________________
संकम ___ अभिधानराजेन्द्रः।
संकम एगिदियस्स सुरदुग-मश्रो स वेउब्बिनिरयदुगं ॥६६॥
त्कुमारादयः । संहननषदसमचतुरनवर्जसंस्थानपञ्चकनपुंस'एवं' ति-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिः प्रथमत एवमु.
कवेदमनुजद्विकौदारिकसप्तकतिर्यगेकान्तयोग्यस्थाबरादिप्रपदर्शितेन प्रकारेण सम्यक्त्वमुद्वलयति, ततः सम्यग्मि
कृतिदशकदुर्भगादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीध्यात्वम् । तथा एकेन्द्रियाहारकसप्तकरहिता या नामक
नां स्वसंख्येयवर्षायुषः । एवं यस्य यत् यत् कर्म भवप्रत्ययतो भणः पञ्चनवतिप्रकृतयस्तत्सत्कर्मा देवगतिदेयानुपूव्यौ पूर्वो
गुणप्रत्ययतो वा न बन्धमायाति तत्तत्तस्य तस्य विध्यातसं. क्लेन विधिना युगपद्वलयति ततोऽनन्तरं वैक्रियसप्तकं नर
क्रमयोग्य वेदितव्यम् । दलिकप्रमाणनिरूपणार्थमिदमाह
'अंगुले' त्यादि यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्याकद्विकं च युगपदुद्रलयति ।
तसक्रमेण परप्रकृतिषु प्रक्षिप्यते, तेन मानेन शेषस्य दलिसहमतसेगो उत्तम-मयो य नरदगभहानिय द्विम्मि ।
कस्यापहारे क्रियमाणेऽङ्गलस्यासंख्येयतमेन भागेनापहारो छत्तीसाए नियगे, संजोयणदिट्ठिजुयले य ।। ६७॥ भवति । इयमत्र भावना-यावत्प्रमाणं प्रथमसमये कर्मदलिक 'सुहुम' ति-सूक्ष्मप्रसस्तैजस्कायिको वायुकायिकश्च । उत्त.
विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते, तावत्प्रमाणैः स्वराडैः मं गोत्रमुच्चैर्गोत्रम् । प्रथमतः पूर्वोक्नेन विधिनोवलयति ।
शेष सर्वमपि तत्प्रकृतिगतं दलिकमपहियमाणमङ्गलमात्रस्य सतो नरविकं-मनुजगतिमनुजानुपूलक्षणम् । तदेवं मि
क्षेत्रस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्संध्यारष्टरुदलना प्रतिपादिता ॥ सम्प्रति सम्यग्दृष्टः प्रतिपा
ख्याकैरपहियते । इदं क्षेत्रतो निरूपणम् । कालतस्त्वसंख्ये
याभिरुत्सर्पिण्यवसर्पिणीभिरपहारः । अयं च विध्यातसंक्रमः चते-'अहानियहिम्मि छत्तीसाए' ति अथशब्दोऽधिकागन्तरसूचकः । किमिदमधिकारान्तरमिति चेदुच्यते-प्रा
प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः। (गुणसंक्रमस्य नीनां प्रकृतीनामुखलना पल्योपमासंख्येयभागमात्रेण का
लक्षण 'गुणसंकम' शब्दे तृतीयभागे ६३० पृष्ठे गतम् ।) लेन भवति यथायोगं मिथ्यादृष्टेश्व, वक्ष्यमाणानां चान्तर्मु- सम्प्रति यथाप्रवृत्तसंक्रामस्य लक्षणं प्रतिपादयतिइर्तेन कालेन सम्यग्दृष्टीनां चेत्यधिकारान्तरता । अनिवृ
बंधे अहापवत्तो. परित्तिो वा प्रबंधे वि॥६६॥ सावनिवृत्तबादरसम्पराये षट्त्रिंशत्प्रकृतीनामुलना । एतदु तं भवति-अनिवृत्तिबावरसम्परायःक्षपकः स्त्यानक्षित्रिकना- 'बंधे'इत्यादि,ध्रुवबन्धिनीनां प्रकृतीनां बन्धे सति यथाप्रवृत्तमत्रयोदशकाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकनवनोक- संक्रमः प्रवर्तते । परिसिो वा इति, परि'त्ति अनेन परावपायसंज्वलनक्रोधमानमायालक्षणाः षद्भिशत्प्रकृतीः स्वस्वक्षः। तमानाः प्रकतय उच्यन्ते । तासामबम्धेऽपि प्रास्तां बम्धेपणकालेऽन्तर्मुहूर्तेन कालेनोवलयति। 