________________
सउणबुद्धि
अभिधानराजेन्द्रः। सउणवुद्धि-शकुनवृद्धि-स्त्रीवासनिमित्तवर्द्धने शुभशकुनसस्वे, | स्थानेषु प्रयुक्ता नैषेधिकीशब्दाः, यद्वा-संयतीभिर्येषां पञ्चा० १२ विव०।
वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते । वृ०३ उ०। सउणरुय-शकुनरुत-न०। शकुनविचारे , शकुनरुतम् अत्र | सउवद्दव-सदुपद्रव-त्रि० । उपद्रवसहिते, तत्र तैः सदुपद्रवैशकुनपदं रुतपदं चोपलक्षणं तेन वसन्तराजाद्युक्तसंग्रहः । र्वाऽतिभूतो व्याप्तः । शा०१ श्रु०१०। गरािचेष्टादिग्बलादिपरिग्रहश्च । जं०२ वक्षः। स०। कल्प।। सदोपद्रव-पुं०। सर्वकालीने उपद्रवे, मा०१ श्रु०१०। मौ० ।हास्था।
सउह-सौध-न० । “ उः पौरादौ च" ॥८।१ । १६२ ।। सउणि-शनि-पुं० । स्त्री०। पक्षिणि , सूत्र०२ श्रु०२०। अत्रौकारस्योक्तलक्षणेन 'उ' इत्यादेशः। सुधानिर्मिते
औ० । ०। श्रा० क० । तं०। ६० । शकुनिः पक्षिविशे- पक्वगृहे, प्रा०१ पाद। षो लावकादिकः । सूत्र०२ श्रु०१०। क्लीवभेदे,प्रव०२४७ सं-सम-अव्य० । समन्तात् प्रकर्षेणेत्यर्थे, उत्त०११० । एद्वार। शकुर्निवेदोत्कटतया गृहचटकवत् प्रतिसेवनां क- कीभावे. स०प्र०१०पाहारा०। सम्यगथें, स०१ सम। रोति । वृ०४ उ०। प्रव०। करणे,पं० भा० । ववादिकरणेष्व
संकंत-संक्रान्त-त्रि०। प्रविष्ट, स्था। "दिव्वे संकंते भव" न्यतमे , उत्त०४०। कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं करणम् । प्रा०म०१०। विश० । जं०। सूत्र
दिवि भवं दिव्यं स्वर्गगतवस्तुविषय संक्रान्तं तत्र देखे दुर्योधनराजमन्त्रिणि, पुं० । शा०१ श्रु०१६ अाचतुर्दशवि
प्रविष्टं भवतीति । स्था० ३ ठा० ३ उ०। पासु,स्त्री शकुनीपारगोऽपि द्विजो गर्हितो भवति । शकुनी
शङ्कमान-त्रि०। प्रतिमूढत्वाद् विपर्यस्तबुद्धौ, सूत्र०१ श्रुक शब्देन चतुर्दशविद्यास्थानानि गृह्यन्ते । वृ० ३ उ० । श्राव० । १०२ उ०। सउणिगणे-शकुनिगण-पुं० । पक्षिसमूहे , कल्प० १ अधि० संकंति-संक्रान्ति-स्त्री० । संक्रमणं संक्रान्तिः । दश० १०। ३क्षण।
संक्रमे, विशे। सउणिपोस-शकनिपोष-पुं०। पक्षिणो गुदे , "सउणिपोस । संकट्ट-संकष्ट-त्रि० । व्याप्ते, संथा० । रा०। पिटुंतरोरुपरिणया" इति । शकुनिपक्षिण इव पुरीषोत्स- संकृष्ट-त्रि० । विलिखिते, शा०१ श्रु०१ श्र०। में निलेपतया पोसन्ति पोसः-अपानदेशः । पुस-उ- संकड्डिय-संकर्षित-त्रि०ाक्षेत्रादाकर्षिते, स्था० ४ ठा० ४ उ०। त्सर्गे , पुसन्ति पुरीषमुत्सृजन्तीति व्युत्पत्तेः। तथा लब्ध- संकड-संकट-त्रिका संकीर्णे, प्रश्न०२ आश्र द्वार । अष्ट । परिणामतया पृष्ठं च प्रतीतम् अन्तरे च पृष्ठोदरयोरन्तराले
