Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
मंगल अभिधानराजेन्द्रः।
मंगल तदेयं विचारितं नयद्रव्यमङ्गलम् तथा च सति समर्थि
चेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याssसमागमतो द्रव्यमङ्गलम् । अथ नो श्रागमतस्तद- गमस्य कारण हेतुः,सचेतनस्तुभव्यदेहो भाविनो यथोक्रस्याभिधीयते । तच्च शरीरभव्यशरीरतदव्य
ऽऽगमस्य कारणम् , तस्माद् निजकार्यस्याऽऽगमस्यैकदेशेतिरिक्तभेदात् त्रिधा । तत्र शरीर
वर्तत एव, कारणं हि कार्यस्यैकदेशे वर्तत एव , यथा मृत्ति__भव्यशरीरलक्षणभेदद्वयमाह
का घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । मंगलपयत्थजाणय-देहो भवस्स वा सजीवो ति।
नैवम् , भेदयोरेव जैनैरिष्टत्वात् , यवक्ष्यति सम्मतौ-" नत्थि
पुढवीविसिट्ठो, घडो त्ति जं तेण जुज्जर अणणो । जं नोभागमो दबं,आगमरहिओ तिजं भणिअं॥४४॥
पुण घडो त्ति पुवं , नासी पुढवी तश्रो अरणो॥५२॥" 'नोभागमो दव्वं ति 'नो श्रागमतो शरीरं द्रव्यमङ्ग
श्राह-ननु मङ्गगलपदार्थज्ञानस्य परिणामिकारण जीव एष, लमित्यर्थः । कः ?, इत्याह-मङ्गलपदार्थास्य देहः . इदमुक्तं
ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु, यथा मृत्तिकायाः , भवति-ह मालपदार्थः पूर्व येन स्वयं सम्यग विशातः,
शरीरं त्वागमस्य परिणामिकारणं न भवति , अतः कथं तपरेभ्यश्च प्ररूपितः, तस्य सम्बन्धी जीवविप्रमुक्तः सिद्धशिला
स्य तदेकदेशवृत्तिता?। सत्यम् , किन्तु-" अएणण्णाणुतलाऽऽदिगतो देदोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थ
गयाणं, इमं च तं च त्ति विभयणमजुत्तं । जह खीरपाणियाशानाधारत्वाद् नोबागमतो द्रव्यमङ्गलमुच्यते । नोश- ण" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहावस्या सर्व निषेधवचनत्वात् , अागमस्य च सर्वथाऽत्राs. भेद एव व्यवह्रियते, तो जीवस्य परिणामिकारणत्वे शभावाद् नोमागमता द्रष्टव्या, अतीतमङ्गलपदार्थशानलक्षणा- रीरस्याऽपि तद विवक्ष्यते.इत्यस्याऽऽगमैकदेशता न विरुध्यऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताss. ते। भवत्वेवम् , तथाऽप्यागमतो द्रव्यमङ्गलम् प्राग् यदुक्तं ते. धारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भवस्त न सहाऽस्य को भेदः? , तत्राऽपि हि-" आगमकारणमाया पति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलप- देहो सहो य” इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् , दार्थज्ञानयोग्यस्य सम्बन्धी 'देहः' इति वर्तते, स जीवः स
अत्राऽपि च तदेवः इति कथं नैकत्यम् ? सत्यम्, किन्तु-प्राचेतनो नोआगमतो भव्यशरीरद्रव्यमङ्गलमित्यर्थः । इदमत्र गुपयोगरूप एवाऽऽगमो नास्ति, लञ्चितस्तु विद्यत एव, अ. हृदयम्-य इदानी मङ्गलपदार्थ न जानीते, भविष्यति तु
घ तूभयस्वरूपोऽपि नास्ति , कारणमात्रस्यैव सत्त्वात् । .. काले शास्यति; तस्य सम्बन्धी सचेतनो देहो भविष्यत्काल-निनोचा नयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थशानाऽऽधारत्वाद् नोभाग
