________________
वार्थ:
संकम अभिधानराजेन्द्रः।
संकम यगुणम् । ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । एवं ताव- द्रष्टव्या । अविरतिश्चानन्तमपि कालं यावद्भवति, ततो निद्वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । गुणकारश्चात्र प- यममाह-'पल्लभागे असंखतमे' पल्योपमस्यासंख्येयतल्योपमासंख्येयभागलक्षणो वेदितव्यः । एवं सर्वेष्यपि स्थि- मेन भागन-सर्वमुद्वलयतीत्यर्थः । तिखण्डेषु द्रष्टव्यम् । दलिकं चोत्कीर्य क्क प्रक्षिप्यत इति चे- अंतोमुत्तमद्धं, पल्लासंखिञ्जमित्तठिइखंडं । दुच्यते-किंचित्स्वस्थाने किंचित्परस्थाने । तत्र कियत्प्रक्षि
उकिरइ पुणो वि तहा, उणूणमसंखगुणहं जा ॥ ६२॥ प्यत इति विशेषतो निरूप्यते-प्रथमे स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति तत् स्तोकम् । य
'अंतोमुहुत्तं' ति-अन्तर्मुहूर्तप्रमाणामद्धां यावदन्तर्मुहूर्तेनत् स्वस्थान पवाधस्तात्प्रक्षिप्यते तत्ततोऽसंख्येयगुणम् ।
कालेनेत्यर्थः। पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किर
ति । एष विधिः प्रथमखण्डस्य ॥ ततः पुनरपि तथा तेनैव ततोऽपि द्वितीयसमये यत्स्वस्थाने प्रक्षिप्यते तदसंख्येयगु
प्रकारेणान्तर्मुहर्तेन कालेनाम्यत् पल्योपमासंख्येभागमा णम् । परप्रकृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । तृतीयसमये यत्स्वस्थाने प्रक्षिप्यते
खण्डं पूर्वस्मादूनमूनतरमुत्किरति । एवं तावद्वाच्यं यावद् तत् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् । यत्पुनः--
द्विचरमं स्थितिखण्डम् । तच्च प्रथमस्थितिखण्डापेक्षयापरप्रकृतिषु प्रक्षिप्यते,तत् द्वितीयसमयपरस्थानप्रक्षिप्ताद्विशे
ऽसख्येयगुणहीनम्। पहीनम् । एवं तावद्वाच्यं यावदन्तर्मुहर्तचरमसमयः । एवं स
__ तं दलियं सत्थाणे, समए समए असंखगुणियाए । वैयपिस्थितिखण्डेषु विचरमस्थितिखण्डपर्यवसानेषुवाच्य
सेढीए परठाणे विसेसहाणीऍ संछुभइ ॥ ६३॥ म्।सम्प्रति चरमखण्डस्य विधिरुच्यते-चरमस्थितिखण्डं द्वि
'तं' ति-तदुत्कीर्यमाणं दलिकं समय समये स्वस्थाने प्रचरमस्थितिखण्डापेक्षयाऽसंख्येयगुण तदपि चरमस्थितिख
संख्येयगुणितया श्रेण्या संखुभते-प्रक्षिपति । यत्पुनः परएडमन्तर्मुहर्तेन कालनोत्कीयते । तस्य च यत्प्रदेशाग्रं तदु
स्थाने परप्रकृती तद्विशेषहान्या । तद्यथा-प्रथमसमये यत् प... दयावलिकागतं मुक्त्वा शेष सर्वे परस्थाने प्रक्षिपति । त
रप्रकृती प्रक्षिपति तत् स्तोकम् । यत्पुनः स्वस्थाने पवाथैवम्-प्रथमसमये स्तोक, द्वितीये समयेऽसंख्येयगुणं, ततो- धस्तात् प्रक्षिप्यते, तत्ततोऽसंख्येयगुणम् । ततोऽपि द्वितीऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं यावश्चरमसमयः ।
यसमये यत् स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम् । परप्रचरमसमये तु यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसंक्रम
कृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमये परस्थानप्रक्षिप्ताउच्यते । तत्र यावत्प्रमाणं विचरमस्थितिखराडसत्कं कर्म- द्विशेषहीनम् । एवं तावत्पतिसमय वाच्यं यावदन्तर्महर्तदलिकं चरमसमय परप्रकृतिषु संक्रमयति, तावत्प्रमाणंचे- स्य चरमसमयः । एष प्रथमस्थितिखण्डस्योत्करणविधिः । चरमस्थितिखण्डस्य कर्मदालिकं प्रतिसमयमपहियते ताई
। एवमन्येषामपि द्रष्टव्यम् । तच्चरम स्थितिस्वरडमसंख्येयाभिरुत्सर्पिण्यवर्पिणीभिनि- जं दुचरमस्स चरिमे, अन्नं संकमा तेण सव्वं पि। लेपीभवति पचा कालतो मार्गणा । क्षेत्रतः पुनरियम्-याव- अंगुलअसंखभागे-ण हीरए एस उव्वलणा ।। ६४॥ स्प्रमाणं विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु 'ज' ति-द्विचरमस्थितिखण्डस्य चरमसमये यत् कर्मदलिसंक्रमयति , सावत्प्रमाणं कर्मवलिकं चरमस्थितिखण्डस्य कमन्यां प्रकृति संक्रमयति , तेन मानेन तावत्प्रमाणेन सत्कमेकत्रापहियते, अन्यत्र एक आकाशप्रवेशः । एवम- बलिकेनेत्यर्थः । यदि चरमं स्थितिखण्डमपहियते, ततः पहियमाणं परमस्थितिखण्डमकुलमात्रक्षेत्रगतप्रदेशराशे- कालतोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते क्षेत्रतः रसंक्येयतमेन भागेनापड़ियते । अकुलस्यासंख्येयतमे भागे पुनरगुलमात्रक्षेत्रासंख्येयतमेन भागेन । एषा प्रागुक्ला द्विपाचन्त भाकाशप्रवेशास्तावन्ति चरमस्थितिस्वराडे यथोक्लम- चरमस्थितिखण्डं यावदाहारकसप्तकस्योलना । भाणानि स्वरानि भवन्तीत्यर्थः । यावत्प्रमाणं पुनर्विचर
सम्प्रति चरमस्थितिखण्डकस्य वक्तव्यतामाहमस्थितिखण्डसत्कं कर्मवलिकं स्वस्थाने संक्रमयति , ताप
चरममसंखिजगुणं, अणुसमयमसंखगुणियसेढीए । त्यमाणं चेच्चरमस्थितिखएजस्थ कर्मदलिकं प्रतिसमयमपहियते तर्हि तच्चरम स्थितिखण्डं पल्योपमासंख्येयभा
देइपरत्थाणे ए-वं संछुभतीणि(एव)मविकसिणो ॥६५॥ गमात्रगतैः समयैर्निर्लेपीभवति ।
'चरम' ति-द्विचरमस्थितिखण्डाधरम स्थितिखण्डं स्थि
त्यपेक्षयाऽसंख्येयगुणम् । तथा तस्य चरमखण्डस्य यत्प्रदेतदेवमुक्तसवलनासंक्रमलक्षणम् । सम्प्रत्येतदेव लक्षणं योजयबाहारकसप्तकस्योवलनासंक्रमकारकमाह
शाग्रं तवुदयावलिकागतं मुक्त्वा शेषं परस्थाने परप्रक
तिषु । अनुसमयम्-प्रतिसमयम् असंख्येयगुणनया श्रेण्या माहारतरण भिन्नम-हुत्सा अविरहगमो पउध्वलए ।
प्रक्षिपति । तद्यथा-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसंजा अविरतो त्ति उपल-पल्लभागे भसंखतमे ॥६१॥ क्येयगुणम् , तृतीयसमयेऽसंख्येयगुणम् । एवं यावच्चरम'पाहार' सि-आहारकसप्तकसत्कर्माऽपिरतिषिरत्यभावं समयः । एवममुना प्रकारेण परप्रकृती प्रक्षिप्यमाणानां प्रगतः सन् अन्तर्मुहर्तात्परत आहारकतनुम् , इहाहारक- कृतीनाम् । अपिः सम्भावने । चरमसमये यः कृत्स्नसंक्रमो महणेनाहारकसप्तकं गृहीतं द्रष्टव्यम् । तत पाहारकसप्त
भवति स सर्वसंक्रमः। एतेन सर्वसंक्रमस्य लक्षण प्रतिपाकम् । 'पउब्बलए ' ति प्रोक्लयति । कियता पुनः का- दितं द्रष्टव्यम् । लेनोइलयतीति चेदुच्यते-यावदविरतिस्तावद्यलयति ।। सम्पति बेदकसम्यक्त्यादीनामुखलनासंक्रमकारकानाहएतेनाविरतिप्रत्यया भाहारकसप्तकस्योबलना प्रतिपादिता एवं मिच्छादिद्वि-स्स बेयगं मीसगं ततो पच्छा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org