________________
( २६ ) संकम अभिधानराजेन्द्रः।
संकम प्रभूतान पुनलान् परिसाटयति । न च तेन प्रयोजनम् , अतो।
सम्प्रति स्वामित्वमभिधीयतेजघन्ययोगग्रहणम् । तथोपरितनीषु स्थितिषु निषेकं कर्मदलिकन्यासरूपं बहु स्वभूमिकानुसारेणातिशयेन प्रभूतं
तत्तो उव्वट्टित्ता, आवलिगासमयतब्भवत्थस्स । कृत्वा । एवं यादरपृथ्वीकायिकेषु मध्ये पूर्वकोटिपृथक्त्वा
आवरणविग्घचोदस-गोरालियसत्त उक्कोसो ॥ ७९ ॥ भ्यधिकसागरोपमसहस्रद्वयन्यूनाः सप्ततिसागरोपमकोटी- 'तत्तो' त्ति-स गणितकौशस्ततः सप्तमपृथ्वीरूपान्नरकाकोटीः संसृत्य ततो विनिर्गच्छति, विनिर्गत्य च बादरत्रसका- दुवस्य पर्याप्तपश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नस्ततस्तद्भवस्थयेषु द्वीन्द्रियादिषु मध्ये समुत्पद्यते ।
स्य तस्मिन् पर्याप्तसंक्षिपञ्चेन्द्रियभवे तिष्ठतः प्रथमावलिबायरतसेसु तका-लमेवमंते य सत्तमखिईए ।
काया उपरितने चरमे समये झानावरणपञ्चकदर्शनावरसब्बलहुं पजत्तो, जोगकसायाहिश्रो बहुसो ।। ७६ ।।
चतुष्टयान्तरायपञ्चकौदारिकसप्तकलक्षणानामेकविंशतिप्रकृ
तीनामुत्कृष्टप्रदेशसंक्रमो भवति । एतासां हि कर्मप्रक'बायर' ति एवं पूर्वोक्नेन विधिना-"पजत्तापजत्तग-दोहे
तीनां नारकमवचरमसमये उत्कृष्टयोगवशात् प्रभूतं कर्मयरद्धासु॥ जोगकसाउकोसो,बहुसो निश्चमवि पाउबन्धं च । दलिकमात्रम् । तच्च बन्धावलिकायामतीतायां संक्रमयजोगजहमणुवरि-विइनिसेग बहुं किश्या ॥१॥” इत्येवंरूपण | ति, नान्यथा । अन्यत्र चैतावत् प्रभूतं कर्मदलिकं न प्राबादरत्रसेषु तत्काल बादरत्रसकायस्थितिकालं पूर्वकोटि- प्यत इति 'श्रावलिगासमयतम्भवत्थस्स' इत्युपात्तम् । पृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयप्रमाणं परिभ्रम्य या
कम्मचउके असुभा-ण बज्झमाणीण सुहुसरागते । बतो वारन् सप्तमी नरकपृथिवीं गन्तुं योग्यो भवति तावतो वारान् गत्वा अन्तिमे सप्तमपृथिवीनारकभवे वर्तमानः ।
संछोभणम्मि नियगे, चउवीसाए नियट्टिस्स ।। ८०॥ इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति याव- 'कम्मचउक्के ति-कर्मचतुष्के दर्शनावरण्वेदनीयनामगोत्र सम्भवसप्तमनरकपृथ्वीगमनग्रहणम् । तथा सप्तमपृथ्वी- लक्षण या अशुभाः सूक्ष्मसम्परायावस्थायामबध्यमानाः प्रकृनारकभवे सर्वलघुपर्याप्तः सर्वेभ्योऽप्यन्येभ्यो नारकेभ्यः तयो निद्राद्विकासातवेदनीयप्रथमवर्जसंस्थानप्रथमवर्जसंहशीघ्रं पर्याप्तभावमुपगतः । इहापर्याप्तापेक्षया पर्याप्तस्य ननाशुभवर्णादिनवकोपघाताप्रशस्तविहायोगत्यपर्याप्तास्थियोगोऽसंख्येयगुणो भवति । तथा च सति तस्यातीव प्रभू- रासुभगदुर्भगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रलक्षणा द्वातकर्मपुद्रलोपादानसम्भवः । तेन चेह प्रयोजनमिति सर्व- त्रिंशत्प्रकृतयस्तासां गुणितकर्माशस्य क्षपकस्य सूक्ष्मसम्परालघुपर्याप्त इत्युक्तम् । बहुशश्चानेकवारं च तस्मिन् भवे वर्त- यस्यान्त चरमसमये उत्कृष्टः प्रदेशसंक्रमो भवति । तथाऽनिमानो योगकषायाधिक उत्कृष्टानि योगस्थानानि उत्कृष्टांश्च वृत्तियादरस्य गुणितकर्माशस्य क्षपकस्य मध्यमकषायाष्टककाषायिकान् परिणामविशेषान् गच्छन् ।
