________________
सकार
अभिधान राजेन्द्रः ।
"
स-स- पुं० । दन्तस्थानीये ऊष्मसंज्ञके वर्णे, सो-ड- विष्णौ, सर्प, ईश्वरे बिगे च शब्द० साकार, गीरीपुत्रे प्रभअने, धर्महतौ च । देहकान्त्यां श्रियां च । स्त्री० । यका० । सोमे, सोमपाने, सूय्यै, पक्षिणि तापसे, वृपे सदानन्दे च । पुं० 1 यने धने यौवने - स्तुवृन्दे च । नपुं० । एका० । समासे साहित्यार्थस्य सहशब्दस्य स्थाने साऽऽदेशः । सूत्र ०१ श्रु०२ ०२ उ० । तच्छस्य प्रथमैकवचने स इति निर्देशे, नि० चू० १ उ० । दश० । तत्र सकारनिक्षेपमाह
1
7
नामं ठवणसयारो, दब्बे भावे अ होइ नायव्वो । दये पसमाई, भावे जीवो तदुत्रउत्तो ॥ २२८ ॥ नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, द्रव्ये भावे च भवति ज्ञातव्यः - द्रव्यसकारो भावसकारश्च । तत्र द्रव्य इत्यागम नोश्रागम-शशरीर भव्यश रीर दुष्यतिरिक्रः प्रशंसादिविषयो द्रव्यसकारः भाव इति भावकारी जीवः तदुपयुक्तासकारोपयुक्तः सदुपयो मानन्यत्वादिति गाथाऽर्थः ।
-
प्रकृतोपयोगी त्यागमनोद्यागमशशरीर भव्यशरीरा तिरि प्रशंसादिविषये व्यसकारमादनिमपसार, अत्थी भावे अ होइ उ सगारो । निदेसपसाए, अहिगारो इत्थ अन्भये ॥ २२६ ॥
Jain Education International
निर्देशे प्रशंसायामस्तिभावे वेत्येतेष्वर्थेषु भवति तु सकारः । तत्र निर्देशे यथा-सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पु रूप इत्यादि अस्तिभावे यथासङ्गममुकमित्यादि । तत्र निर्देशप्रशंसायामिति निर्देशे सा च या सका रस्तेनाधिकारी उपाध्ययने प्रकान्त इति गाथाडथा।
तदेव दर्शयति-
।
।
जे भावा, दसवेया लिम्मि करण वमित्र जिसे हैं तेसिं समावणम्मि ति,जो भिक्खू भन्नइ स भिक्खू ३३० ये भावाः - पदार्थाः पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्रे करीया अनुष्ठेया यरिताः कथिता जिन:- तीर्थकर गणधरैः तेषां भावानां समापन - यथाश कत्या (क्रि) इभ्यतो भावतथाऽऽचरणेन पर्यन्तनयमेन यो भिक्षुः तदर्थ यो भिक्षणशीलो न तृदरादिभरणार्थ भ
रायते स भिक्षुरिति । इतिशब्दस्य व्यवहित उपन्यासः । 'स भिक्षु रित्यत्र निर्देशे सकार इति गाथाऽर्थः ।
प्रशंसायामाह -
परगमगाइ, भिक्खुत्रजीवी काउरामपोहं । अन्यगुणनिचो, होइ पसंसाइ उस भिक्खु ।। ३३१॥ चरकमरुकादीनामिति बरका:- परिवाजकविशेषाः म रुका:-चिव आदिशब्दान्पादिपरिम भिक्षेोपजीविनां भिक्षराशी लानाम गुरावस्वेनापोडं कृत्या अध्ययनगुणनियुक्तः प्रान्तशास्त्रनिष्यभूताध्य यनाभिहितगुणसमन्वितो भवति, प्रशंसायामवगम्यमानायां सद्धि-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिरिति गाथाऽर्थः । उक्तः सकारः । दश०१० ०। वायुतस्त्रे, जै०गा० । स्व-न० । स्वन्–ड । धने, श्रात्मनि ज्ञातौ च । पुं० - रमयेामीये आत्मनि चार्थेऽस्य सर्वनामता चाचण सांग -स्वाङ्ग - न० । शिरोऽधरादिषु स्वकीयैष्वङ्गेषु, “ जहा कुम्मो संगाई सए देहे समाहरे" सूत्र० १ श्रु० ८ श्र० । समंड साऽण्ड वि० सहतइति साम् कीटिकादीनाम् अण्डैः सहिते, दशा० २ ० सअड्ड - स्वार्थ- पुं० | स्पप्रयोजन, “इह खलु माहाय अपगो सट्टा अगणिकार्य उज्जालेज वा ।" आचा० २ ० १ 'चू० २ ० १ उ० ।
66
सार्थ
अन प्रयोजनेन सहितम् एका अर्थसहिते,
-
सूत्र० २ ० ३ ० । सप्रयोजन, कल्प० ३ अधि० २ क्षण | समट्टिय सास्थिक- श्र० सहास्या वर्तते इति सारिका । अस्ना सहिते, पञ्चा० १६ विव० ।
- ।
सढ - शकट- पुं० | न० । शक - श्रटन् । यानभेदे, श्रसुरविशेषे. स्वल्पार्थे, वाच० । कगच-ज-त-द-पय-वां प्रायो लुकू" ॥ ८ । १ । १७७ ॥ अनेन ककारस्य लोपः । प्रा० । सनढं । " अवर्णो यश्रुतिः ॥ ८ । १ । १८० ॥ पूर्वोसूत्रेण कस्य लुक्यनेन वधुतिकः । स
।
66
" सदाशकटकैटभे ढः ॥ ८१११६६॥ इत्यनेन य ढः । प्रा० । सण- स्वजन - पुं० । एकस्वरे श्वः स्वे" ॥ ३ । २ । ११४ ॥ अत्रैवरणाभावेऽस्मिपि यं लक्षणस्य प्रवृत्ती उत्त्रं स्यात् । साणो । आत्मीये, प्रा० २ पाद ।
अहु - शतकृत्यम्-अव्य०शतवादार्थे "कृत्वो - " || २ | १४८ ॥ अनेन कृत्यसो हुत्तमादेशः
।
प्रा० २ पाद ।
सइ सकृत् - अव्य० । एकवारे, द्वा० १६ द्वा० । नि० चू० ।
"
सकृद्-एकवारम् । श्राचा० २ श्रु० १ चू० १ ० १ ३० । उप०।" [अस] वीयागोति स इति संसार्थसुमानसकृदनेश उच्चैत्रमान् सत्काराई उत्पन्न इति । शेषस्तथा असकृतीचे मंत्रे सर्व लोकादते पीनः पु इति । आचा० १० २ ० ३ उ०। सर्वेष्वपि विशेषावगमेषु ०कदा कसका तावित्यर्थः । स०] सम
For Private & Personal Use Only
www.jainelibrary.org