________________
(२) अभिधान राजेन्द्रः ।
संकम
इह प्राग्यथाप्रवृत्तसंक्रमस्य कालो नोक्तः, उद्वलनासंक्रमेsपि यद् द्विचरमं स्थितिखण्डं तस्य चरमसमये स्वस्थामे कर्मलि प्रक्षिप्यते तेन मानेन शेषस्य परमस्थितिखण्डस्यापहारकालो मोक्तस्ततस्तन्निंरूपणार्थमाहपद्मासंखियभागेण - हापवतेय सेसगऽवहारो । उब्वलणेण वि धिषुगो अणुइचाए उ जे उदय ॥ ७१ ॥ 'पक्ष' सिउद्बलनासंक्रमे यच्चरमं स्थितिखण्डं तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते, तहिं पत्योपमासंख्येयभागमात्रेण कालेन निःशेषतोऽपदारो भवति ।
1
नासंक्रमेणापि द्विचरमस्थितिखण्डकस्य चरमसमये यत्स्वस्थाने प्रक्षिप्यते दलिकं तेन मानेन चरमस्थितिचडस्पापहारकालः पत्योपमासंपेपभागलक्षणो बेदितयः । तत पती द्वापि तुल्यो । इहान्योऽपि षष्ठः स्तदुकसंक्रमोऽस्ति परं नासौ संक्रमकरणे सम्बध्यते करणलक्षणासम्भवात् । करणं हि सलेश्यं वीर्यमुच्यते । अथ चलेश्वातीतोऽपि भगवानयोगिकेवली चिरमसमये द्विसप्ततिकृती स्तियुकमेव संक्रमयति । अपि च स्तिबुकसंक्रमेण संक्रान्तं दलिकं न सर्वथा पतप्रकृतिरूपतया परिणमते, ततो नासौ संक्रमे संबध्यते । परमेषोऽपि संक्रम इति संक्रम प्रस्तावाचनचयनिरूपणार्थमाह-'प्रिबुगो' इत्यादि अनुया अनुप्राप्तायाः सत्कं यत्कर्मदसिकं सजातीयप्रकृतादयप्राप्तायां समानकालस्थित सेक्रमयति संक्रमय्य चानुभवति, यथा मनुजगताबुदयप्राप्तायां शेषं गतित्रयम् एकेन्द्रियजाती जातिचतुष्टयमिस्यादि स स्तिबुकसंक्रमः । एष एव व प्रदेशानुभवः । तदेव लक्षणं भेदय । सम्प्रति साधनादिरूपणा क संध्या तत्र मूलप्रकृतीनां परस्परं संक्रमो न भवति, तत उत्तरप्रकृतीनामेव साधनाविप्ररूपणार्थमाह
ध्रुवसंक्रमभजलो, णुकोसो तासि वा विवजिनु । आवरथनवगविधं, भोरालियसत्तगं चैव ॥ ७२ ॥ साइयमाह उद्धा, सेसविगप्पा य सेसगाणं च । सम्बविगप्पा नेया, साई अधुवा पएसम्मि ॥ ७३ ॥ 'पुवसंक्रम'भि प्रायुक्रानां ध्रुवसत्कर्मणां परित्युतरा तसंख्यानामजघन्यः प्रदेशसमचतु चतुष्यकारः । तथया - सादिरनादिर्भषोऽपश्य तत्र क्षतिकर्माणो वश्यमादलक्षणः क्षपणार्थमभ्युद्यतो अवसत्कर्मकृतीनां सर्वासामपि जघन्यं प्रदेश संक्रमं करोति, स च सादिरनुवन्ध । ततोऽभ्यः सर्वोऽप्यजघन्यः । स चोपशमश्रेण्यां बन्धव्यव
ये सति सर्वासामपि प्रकृतीनां न भवति, ततः प्रतिपाते च भवति, ततोऽसौ साऽऽदिः, तत्स्थानमप्राप्तस्य पुनरमादिः । भवाभवावभव्यभव्यापेक्षया । अनुत्कृष्टोऽपि प्रदेशसंक्रमो भवसत्कर्मप्रकृतीनां चतुर्षा । किं सर्वासां नेत्याह- आवरणनवकं ज्ञानावरणपश्चकदर्शनावरणचतुष्टययम् तथाऽन्तरायपच कमीदारिकतर्फबा शेषस्य पश्नोचरप्रकृतिचतस्य । तथाहि--सर्वासामपि महतीनां गुणितकमथे वच्यमाणलक्षणे क्षणार्थमभ्युद्यते उएक प्रवेशक्रमः प्राप्यते, नाम्प्रच ततोऽसी सादिः । त
"
Jain Education International
