________________
संकम
संजोयणा विसंजोयगस्स संघोभला एसिं ॥ ८३ ॥ 'भिन्नमुडुते' तिसगुणितकमशः सप्तमपृथिव्यां वर्तमानो भिन्नमुहूर्तावशेषे आयुषि तस्मिन् भवे यानि चरमाबश्यकानि" जोगजवमज्झतवरिं मुजीविषसा तिचरिमरिमसमए पूरितु फसायउस्सं ॥ १॥" इत्यादिलानि तानि कृत्या तस्वास्थ सप्तमपृथिव्या उत्य सभ्यत्वं चोत्पादकसम्वष्टिः सन् संयोजनान् श्रनन्तानुबन्धिनो विसयोजयति बिसंयोजना रुपया तत एषामनाधि चरमसंक्षोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । ईसायागयपुरिस स्स इथियाए य अनुवासाए । मासहुम्भहिए, नपुंसगे सव्वसंकमये ।। ८४ ।।
6
ईसाणागय' ति - ईशानदेवो गुणितकर्माशः संक्लेशपरि यामेकेन्द्रियायोग्यं वनम् नपुंसकवेदं भूयो भूयो बद्ध्वा तत ईशानाच्युतः सन् स्त्री वा पुरुषो वा जातः । ततो मासपृथकत्वाभ्यधिकेष्वष्टसु वर्षेष्यतिक्रान्तेषु ज्ञपणायोचतते । तस्य नपुंसकवेदं क्षपयतश्चरमसंक्षोभे सर्वसंक्रमेण नपुंसक वेदस्योत्कृष्टः प्रदेशसंक्रमो भवति ।
"
( ३० ) अभिधानराजेन्द्रः ।
इत्थी भोगभूमिसु जीवियवासाय संखियाणि तत्र । हस्सठि देवता, सम्बलहुं सम्यो । ८५ ।। हत्थी' ति-भोगभूमिषु भूयो भूयोऽसंस्थेवण यायत् स्त्रीचेदं बद्धा ततः पल्योपमासंख्येयभागे गते सति अकालमृत्युना मृत्या स्यस्थिति वर्षसहस्रप्रमाण देवायुषो वद्ध्वा देवत्वेनोत्पन्नः । तत्रापि तमेव स्त्रीवेदमापूर्व स्वायुः पर्यन्ते मनुजेषु मध्येऽन्यतरवेदसद्दितो जातः । ततो लघु- शीघ्रं क्षपणायोद्यतः । ततः ' इत्थीए 'त्ति तस्य श्रीवेदस्य नृपणसमये चरमसंज्ञामे सर्वसंक्रमेोत्कृष्टः प्र देशो भवति। रवमेव स्त्रीवेदस्योत्कृष्टमत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्यथेत्येपैव युक्तिरत्रानुसर्तव्या न युक्त्वन्तराणि युक्त्यन्तराणां चिरतनप्रथेषु दर्शनतो निर्मूलतयान्यथाऽपि कर्तुं शक्यत्यात् । एवमुत्तरचापि यथायोगं तथैव कलशांनेनोपलम्भादित्युत्तरमनुसरणीयम् ।
Jain Education International
.