कल्प० स० पावित्यर्थः ऊरू चेति द्वन्द्वस्ते परिणता येषां ते श
संकणिज-शकूनीय-त्रि० । भयजनके, शा०१ श्रु. १ अ०। कुनिपोसपृष्ठान्तरोरुपरिणताः निष्ठान्तस्य परनिपातः । माघ।
संकप्प-संकल्प-पुं०। अध्यवसाये, आव०३०। परिणामे, सउणिय-शाकुनिक-पुं० । शकुनेन-श्येनादिना-मृगयां कु पं० चू० ३ कल्प । विकल्पे, भ० ६ श० ३ उ० । नि० । वन्ति इति शाकुनिकाः प्राकृतत्वाद्धस्वत्वम् । पक्षिव्याधे
सा०। प्रारम्भे, विशे० । सत्ता विचारे, कल्प०१ अधिक घु, प्रश्न. २ आश्र द्वार। शकुनिभिः पक्षिभिश्चरतीति शा
२क्षण । युक्तायुक्तविवेचने, शा०१ श्रु० १०। संकल्प
स्तु द्विधा भवति-कश्चिद् ध्यानात्मकोऽपरश्चिन्तात्मकः । कुनिकः । सूत्र०२७०२ १० ।
रा। प्रव०। चित्तस्वभाव, स्था०४ ठा० २ उ० । सउणिया-शकुनिका--स्त्री० । पक्षिण्याम् , शकुनिविकुर्बणा
(संकल्पः 'अट्टारसट्टाण' शब्दे प्रथमभागे २४६ पृष्ठे त्मिकायां परिव्राजकविद्यायाम् , व्य०१ उ०। “सुघराए स व्याख्यातः।) "संकप्पो संरंभो" भ०३ श०३ उ०। पं०भा०। उणिगाए भणिो " आव०१०। “सणिय त्ति" भण्य
संकप्पो उ इदाणि य, सो य पसत्थो य अप्पसत्थो य । ते या तु शकुनिका हितैव पक्षिणी सा कथम् "सउलिय" त्ति इत्येवमिहापि प्राकृतशैल्यामेवमङ्गीकृत्यायथार्थता । अनु० ।
एतेसि दोएहं पि, परूवणा होतिमा कमसो । सउत्तरोद-सोत्तरोष्ठ-पुं० । सह उत्तरौष्ठेन सोत्तरोष्ठस्तस्मि- दसणणाणचरित्ते, अणुपालणपत्थणा पसत्थो उ। न् । सश्मश्रुके, भ० १५ श०।
इंदियविसयकसाए-सु अपसत्थो उ संकप्पो। सउदय-सोदक-त्रि० । उदकेन सहिते, प्राचा०२ श्रु० १
दसणपभावकाई, सत्थाई कहमहं अहिलेजा। चू०२१०३ उ० । सह उदकेन वर्तत इति सोदकम् । उद
जा चिंतयतो एसो, संकप्पो दंसणे होति । कं भौमान्तरिक्षभेदादनेकप्रकारम् । दशा०१०।
दारंसउली-सौली-स्त्री० । महौषधिभेदे, ती०६ कल्प।
णाणतियारं न करे, कहं व णाणं अहं अहिलेजा। सउवाकोस-सोपक्रोश-पुं० । अप्रशस्तविनयभेदे, स्था०७ ठा० इति णाणे चारित्ते, सुद्धचरित्तो कहं होजा । ३ उ०।
उत्तरउत्तरिएहि व, चारित्तगुणेहि कह णु विभरेजा । सउवचार--सोपचार-त्रि० । उपचारसहिते , वृ० । ततस्ते ता. एसो तु चरित्तम्मी, संकप्पो सत्थगो भणितो। सां वसति-सोपचाराः प्रविशन्ति । सोपचारा नाम त्रिषु पं०भा० ३ कल्प । श्रासा। पं०चू। नि००। अष्ट० । गौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org