________________
सड
॥
सदा- अव्य० । इः सदादौ वा " अनेनाकारस्यत्वम् । सर्वस्मिन् काले
८ । १ । ७२ ॥ प्रा० १ पाद
स्मृति- श्री मरणं स्मृतिः इत् कृपादी" ॥८।१। १२८ ॥ इत्यनेनादेः 'ऋत इत्वम् । प्रा० | पर्वा ऽनुभूतार्थलम्बनप्रत्ययविशेषे नं० । विशे० । उपयोगलक्षये, सामायिकस्य स्मृत्य कर सामायिकस्य सम्बधिनी या स्मरणा स्मृतिरुपयोगला ० ६ ० संस्कारप्रयो घसम्भूतमनुभूतार्थविषयं तदित्याकारवेद स्मृतिः स्था० २ ठा० ३ उ० | स्मृतिरवबोध इत्यनथान्तरम् । श्राचा० १ श्रु० १ ० १३० । सहति वा-मति त्ति वा पश्नत्ति वा सव्वमेयं आभिणियोहिपतेपि महिति ० ० १ अ० । वासनानन्तरं कुतश्चित्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोध यज्ज्ञानमुद्यते तदेवेदं यन्मया प्रागुपलब्धमित्यादिरूपं सा स्मृतिः। उक् च मे० " तदनन्तरं तदत्था, विश्वव जो उ वासणा जोगो । कालन्तरेण जं पुण, रणुसरणं धारणा सा उ ॥ २६९ ॥ " विशे० ।
( % ) अभिधानराजेन्द्रः ।
तथाऽनुभूतविषया सम्प्रमेोषः स्मृतिः स्मृता ( ६ ) ।
द्वा० ११ द्वा० ।
( व्याख्यातमिदम् ' जोग' शब्दे चतुर्थभाग १६२१ पृष्ठे ) अथैतेषु तावत् स्मरणं कारणगोचरस्वरूपैः प्ररूपयन्तितत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् ।। ३ ।
तत्रेति प्राकृतभ्यः संस्कारप्रबोधसम्भूतत्वादिना गुन स्मरं निरयन्ति संस्कारस्याऽऽत्मशक्रिविशेषस्य प्रबोधात् फलदानामिमुक्यलक्षणात् सम्भूतमुत्पनमिति कारणनिरूपणम् । अनुभूतः प्रमाणमात्रेण परिच्छिन्नोऽर्थश्चेतना
रूपविषयो यस्येति विषयस्यावनम् । तदित्याकारं वित्तदित्युलेखयत्ता चास्य योग्यता उपेक्षयाSSख्यायि । यावता 'स्मरसि चैत्र ! कश्मीरेषु वत्स्यामस्तत्र शशक्षा भोक्ष्यामहे ' इत्यादि स्मरये तच्छुग्दो खो नोपलक्ष्यत एकिमिदं स्मर तेषु कश्मीरेषु इति ताद्वा इति तच्छब्दो लेखमत्येव । न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्गः । तस्य स एवायमित्युलेखशेखरत्वात् । इति स्वरूपप्रतिपाधनम् ॥ ३ ॥
अत्रोदाहरन्तितीर्थकर विम्बमिति यथा ॥ ४ ॥
"
"
3
4
दिति यत् मा प्रत्यक्षीकृतम् स्मृतम् प्रत्यभिज्ञातम् वितर्कितम् अनुमितम् भूतं या भगवतस्तीर्थकृती विम्बं प्रतिकृतिः तस्य परामर्शः इत्येवं प्रकारं तच्छदपराएं यद्विज्ञान तत्सर्वं स्मरणमित्यर्थः । ये तु योगाः स्मृतेरप्रामाण्यमध्यगीषत न ते साधु व्यधिषत । यतो यत्तावत् केचिदर्थजत्वादस्याः तदाम्नासिषुः तत्र हेतुः अभूदवृष्टिरुदेष्यति शकटम् ' इत्याद्यतीतानागतगोचरानुमानेन सम्यभिचारइत्यनुचित एवोच्चारयितुम् परे तु मेनिरेन स्मृतिः प्रमाणम् पूर्वाऽनुभव विषयोपदर्शनेनायें निविअनुभवपारतन्वात् । अनुमानानं सूत्पची परापेक्षम् सविषये तु खतम्भमेव स्मृतेरिव तस्मा
"
Jain Education International
3
सइअकरण
