________________
संकम
न विनाशयति । क्षपणं - क्षपणकालं वर्जयित्वा । एतदुक्तं भवति -- क्षपणकाले सम्यग्दष्टिरपि सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागं विनाशयति तेन क्षपणको वर्ज्यते । तथा चोतं पञ्चसंग्रहम्लटीकायाम्" सम्पन्ष्टयो मि
श्यारष्ट्रयश्च
सम्यक्त्वसम्यग्मिथ्यात्वयोर्नोत्कृष्टमनुभागं विनाशयन्ति अपि तु रूपकः सम्यग्दृष्टिर्विनाशपति उभयोरपि दृष्ट्योरिति " मिध्यादृष्टिः पुनः सर्वासामपि शुभप्रकृतीनां संज्ञेयेनाशुभप्रकृतीनां तु विशुपान्तर्मुइतत्परत उत्कृष्टमनुभागमवश्यं विनाशयति ।
तदेवं जघन्यानुभासक्रमस्वामित्वप्रतिपादनाय भावना कृता । सम्प्रति जघन्यानुभागसंक्रमस्वामित्वमेवाहअंतरकरणा उवरिं, जहनठिइसकमो उ जस्स जहिं । घाई नियगचरम- रसखंडे दिडिमोहदुगे ।। ५७ ।। 'अंतरकरण' ति अन्तरकरणादूर्ध्व घातिकर्मप्रकृतीनां मध्येयस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तः, तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वेदितव्यः प भवति - अन्तरकरणे कृते सति अनिवृत्तिवाद संपरायक्षपको नवनोकषायसंज्वलनचतुष्टयानां क्षपणक्रमेण जघम्यस्थितिसंक्रमकाले जघन्यानुभागसंक्रमं करोति, मानापरपञ्चकान्तरायपञ्चकच दुरच सुरधिकेवलदर्शनावरणनिद्राप्रचलारूपदर्शनापरपदानां क्षीणकषायः समयाधिकालिकाषायां स्थितौ वर्तमानो जघन्यानुभागसंक्रम क. रोति 'नियमे यादि दर्शनमोदनीयद्विकस्य सम्पत्यसम्म ध्यात्वरूपस्थापकाले निजकचरमरसखण्डे आत्मीयात्मीयचरमरस खड] संक्रमणकाले जघन्यानुभागक्रमो भवति । आऊ जणाठि, बंधिय जाव स्थि संकमो ताब । उम्बलयतिरसंजो - यथा य पढमालियं गंतुं ॥ ५८ ॥ 'आऊपसि चतुर्णामप्यायुजन्य स्थिति बढ़ा, जयम्यां हि स्थिति बध्नन् जघन्यमनुभागं वध्नातीति जघन्यस्थितिब्रहम् । ततो जयम्यां स्थिति बड़ा बन्धावति कायाः परतस्तावज्जघन्यानुभाग संक्रमयति यावत्समयाधिकालिका शेषा भवति । ततो जघन्यां स्थिति बद्धा याबदस्ति संक्रमस्तावज्जघन्यानुभाग संक्रमः प्राप्यते । तथा नरकद्विकमनुजद्विकदेषद्विक वैक्रिय सप्तकाहारक सप्तकोचैर्गोत्रलइदानामेकनि प्रकृतीनां तीर्थकरवानाध [च] जयम्यमनुभाग बड़ा प्रथमापतिकां बन्धावलिकाल गत्वाऽतिक्रम्य बन्धावलिकायाः परतः इत्यर्थः । जघन्यमनुभार्ग संक्रमपति का समयतीति बेच्यते-पेयकदेवद्विकनरकद्विकानामसंशिपञ्चेन्द्रियः, मनुष्यद्विकोगों प्रयोः सूचमभिगोः आहारक सप्तकस्यामतः तीर्थकरस्या विरतसम्यदति, अनानुपधात्कृतसम्म यादृष्टि संक्रमयतीति ।
( २५ ) अभिधानराजेन्द्रः ।
,
Jain Education International
साय सुमहय-तकम्मिगो तस्स हेट्ठो जाव । बंध तावं ए-िदिओ वयेगिंदि वाऽवि ॥ ५६ ॥ 'सेसाथ' सि-उक्तशेषाणां शुभानामशुभानाम् प्रकृतीनां सप्रतियानां यः केन्द्रियो वायुकाधिकोऽनिकायकोपा कमी विनाशितं प्रभूतमनुभागसरक
1
संकम
