________________
संकप्प अभिधानराजेन्द्रः।
'संकम णमैथुने, प्रश्न । संकल्पो विकल्पस्तत्प्रभवत्वादस्य संकल्प | पगयंतरत्थदलियं, परिणमयइ तयणुभावे जं ॥१॥ इति नाम, उक्तं च-"काम! जानामि ते रूपं, संकल्पात्किल | 'सो संकमुत्ति इह जीवो यद्वन्धनपरिणतो यस्याः प्रकृतेजायसे । न त्वां संकल्पयिष्यामि, ततो मेन भविष्यसि ॥१॥" बन्धनेन-बन्धकत्वेन परिणतः। अनेन किलेदमावेद्यते-यदि इति । प्रश्न०४ श्राश्र० द्वार।
जीवस्तथारूपबन्धनपरिणामपरिणतो भवति ततः कर्मवर्गसंकप्पकय-संकल्पकृत-त्रि०। श्राकुट्टिकादिविहिते, "पा- णापुद्रला अपि कर्मरूपतया परिणमन्ते, नान्यथा, उनं चणातिवायपभितिसु, संकप्पकयेसु चरणविगमम्मि । आउद्दे "जीवपरिणामहेऊ, कम्मत्ता पुग्गला परिणमंति। परिहारा, पुण पटुवणं तु मूलं ति।" पञ्चा०१६ विव०।। पोग्गलकम्मनिमित्तं, जीवो वि तहेव परिणमइ ॥१॥" संकप्पय-संकल्पज-पुं० । सङ्कल्पाजाते प्राणातिपाते, आ- अस्याक्षरगमनिका-जीवस्य सत्कात्परिणामादध्यवसायाया संकल्पजः मनसा संकल्पाद् द्वीन्द्रियादिप्राणिनां मां- खेतोः,जीवपरिणाम हेतुमाश्रित्येत्यर्थः। कर्मवर्गणान्तःपातिनो सास्थिचर्मनखवालदन्ताद्यर्थ व्यापादयतो भवति । श्राव. जीवखप्रदेशावगाढाः पुनलाः कर्मरूपतया ज्ञानावरणीयादि६०।
कर्मरूपतया परिणमन्ते।अथ जीवस्यापि तथारूपः परिणाम: संकप्पिय-संकल्पित-त्रि०ा आलोचित, विशे०।
कस्माद्भवतीति चेदुच्यते पुग्गले'त्यादि पुदलरूपं प्रारबद्धं कर्म संकम-संक्रम-पुं० । संक्रम्यते येन स संक्रमः। काष्ठचारे,(ना
विपाकोदयप्राप्तं तन्निमित्तं तत्सामर्थ्यादिति भावः। जीवो
पि तथैव प्रदेशावगाढकर्मवर्गणान्तःपातिपुद्रलकर्मरूपतापकादौ) नि०चू०१ उ० । जलगत्तपरिहाराय पाषाणकाष्ठरचिते (दश०५०१ उ०) विषमोत्तरणमार्गे, प्रश्न०१ श्राथद्वार ।
त्तिहेतुतयैव परिणमत इति । ' पोगण 'ति
प्रयोगेण सक्लेशसक्षितेन विशोधिसंहितेन वा वीर्यविशेषण "सकमेणं न गच्छेजा विजमाणो परकमे " दश० ५०
विवक्षिताया प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं विवक्षितब१ उ० । ०। नि० चू० । जीवेन बध्यमानायाः कर्मप्रकृतेर
ध्यमानप्रकृतिव्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः । तत्रस्थं दलि. नुभावन प्रकृत्यन्तरस्थवीर्यविशेषेण परिणमने, स्था।
कं तदनुभावेन बध्यमान कृतिस्वभाचन यत्परिणमयति चउब्बिहे संकमे परमत्ते, तं जहा-पगइसंकमे ठिइसकमे
परिणमनमापादयति, स संक्रम उच्यते एतदुक्तं भवतिअणुभागसंकमे पएससंकमे । (सू० २६६)
बध्यमानासु प्रकृतिषु मध्येऽबध्यमानप्रकृतिदलिकं प्रक्षिप्य यो प्रकृति बध्नाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिक बध्यमानप्रकृतिरूपतया यत्तस्य परिणमनम् , यच्च वीर्यविशेषेण यत्परिणमयति स संक्रमः । उक्तं च-" सो वा बध्यमानानां प्रकृतीनां दलिकरूपस्येतरेतररूपतया संकमो सि भन्नड , जब्बंधएपरिणो पोगणं । पययंत- परिणमनं तत्सर्वे संक्रमणमित्युच्यते । तत्र बध्यरत्थदलिय, परिणामह तदणुभावे जं ॥१॥" इति । तत्र प्रकृ. मानप्रकृतिष्यबध्यमानप्रकृतीनां संक्रमो यथा-सातवेदनीये तिसंक्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्त