पूर्वानुभवानुसन्धानेनार्थप्रतीत्यभावात् । तदुक्तम् - " पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते । पूर्वज्ञानादिना तस्याः, प्रामाण्यं नावगम्यते ॥ १ ॥ तत्र यत्पूर्वविज्ञानं, तस्य प्रमाण्य मिष्यते। तदुपस्थानमात्रेण स्मृतेः स्याच्चरितार्थता ॥२॥ इति तदपि न पेशलम् । स्मृतेरप्युत्पत्तिमात्रे ऽनुभवसम्यपेक्षवात्तदतिसंस्कारादुत्पतेः । खविषयपरिच्छेदे - स्याः स्वातन्sयमेव । ननु नात्र स्वातन्त्र्यम् ; अस्याः पूर्वानुभवभावित भावभासनायामेवाभ्युद्यतत्वात् । एवं तहिं व्याप्तिप्रतिपादिप्रमाणप्रतिपन्नपदार्थापस्थापनमात्रे प्रवृत्तेरनुमानस्यापि कुतस्त्या स्वातन्त्र्यसङ्गतिः । अथ व्याप्तिग्राहके खानेयत्येन प्रतिपातनूनपाला नेयस्यविशेषेणानुमानेन परिअनुभवे भूयो विशेषशालिनः स्मरणे तु कतिपयैरेव वि स्फुरणसम्भवात् कुतो न स्वातन्त्र्यमिति चेत्, तर्हि शेर्विशिष्टस्य वस्तुना भानात् कुतो नास्यापि तस स्यात् । ननु तेऽपि विशेषानुभूती प्रत्यभुरेव । - न्यथा स्मरणमेव तन्न स्यात् इति चेत्, नियतदेशोऽपि पायको व्याप्तिधादिति प्रत्यभादेव अन्यथानुमानमेव तथ स्पात् इति किन चेतयसे अधत सबै सार्वादिकाः सार्वत्रिकाय पावकाः पुस्फुरुः अनुमाने तु स पवेकधकास्तीत्युमिति चेत्, ननूत्तरमपि तत्रोक्तमेव मा विस्मार्षीः । ननु नसर्वत्रैव कतिपयविशेषावसायव्याकुले स्मरणम् - विद्यादनुभूतरूपादिविशेषमपि तस्थात्पत्तेस्ततस्तत्र का गतिरिति चेत् । नैवम् । नहि रूपादय एव विशेषा वस्तुन किन्तु अनुभूयमानाऽपि न चासी स्मरणे का पिचकास्ति तस्याऽपि प्राचीनानुभवस्वनावतापतेः । कि
भूततेच भावस्य तत्र भाति । इति सिद्धमनुमानस्येव स्मरणस्याऽपि प्रामाण्यम् । न च तस्याप्रामाण्येऽनुमानस्याऽपि प्रामाण्यमुपापादि, सम्बन्धस्दाप्रमाणस्मरणसन्दर्शितस्यानुमानानङ्गत्वात्, संशयितलिङ्गवत् । न च प्राक्प्रवृत्तसम्बन्धप्रादिप्रमाणम्यापारोपस्थापनमात्रचरितार्थत्वा शास्य तत्र प्रामाण्येन प्रयोजनमिति वाच्यम् । अप्रमाएस्य तदुपस्थापनेऽपि सामर्थ्यासंभवात् । किञ्च-अपलब्धिहेतुत्वं प्रमाणलक्षणं लक्षयांचकडे । तश्च धारावाहिप्रत्यक्षस्येवास्याप्यक्षूणमीक्ष्यत एवेति किमन्यैरसत्प्रलापेरिति ॥ ४ ॥ रक्षा०३ परि० । सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, द्वा० १६ द्वा० । श्राष० । अनुभूतवस्तुन उद्बोधकसहकारेण संस्काराधीने ज्ञानभेदे, वाच०। (स्मृतिसंस्कारयोरानन्तर्थ्यम् 'इस्सर' शब्दे द्वितीयभागे ६४१ पृष्ठे उक्तम् । ) समंदरद्वा-स्मृत्यन्तर्द्धा श्री० स्मृत्यन्तर्द्धने, स्मृते-रमरणस्य योजनशतादिरूपदिकपरिमाणविषयस्यान्तर्द्धा -- स्मृत्यन्तर्द्धानम्। किं मया परिगृहीतं कया वा मर्यादया व्रतमिशः स्मृत्यन्तर्द्धा पचा विष० स्मृतेत्येवमननुस्मरणमित्यर्थः । श्रा० । श्राव० ।
-
सइद्मकरण- स्मृत्यकरण - न० स्मृत्यन्तर्द्धाने, स्मृतेः-स्मरणस्य सामायिक विषयाया प्रकरणमना सेवनं स्मृत्यकरणम् । प्रचप्रमादावं स्मरति बहुतास्यां वेलायां मया सामायिकं कर्त्तव्यं कृतं न कृतं वेति, स्मृतिमूलं च मोक्षानुष्ठानम् । पञ्चा० १ विव० । उस० ।
"
For Private & Personal Use Only
www.jainelibrary.org