________________
सहश्रणोयारण अभिधानराजेन्द्रः।
सउणपुव्व सहवाणोयारण-स्मृत्यनवतारण-न । स्मृतेः सामयिककर- सउञ्जोय-सोद्योत-त्रि० । सहोद्योतेन वस्त्वन्तरप्रकाशनेन णावसरविषयायाः कृत्यस्य वा सामयिकस्य प्रबलप्रमादयो- | वर्तन्त इति सोद्योतानि । स० । बहिर्विनिर्गतगादनवतारणमनुपस्थापनं मया कदा सामयिकं कर्तव्यं कृतं वस्तुस्तोमप्रकाशकरेषु, प्रज्ञा०२ पद । प्रत्यासन्नवस्तूद्योतके, वा मया सामयिकं नवत्येवरूपे स्मरणभ्रंशे, ध०२ अधि० । भ०२श०८ उ०। जं० । रा०स०। बहिर्व्यवस्थितप्रत्याससइआभास-स्मृत्याभास-पुं०। स्मरणाऽऽभासे, रत्ना०। । नवस्तुस्तोमप्रकाशकरोद्योतसहिते, रा०। अथ परोक्षाभासं विवक्षवः, स्मरणाssभासं तावदाहुः
सउण-शकुन-पुंग लोमपक्षिभेदे, औ०। निचू शा। वि
वक्षितार्थसूचकनिमित्ते, नपुं०। पश्चा०७ विव० । पं०व०। अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् ॥३१॥
. इदानी भाष्यकार: शकुनं प्रतिपादयन्नाहअमनुभूते प्रमाणमात्रेणानुपलब्धे ॥ ३१॥ . उदाहरन्ति
नन्दीतूरं पुण-स्स दंसणं संख पडहसदो य । । अननुभूते सुनिमण्डले तन्मुनिमण्डलमिति यथा॥३२॥
भिंगारछत्त चामर, धयप्पडागा पसत्थाई ॥ १०६॥ रत्ना० ६ परि०।
समणं संजय दंत, सुमणं मोयगा दहिं । सइंगाल-साङ्गार-न । चारित्रेन्धनधूमाङ्गारमिव यः करोति मीणं घंटे पडागं च,सिद्धमत्थं वियागरे ॥११०॥ भोजनविषयरागाग्नि सोङ्गार एवोच्यते तेन सह यद्वर्तते एता निगदसिद्धा । श्रोध०। पानकादि तत् साङ्गारम् । अङ्गारदोषविशिष्टे, भ०६श०७उ० । नन्दीतूर्यम्-द्वादशविधतूर्यसमुदायो युगपद्वाद्यमानः पू" रागेण सइंगालं दोषेण सधूमगं तिणेयव्वं" महा०३ अ०। मस्य-पूर्व कलशस्य दर्शनं शंखपटहयो:-शब्दश्च श्रूयमाण: सइंदिय-सेन्द्रिय-पुं० । इन्द्रियपर्याप्ते , स्था० २ ठा० २ उ०। भृङ्गारछत्रचामराणि प्रतीतानि, वाहनानि-हस्तितुरङ्गमासंसारिणि च । स्था० २ ठा० १ उ०। ('अणिदिय' शब्दे प्रथ
दीनि , यानानि-शिबिकादीनि एतानि प्रशस्तानि-शुभावमभागे ३३४ पृष्ठे दण्डक उक्तः।)
हानि श्रमण-लिङ्गमात्रधारिणं संयतं-षट्कायरक्षणे सम्यग्
यतं दान्तमिन्द्रियनोइन्द्रियदमनेन , सुमनस:-पुष्पाणि मोसइकरण--स्मृतिकरण-न। स्मृत्युत्पादे, पृ०१ उ०३ प्रक०।
दका दधि च प्रतीतं, मीनम्-मत्स्यं घण्टाम् एतासां च दृष्टा सइकाल-स्मृतिकाल--पु० । स्मर्य्यते यत्र भिक्षाकालः स
श्रुत्वा वा सिद्धं निष्पन्नमर्थ प्रयोजनं व्यागृणीयादिति । स्मृतिकालः । “सइकाले चरे भिक्खू" दश०५ १०१ उ०।। बृ०१ उ०२ प्रक०। सइज्झिता-देशी-वसतिप्रवेशिन्याम् , पिं०।