बध्यमानेऽसातवेदनीयस्य, उच्चैर्गोत्रे वा नीचैर्गोत्रस्येत्यारप्रकृतीनां वा स्थितेर्यदुत्कर्षणम् अपकर्षण वा प्रकृत्यन्तर- दि। बध्यमानानां परस्परं संक्रमो यथा-बध्यमाने मतिज्ञानास्थितौ था नयनं स स्थितिसंक्रम इति । उक्तं च (कर्मप्रकृती)- वरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञाना"ठिइसंक्रमो त्ति वुश्चइ, मूलुत्तरपगइयो उ जा हि ठिई । उ- वरण वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि । व्वट्टिया व ओव-ट्टिया व पगई णिया वऽनं ॥२८॥" इति,
इह यत्प्रकृतिबन्धकत्वेन परिणत आत्मा तदनुभावेन प्रकअनुभागसंक्रमोऽप्येवमेव, यदाह (क०प्र०)
त्यन्तरस्थं दलिकं यत्परिणमयति स संक्रम इत्युक्तम् । "तत्थ टुपयं उब्ब-ट्टिया व श्रोषट्टिया व अविभागा।
एतच्च लक्षण दर्शनत्रिकव्यतिरेकेणान्यत्र द्रष्टव्यम् , दर्शअणुभागसंकमो ए-स अन्नपगई णिया वावि ॥१॥” इति,
नत्रिके पुनर्बन्धं विनाऽपि संक्रमोऽवगन्तव्यः । तथा चाहअट्ठपयं ति-अनुभागसंक्रमस्वरूपनिर्धारणम् , 'अविभाग' दुसु वेगे दिद्विदुर्ग, बंधेण विणा वि सुद्धदिहिस्स । त्ति अनुभागाः 'निय ' त्ति नीता इति । यत्कर्म- परिणामइ जीसे तं, पगईए पडिग्गहो एसा ॥२॥ द्रव्यमन्यप्रकृतिस्वभावेन परिणम्यते स प्रदेशसंक्रमः ,
। 'दुसु'त्ति शुद्धदृष्टेः सम्यग्दृष्योः सम्यक्त्वसम्यग्मिउक्तञ्च-" जे दलियमनपगई, णिजइ सो संकमो
थ्यात्वयोराधारभूतयोमिथ्यात्वम् ,एकस्मिश्च सम्यक्त्वे सभ्य पएसस्स" इति , निधानं निहितं वा निधत्तम् , भावे
ग्गिध्यात्वं बन्धं विनापि संक्रामति । इयमत्र भावना-इह मिकर्मणि वा क्तप्रत्यये निपातनात् , उद्वर्तनापवर्तना-1.
ध्यात्वस्यैव बन्धोन सम्यक्त्वसम्यग्मिथ्यात्वयोगयता मिथ्यावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमु
त्वपुद्गला एव मदनकीद्रवस्थानीया औषधविशेषकल्पेनौपशच्यते, नितरां काचनं-बन्धनं निकाचितं-कर्मणः सर्वकर
मिकसम्यक्त्वानुगतेनविशोधिस्थानेन त्रिधा क्रियन्ते तद्यथाखानामयोग्यत्वेनावस्थापनम् । उक्तश्चोभयसंवादि-"संकमणं
शुद्धा अर्धविशुद्धा अविशुद्धाश्च । तत्र विशुद्धाः सम्यक्त्वम् , पि निहत्तीए, पत्थि सेसाणि वत्ति इयरस्स" इति । स्था०
अर्द्धविशुद्धाः सम्याग्मथ्यात्वम् , अविशुद्धा मिथ्यात्यम् । ४ ठा०२ उ०॥
तत्र विशुद्धसम्यगदृष्टिः सम्यक्त्वसम्यग्मिध्यात्वयोः बन्धं सम्प्रत्युद्देशक्रमेण वनमवसरप्राप्तं संक्रमकरणम् । सं- बिनापि तत्र मिथ्यात्वं संक्रमयति , सभ्यग्मिथ्यात्वं च क्रमच प्रकृतिस्थित्यनुभागप्रदेशरूपविषयभेदाच्चतुर्विधः । सम्यक्त्वे इति । तदेवमुक्तं संक्रमस्य सामान्य लक्षणम् । तत्र प्रथमतः संक्रमस्य सामान्य लक्षणमभिधातुकाम आह
सम्प्रति यासु प्रकृतिषु प्रकृत्यन्तरस्थं दलिकं संक्रमयति सो संकमो त्ति वुबइ ज बंधणपरिणो पोगेणं ।। तासां संज्ञान्तरमाह-'परिणामे' त्यादि यस्यां प्रकृती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org