र्म येन स इतसत्कर्मा, स तस्यारमसत्कस्यानुभागसत्कर्मसोधस्तात्। ततः स्तोकतर मित्यर्थः, अनुभागं तापघ्नाति यावदेकेन्द्रियस्तस्मिन्नन्यस्मिन् वा एकेन्द्रियभवे वर्तमानोऽकेन्द्रियति स एव इतसत्कर्मा एकेन्द्रियो ऽन्यस्मिन डी न्द्रियादिभवे वर्तमानो यावदन्यं वृहत्तरमनुभागं न बध्नाति तावसमेव जघन्यमनुभागं संक्रमयति ।
तदेवमुक्तोऽनुभागसंक्रमः । सम्प्रति प्रदेशसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः, तद्यथा - सामान्यलभदेः साधनादिरूप प्रदेशस्वामी जघन्य प्रदेशसंक्रमस्वामी च । तत्र सामाम्यलक्षणप्रतिपादनार्थमाह
जं दलियम पग, निजइ सो संकमो परसस्स । उच्चलयो विज्झाओ, महापवतो गुणो सच्चो ॥६०॥ जं'ति' - यत्संक्रमप्रायोग्यं दलिकं कर्मद्रव्यम् अन्यप्रकृति नीयेत अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः । उक्कं सामान्यलक्षणम् ॥ सम्प्रति भेदमाद उल इत्यादि। प्रदेशसंक्रमः पञ्चधा । तद्यथा— उहलनासंक्रमः विध्यातसंक्रमः यथाप्रवृत्तसंक्रमः गुणसंक्रमः सर्वसंकमध तत्र यथोद्देशं निर्देश इति न्यायात्प्रथमत उछलनासंक्रमस्य लक्षणमभिधीयते इहानन्तानुबन्धिचएयसम्यक्त्यसम्य
1
"
मिथ्यात्वदेवद्विकनरकद्विकवैकियसप्तकाहारकखप्तकमनुजद्विको लक्षणानां सप्तविंशतिप्रकृतीनां प्रथमतः पल्पोपमासंपेषभागमार्थ स्थितिखण्डममुहूर्तेन कालेनोत्किरति । ततः पुनरपि द्वितीयं स्थितिखण्ड पल्योपमासंख्येयभागमात्रमेव केवलं प्रथमात् स्थितिबण्डात् विशेषहीनमन्तर्मुहूर्तेन कालेनोरिकरति । ततोऽपि तृतीयं स्थितिखण्ड पत्योपमासंब्वेयभागमात्रम् द्वितीयादस्थि तिखण्डान् विशेषहीनमन्तर्गुइन कालेनोरिति । एवं पत्योपमासंख्येय भागमात्राणि स्थितिखण्डानि पूर्वस्मात् पूर्वस्मात् स्थितिखण्डाद्विशेषहीनानि तावद्वाप्यानि यावत् द्विचरमं स्थितिखण्डम् सर्वाण्यपि च तानि प्रत्येकमस्तर्मुहूर्तेन कालेनोस्कीले इह च द्विधा प्ररूपणा शन्तरोपनिधया, परम्परोपनिधया च । तत्रानन्तरोपनिधया प्रथमस्थितिखण्डस्य प्रभूता स्थितिः । ततो द्वितीयस्य विशेषहीना । ततोऽपि तृतीयस्य विशेषहीना । पर्ष यावद् द्विचरमं स्थितिखण्डम् कृताऽनन्तरोपनिषा प्ररूपया ॥ संप्रति परम्परोपनिधया क्रियते—-तत्र प्रथमस्थितिखरडापेक्षया कानिचित् स्थितिखण्डानि स्थित्यपेक्षयासंख्येयभागहीनानि कानिचित्संख्येयभागहीमानि कानिचित्
पेयगुणहीनानि कानिचिदसंख्येयगुरु दीनानि । यहा तु प्रदेशपरिमाणं वियते, तदा प्रथमस्थितिखरडा द्वितीयं स्थितिखण्डं दलिकापेक्षया विशेषाधिकम् । ततोऽपि तृतीयं विशेषाधिकम् एवं तावद्वाच्यं यावत् द्विचरमं स्थितिखण्डम् । इयमनन्तरोपनिधा परम्परोपनिधा पुनरियम् प्रथमात् स्थितिखण्डाइलिकमपेक्ष्य किंचिदसंक्येयभागाधिकम् किं. चित्संख्येयभागाधिकम्, किंचित्संबंद यगुणाधिकम्, किंचिदसंयगुणाधिकम् स्थितिखण्डानां चोत्करणविधिरयम्प्रथमसमये लोकं किमुरिति द्वितीये सम
1
"
For Private & Personal Use Only
"
"
www.jainelibrary.org