शकुनाशकुनयोरेव स्वरूपोद्देशमाहसडण--देशी-धान्यविशेषे, स्था।
णंदाइ सुहो सहो, भरिप्रो कलसो स्थ सुन्दरा पुरिसा । सइप-सैन्य-न । अाइदैत्यादौ च" ॥८।१ । १५१ ॥ इ- सुहजोगाई सउणो, कंदिअसहादि इअरो उ॥५॥ . त्यनेनैकारस्य अह इत्यादेशः । सइयं । सेनायां समवैति । श्र- नन्द्यादि-नन्दीप्रभृतिः तत्र नन्दी--द्वादशतूर्यनिर्घोषः, मिलिते हस्त्यश्वादौ, प्रा० । सेनायाः संघः । ष्य । सेना
तद्यथासमुदाये नं०।
“भंभामउंदमहल, कलंबझल्लरिहुडक्ककंसाला। सइन्भंस--स्मृतिभ्रंश--पुं० । स्मृत्यन्त ने, स्मृतेः-स्मरण- वीणा वसो पडहो, संखो पणवो अवारसमो ॥१॥" स्य योजनशतादिरूपदिकपरिमाणविषयस्यातिव्याकुलत्व
श्रादिशब्दात्--घण्टाशब्दादिग्रहः । तथा भृतो जलपरिपू. प्रमादित्वमत्यपाटवादिना अंशो ध्वंसः स्मृतिभ्रंशः । वि
र्णः कलशो घटः । अत्र व्यतिकरे सुन्दराकारनेपथ्या नराः शुस्मरणशीलतायाम् , प्रव०२०७ द्वार।
भयोगादिप्रशस्तचेष्टाप्रभृतिशुभचन्द्रनक्षत्रादि संबन्धादि वा
शकुनो'-विवक्षितार्थसिद्धिसूचकं निमित्तम् , क्रन्द्रितशब्दासइर--स्वैर--न० । “अइदैत्यादौ च" ॥८।१ । १५१ ॥ इत्यने
दि:-आक्रन्दध्वनिप्रतिषेधवचनप्रभृतिः, पुनः इतरोऽशुकन ह. नैकारस्य 'बाह' इत्यादेशः । सहरं । प्रा० । स्वच्छन्दे, व्य० | त्यर्थःषोडशकेऽपि"दार्वपि च शुद्धमिह य-मानीतं देवताद्युप
वनादेः । प्रगुण सारवदभिनव-मुच्चैर्ग्रन्थ्यादिरहितं च ॥१॥ सइरचारि-स्वैरचारिन्-त्रि०। उद्भ्रामके, वृ०१ उ०३ प्रका| सर्वत्र शकुनं पूर्व, ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशासइरिन्-स्वैरिन्-त्रि० । स्वेच्छाचारिणि, ग० १ अधि०। । दिरूप-श्चित्तोत्साहानुगः शकुनः ॥२॥" ध०२ अधि० । सइल-शैल-पुं० । पर्वते , " उच्छल्लन्ति समुहा, सइला नि
"गहदिणाउ मुहुत्तो, मुहुत्ता सउरणो बली । सउणाओ बलवं पतंति तं हलं नमथ" प्रा०४ पाद ।
लग्गं, ततो निमित्तं पहाणं तु ॥५०॥"॥९२६॥ द. पा“यावद् सइविप्पहूण-स्मृत्तिविग्रहीन-त्रि० । अपगतकर्त्तव्यविवेके,सू.
यातो गुरुं पृष्टा , शकुनस्तावदूचिवान् । ततस्ती सूरयोऽवो
चन् , भावी लामोऽद्य वां महान् ॥ ५२॥" आ००१ अ०। ०१ श्रु०५०१ उ०। सइसंजाय--सकृत्संजात-त्रि० एकवारं समुत्पन्ने, पञ्चा०३ सउणग-शकुनक-पुं०। पक्षिविशेषे, नि०० ५ उ० । विव०।
सउणपुच-शकुनपूर्व-न० । शकुनमूले, षो०५ विव०। सईण-देशी-धान्यविशेषे, स्था० ५ ठा०३ उ० । __ अस्य पुंस्त्वं चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org