संकम स्मादन्यः सर्वो ऽप्यनुत्कृष्टः स चोपशमश्रेण्यां व्यवच्यते ततः प्रतिपाते च भवति, ततोऽसौ साऽऽदिः- तत्स्थानमप्राप्तस्य पुनरनादिः । भवाधवावभव्यभव्यापेक्षया ।' सेसे' त्यादि शेषविकल्पाः पचत्तरशतस्य जघन्य उत्कृष्ट वरणीयाद्येकविंशतिकृतीनां जघन्वोत्कृष्टाः सादयोऽधवाश्च । तत्र पश्चोत्तरशतस्य जघन्य उत्कृष्टब्ध साथभवतयाँ भावित एव ज्ञानावरणीयादीनां प्रदेश
क्रमो गुणितकर्माशे मिथ्यादृष्टौ कदाचिज्ञभ्यते, शेषकाल स्थनुत्कृष्टः । तत एतौ द्वावपि साद्यभ्रुवौ । जघन्यस्तु साधुवतया भावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्यायम्पविकल्पाअध्रुवसत्कर्मत्वात् मिध्यात्वभ्रुवसत्कर्मणोऽपि सदैव पतद्द्महाप्राप्तेन चैर्गोत्र साता सातावेदनीथानां तु परावर्तमानत्यात् सादयोऽधवाश्वापगन्तव्याः । तदेवं कृता साधनादिप्ररूपणा | साम्प्रतमुत्कृष्टप्रदेशसंक्रमस्यामित्यमभिधातव्यम् । तच गुणितकर्मा लभ्यत इति तत्रिरूपणार्थमाह
जो बायरतसकाले कम्महिं तु पुढवीए । बायर (रि) पचाप अत्तगदीहेयरद्वासु ॥ ७४ ॥ जोगकसा उकोसो, बहुसो नियमवि आठवर्थ व जोगअणुवरि-ठिइनिसेगं बहुं किच्चा ।। ७५ ॥ ' जो वायर ' ति-इह द्विधा त्रसाः - सूक्ष्माः बादराय । तथ बादरा जीन्द्रियादयः, सुरुमास्तेजोवायुकायिकाः । तत्र सूचमत्रसव्यवच्छेदार्थ बादरहणम् । बादरजसानां द्वीन्द्रियादीनां यः कार्यस्थितिकालः पूर्वकोटीपृथक्त्वाभ्यधिकद्विसहस्र सागरोपमममा तेनोनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पृथियां] बाद बाहरपृथिवीकायभधेषु खित्वा । कथं वित्त आह-' पज्जतापज्जत्तगदीहेयरद्धासु ' ति दीर्घेतरा - वाभ्यां पर्याप्तापर्यातयोर्यथासंख्येन योजना । ततोऽयमर्थःदीर्घा पर्याप्तभवेषु, इतराऽद्धं स्तोकाद्धमपर्याप्तभषेषु । प्रभूतेषु पर्याप्तभषेषु स्तोकेषु चापर्याप्तभयेषु स्थित्वेत्यर्थः । तथा बहुशो ऽनेकवारम् । योगकषायोत्कृष्ट उत्कृष्टेषु योगस्थानेषु उत्कृष्टेषु च काषायिकेषु संज्ञेशपरिणामेषु वर्तित्वा । इह केन्द्रियेभ्यो बादरपृथिवीकायस्थ प्रभूतमायुस्तेनान्यथ
"
तस्य प्रभूतकर्मपुङ्गलोपादानम् । बलवत्तया च तस्याती बेदमासहिष्णुत्वम् तेन तस्य प्रभूतकर्मपुलपरिसाठो न मयतीति बावरपृथिवीका चिकमहम् अपर्याप्तभव व परिपूर्णकायस्थिति परिग्रहार्थम् । तेषां खापर्यातकभवानां स्लोकानां पर्यातकमवानां च प्रभूतानां मह प्रभूतकर्मपुत्रलपरिसाडाभाषप्राप्त्यर्थम् अन्यथा हि निरन्तरमुत्पद्यमानब्रियमाणेषु महषः पुत्राः परिसठन्ति न च तेन प्रयोजनम् उत्कृष्टेषु च योगस्थानेषु वर्तमानः प्रभूतं प्रभूतं कर्मदलिमादते, उत्कृष्टसंक्लेशपरिणामखोत्कृष्टां स्थिति बध्नाति प्रभूतां बोद्धर्तयति स्तोकं चापवर्तयति, अतो योगरूपायत्कृचम् । नियम' स्यादि नित्यं सर्वकार्य मये भये आयुर्वन्धकाते जयम्पे योगे वर्तमान आयुधे त्या उत्कृदि प्रायोन्ये धोने वर्तमानः प्रभूतानायुपुकार आपसे, तथा स्वामान्याच्च ज्ञानावरणीय
-
For Private & Personal Use Only
www.jainelibrary.org