'नियगे' इत्यादि,निज- इत्यपिशब्दार्थः, यथाप्रवृत्तसंक्रमो भवति । इयमत्र भावनाके-आत्मीये क्षपके-स्वक्षपके,अविरतसम्यग्दृष्टयादावित्यर्थः।। सर्वेषामपि संसारस्थानमसुमतां ध्रुवबन्धिनीनां बन्धे परावसंयोजनदृष्टियुगले च । अत्र षष्ठयर्थे सप्तमी, संयोजनानाम- र्तमानप्रकृतीनां तु स्वस्खभषबन्धयोग्यानां बम्धेऽवन्धे वा मन्तानुबन्धिना रष्टियुगलस्य च मिथ्यात्वसम्यग्मिथ्यात्वयो- यथाप्रवृत्तसंक्रमो भवति । श्व पूर्वोक्नविधिनोवलनाऽन्तर्मुहूर्तेन कालेनाषगन्तव्या।
सांप्रतमेतैरेषोलनासंक्रमविध्यातसंक्रमगुतदेषमुलनासंक्रम उक्तः । सम्प्रति विध्यातसंक्रमस्य लक्ष
णसंक्रमयथाप्रवृत्तसंक्रमरपहारकालएमाह
स्याल्पबहुत्वमभिधीयतेजासि न बंधो गुणभव-पच्चयो तासि होह विन्भायो। भंगुलभसंखभागो, ववहारो तेण सेसस्स ॥ ६८ ।।
थोवोवहारकालो, गुणसंकमणेण संखगुणणाए।
सेसस्स हापवत्ते, विज्झाए उब्बलणनामे ॥ ७० ॥ 'जासि'ति-यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्ययतो षा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः। कास्ता | 'थोषो' सि-उबलनासंक्रमाभिधानाषसरे यस्पागभिहितंच. भषप्रत्ययतो गुणप्रत्ययतो वा बन्धं नायान्तीति चेदुच्यते- रमखण्डं तच्छेषमित्युच्यते । तस्य शेषस्य यदि गुणसंकबह या मिथ्याष्टिगुणस्थानान्ताः षोडश प्रकृतयस्तासां सा- ममानेनापहारः क्रियते, ततोऽन्तर्मुहूर्तमात्रेण कालेन सकसादनाविषु गुणप्रत्ययतो बम्धो न भवति । सासादनान्तानां लमपि तदपहियते । ततो गुणसंक्रमेणापहारकालः सर्वपश्चविंशतिप्रकृतीनां सम्यग्मिध्यारष्टयादिषु, अविरतसम्य- स्तोकः । ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसंख्येयगुणः । गायन्तानां दशानां देशविरतादिषु, देशविरतान्तानां च यतस्तदेव चरमखएवं यदि यथाप्रवृत्तसंक्रमेणापहियते चतरुण प्रमत्तादिषु, प्रमत्तान्तानां षधामप्रमत्तादिषु, गुण- सहि पल्योपमासंख्येयभागमात्रेण कालेनापहियते । ततो प्रत्ययतो बन्धो न भवति। ततस्तासांतत्र तत्रविध्यातसंक्रमः | विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः । यतस्तदेव च प्रवर्तते। तथा बैक्रियसप्तकदेवद्विकनरकद्विकैकेन्द्रियद्वीन्द्रिय. रमत्रराड यदि विध्यातसंक्रमेणापहियते ततोऽसंख्येयाभिश्रीन्द्रियचतुरिन्द्रियजातिस्थावरसूचमसाधारणापर्याप्ताऽतप- रुत्सर्पिण्यवसर्पिणीभिरपहियते। ततोऽप्युद्धलनासंक्रमेणालक्षणानां विंशतिप्रकृतीनां नैरयिका मिथ्यात्वादिरूपे देती। पहारकालोऽसंख्येयगुणः । तथाहि-तदेव चरमखएई विद्यमानेऽपि भवप्रत्ययतो बन्धका न भवन्ति । नरकटिकदे- विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृती प्रक्षिप्यते परिकक्रियसप्तकशित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधा- तेन मानेन चेदपहियते , ततोऽतिप्रभूताभिरसंख्येयोत्सरणानां सप्तदशमकृतीनां समस्ता अपि देवा भषप्रत्ययतो बन्ध- पिण्यवसर्पिणीभिरपहियते। ततः पाश्चात्यादयमद्वलनासंकानोपजायन्ते। एकेन्द्रियजास्यातपस्थावरमानामपितु सन-। क्रमेणापहारकालोऽसंख्येयगुणः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org