स्त्यानचित्रिकतिर्यग्द्विकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारजोगजवमझ उवरिं, मुहुत्तमच्छित्तु जीवियवसाणे ।
एनोकषायषट्करूपाणां चतुर्विशतिप्रकृतीनाम् आत्मीये श्रा
स्मीये चरमसंक्षोभेचरमसंफ्रमे उत्कृष्टः प्रदेशसंक्रमो भवति । तिचरिमदुचरिमसमए, पूरित्तु कसायउक्कस्सं ॥ ७७ ।।
तत्तो अणंतरागय-समयादुक्कस्स सायबंधद्धं ।। जोगुक्कोसं चरिमदु-चरिमे समए य चरिमसमयम्मि । संपुष्पगुणियकम्मो, पगयं तेणेह सामित्ते ।। ७८ ॥
बंधिय असायबंधा, लिगंतसमयम्मि सायस्स ॥१॥
'तत्तो'त्ति ततो नरकभवादनन्तरभवे समागतःप्रथमसमया. 'जोग 'त्ति-योगयवमध्यस्योपरि अष्टसामायिकानां यो
दारभ्य सातवेदनीयमुत्कृष्टां बन्धाऽद्धाम्; उत्कृष्ट बन्धकाल गस्थानानामुपरीत्यर्थः । अन्तर्मुहूर्त कालं यावत् स्थित्वा जी
यावदित्यर्थः । बद्धा असातवेदनीयं बद्धमारभते । ततोsवितावसानेऽन्तर्मुहर्ते आयुषः शेषे । एतदुक्तं भवति-भ
सातवेदनीयस्य बन्धावलिकान्तसमये सातवेदनीयं सकन्तर्मुहूर्तावशेषे आयुषि योगयवमध्यस्योपरि असंख्येयगु
लमपि बन्धापलिकातीतं भवतीतिकृत्वा तस्मिन् समयेणवृद्धथाऽन्तर्मुहूर्त कालं यावत् प्रवर्धमानो भूत्वा । ततः
उसातवेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमे संक्रमयतः किमित्याह-'तिचरिम' स्यादि प्रयश्चरमा यस्मात्स त्रिचरमः
सातस्योत्कृष्टः प्रदेशसंक्रमो भवति। यत श्रारभ्यान्तिमः समयस्तृतीयो भवति; सत्रिचरम इत्यर्थः।
संछोभणाएँ दोएह, मोहाणं वेयगस्स खणसेसे । तस्मिन् भवस्य त्रिचरमे द्विचरमे च समषे वर्तमान उत्कृष्ट काषायिकं सक्लेशस्थानं पूरयित्वा चरमे द्विचरमे च समये
उप्पाइय सम्मत्तं, मिच्छत्तगए तमतमाए ॥ ८२॥ योगस्थानमपि चोत्कृष्ट पूरयित्वा । इहोत्कृष्टो योग उत्कृष्टश्च 'संछोभणाए'त्ति-क्षपकस्य द्वयोर्मोहनीययोमिथ्यात्वसम्यसक्लशो युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति ग्मिथ्यात्वरूपयोरात्मीयात्मीयचरमसंक्षोभे सर्वसंक्रमणोविषमसमयतया उत्कृष्टयागोत्कृष्टकषायस्थानग्रहणम् । त्रि- स्कृष्टः प्रदेशसंक्रमो भवति । तथा क्षणशेषे ऽन्तर्मुहूर्तावचरमे द्विचरमे च समये उत्कृष्टसंक्लेशग्रहणं प्रभूतोद्वर्तना- शेषे आयुषि तमस्तमाऽभिधानायां सप्तमपृथिव्यां वर्तमान स्वल्पापवर्तनाभावनार्थ, द्विचरमे चरमे च समये उत्कृष्टयो- औपशमिकं सम्यक्त्वमुत्पाद्य दीर्घेण च गुणसंक्रमकालन गग्रहणं परिपूर्णप्रदेशोपचयसम्भवार्थम् । स इत्थंभूतो नार- वेदकसम्यक्त्वपुजं समापूर्य सम्यक्त्वात् प्रतिपतितो मिकभवस्य चरमसमये वर्तमानः सम्पूर्णगुणितकर्माशो भव- ध्यात्वं च प्रतिपद्य तत्प्रथमसमय एवं वेदकसम्यक्त्वस्य ति, तेन च सम्पूर्णगुणितकर्माशेन इहोत्कृष्टप्रदेशसंक्रमस्था- मिथ्यात्वे उत्कृष्ट प्रदेशसंक्रमं करोति । मित्वे प्रकृतमाधिकारः । तदेवमुक्को गुणितकोशः।
भिन्नमुहत्ते सेसे, तच्चरमावस्सगाणि किच्चेत्थ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org