टिः । अपिशब्दात्सम्भण्डष्टि सम्यग्मिथ्यात्वयोरुत्कृष्टमनुभाग
Personal Use Only
www.jainelibrary.org