9
,
वरिसवरित्थि पूरिय सम्मत्तमसंखवासियं लहियं । गंता मिच्छत्तमत्रो जहदेवट्टिई भोचा ॥ ८६ ॥ 'बरिसवर' सि वर्ष नपुंसक वेदः तमीशानदेवलोके प्र भूतकालमापूर्व भूयो भूयो बन्धेन दशिकान्तरसंक्रमणेन च स्वायुःक्षये ततश्च्युत्वा संख्येयवर्षायुष्केषु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्रासंख्येयवर्षाचियावत् श्रीवेदमापूर्य ततोऽसंश्येय वर्षाणि यावत् सम्यक्त्वं लब्ध्या-आस्वाद्य तद्धेतुकं च पुरुषवेदं तावन्ति वर्षाणि यावत् बध्नन् तत्र स्त्रीवेदनपुंसक - बेदयोईसिकं निरन्तरं संक्रमयति। ततः पल्पोपमासंक्येयभागमात्रं सर्वाः प्रमाणं जीवित्वा पर्यन्ते मि थ्यात्वमासाद्य ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पन्नः । तत्र समुत्पन्नः सन् अन्तर्मुहुसैन कालेन सम्यक्त्वं प्रतिपद्यते ।
संकम
आगंतु लहु पुरिसं संभमाणस्स पुरिसवेयस्स । तस्सेव सगे कोह-स्स माणमायाणमवि कसियो॥८॥ 'आगंतु 'ति ततो देवभवाच्या मनुष्येषु मध्ये समुत्पन्नस्ततो माससप्तकाभ्यधिकेच वयतिक्रान्तेषु लघुश्री पायोधततेादक भावलिकामिकाले पुरुष तरतीब लोकमितिकृत्या परपरित्यज्य शेषश्य चरमसोमे प्रवेशक्रमो बेदितव्यः तथा तस्यैष पुरुषवेदोत्कट प्रदेश संक्रमस्वामिनः संज्चलनक्रोधस्य संसारे परिभ्रमता उपश्थितस्य क्षपणकाले प्रकृत्यतरदलिकानां गुणसंक्रमेण प्रधुरीकृतस्य स्वकेमात्मीये परमसंतोमे उत्कृष्टः प्रवेशसंक्रमो भवति । अत्रापि बम्धव्यवच्छेदक आयलिकाद्विकेन कालेन यद्वतममुकाया शेषस्य चरमसंक्षोभ उत्कृष्ट प्रदेशसंक्रमो द्रष्टय्यः । एवं मानमावयोरपि बाध्यम् ।
66
"
चउरुवसमित्तु खिणं, लोभसां सकमस्ते । सुभधुवबंधिगनामा, खावलिगं गंतु बंधता ॥ ८८ ॥ 'चउर'त्ति - श्रनेकमणेन चतुरो वारान् यावन्मोहनीयसुपशमन्य चतुर्थोपशमनानन्तरं शीघ्रमेव रूपप्रतिश्रस्य तस्यैव गुणितफर्माशस्य स्वसंक्रमस्यान्ते चरमसंशेने इत्यर्थः । संज्वलनसोभयशः कस्योः प्रदेशसंक्रमो भवति । इहोपशमश्रेणि प्रतिपश्शेन सता प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण तत्र प्रक्षेपात् द्वे अपि संज्वलनलोभयशःकीविकृती निरन्तरमापूर्वेते, तत उपशमश्रेणिग्रहणम् संसारं च परिभ्रमता जन्तुना मोहनीयस्य चतुर एव वारान् यावदुपशमः क्रियते, न पञ्चममपि वारम्, ततश्चतुरुपशमच्येत्युक्रम् । तथा संज्वलनलोभस्य चरमसंशोमो:न्तरकरणनरनसमये द्रष्टव्यः न परतः परतस्तस्य सेक्रमाभावात् । अन्तरकरणम्मि कर चरितमेोहेऽणुपुव्विसंकमणं " इति वचनात् । यशः कीर्तिरपूर्वकरणगुणस्थानके प्रकृतिबन्धव्यमये गन्तव्य पर तस्तस्याः संक्रमस्याभावात् । ' सुभे त्यादियावचन्धिन्यो नामप्रकृतयस्तै जससप्तक शुद्ध लोहितहारिपुरभिगन्धकपायास्तमधुरमृदु लघुखिग्धाच्या गुरुलघुनिर्माणल क्षणा विंशतिसंख्याः तासां चतुष्कृत्वो मोहनीयोपशमानतबन्धान्ताद्बन्धव्यवच्छेदाध्यमावलिक गनुमाि कायाः परतो यश-कीर्ती प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशक्रमो लभ्यते । गुणक्रमेण संक्रान्तं प्रकृत्यन्तरदलिकमावलिकायामतीतायां सत्यामन्यत्र योग्य भवति, नान्यथेत्यत उक्तम्- “आवलियं गंतु बंधता " इति । निसमा यधिरसुभा सम्मद्दिस्सि सुभधुवाओ वि । सुभसंघयणजयाओ, बत्तीससयोदहिचियाओ ॥ ८६ ॥ 'निसम' सिधिलक्षणपर्शसमये स्थिरशुभनामनी - ये भवति यथाऽनन्तरं शुभप्रवन्धिनामग्रहतीनामन्तर्गतस्य स्निग्धस्पर्शस्योत्कृष्टप्रदेश संक्रमभावना - ता तथैतयोरपि स्थिरशुभनाम्नोरवगम्यम्या । एते च स्थिरशुभनामनी अभवबन्धित्वात् पृथगुपाते 'सम्मदिट्टि स्से' त्यादि सम्यग्धर्वाः शुभभुषवन्धिन्यः पञ्चेन्द्रियजाति
For Private & Personal Use Only
3
www.jainelibrary.org