तदेवं दर्शितं शरीर-भव्यशरीरलक्षण नोआगमतो मतो भव्यशरीरदव्यमालमिति । अत्राऽपि नोशब्दस्य सर्व
द्रव्यमङ्गलभेदद्वयम् । साम्प्रतं सशरीर-भव्यश निषेधपरत्वात् ; श्रागमस्य वेदानीमभावाद् नोागमता
रीरव्यतिरिक्तस्वरूपं ततृतीयभेदं दर्शयन्नाहसमवसेया । भविष्यत्काले मङ्गलपदार्थशानलक्षणस्याऽऽगम
जाणय-भव्यसरीराऽ-इरित्तमिह दव्बमंगलं होइ ।। स्य कारणत्वात् तु द्रव्यमङ्गलता, यथा भविष्यघृताऽऽधारपर्यायकारणत्वाद् रिघृतकुम्भे घृतघटता। नोश्रागमत इत्ये
जा मंगला किरिया, तं कुणमाणो अणुवउत्तो ॥४६॥ तद् विवृण्वन्नाह- श्रागमरहिनो' इत्यादि, नोशब्दस्य स- इह तावद् भावतः-परमार्थतो मङ्गलं द्विविधम्-जिमंनिषेधवचनत्वाद् नोागमत इत्यनेनैतदुक्तं भवति, किम् ?,
नप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणाssइत्याह-मङ्गलपदार्थज्ञस्थ भव्यस्य च सम्बन्धी अचेतनः स- दिक्रिया च । इतश्च पूर्वमागमतो नोश्रागमतश्च यद चेतनश्च देहो वर्तमानकाले सर्वयैवाऽऽगमरहितः । इति द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव , शरीरगाथाऽर्थः॥४४॥
भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽधितदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शि
त्य भणियत इति परिभावनीयम् । अथ गाथार्थो व्या. तम् , यदि वा-देशनिषेधपरेऽपि नोशब्दे एतत् स.
ख्यायते-तत्र शरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्र
व्यमङ्गले भवति । कः? , इत्याह-अनुपयुक्तः तां कुर्वाम्बध्यत एवेति दर्शयन्नाह
णो या । किम् ? , इत्याह-या प्रत्युपेक्षण-प्रमार्जनाऽऽदिका अहवा नो देसम्मी, नोआगमओ तदेगदेसाओ । मङ्गल्या क्रिया । इदमुक्तं भवति-योऽनुपयुक्तो जिनप्रणीतां भूयस्स भाविणो वा-ऽऽगमस्स जे कारणं देहो ॥४॥ मङ्गलरूपां प्रत्युपेक्षणाऽऽदिक्रियां करोति, स नोपा. अथवा 'नो' इति नोशब्दः 'देसम्मि त्ति' देशनिषेधवच- गमतो शशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् , उपयोनो विवक्ष्यत इत्यर्थः । ततश्च नोागमत इति कोऽर्थः ?,
गरूपोऽत्राऽऽगमो नास्तीति नोश्रागमता । शरीर-भव्यइत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यम
शरीरयोानापेक्षा द्रव्यमगलता, अत्र तु क्रियापेक्षा, अ. अलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मालपदार्थशस्या:- तस्तव्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात् तु द्रचेतना , भव्यस्य तु सचेतनो देह इत्यनुवर्तमान सम्बध्यते ।
व्यमलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृ. कः पुनरिहाऽऽगमस्येकदेशो यमाश्रित्य नोमागमतो द्रव्यम
ह्येत तदा भावमङ्गलतेव स्यादिति भावः । इति गाथालिमिदं स्यात् ? इति । अत्रोच्यते-यथोक्लो भव्यशरीररूपो
ऽर्थः॥४६॥ देव एवाऽत्राऽऽगमेकदशः। ननु जडस्य देहस्य कथमागमे
अथ प्रकारान्तरेणाऽपि प्रस्तुतमङ्गलमाहकवेशता' इति । अत्राऽऽह-'भ्यस्से 'त्यादि, यद्-यस्माद- जं भूयभावमङ्गल-परिणामं तस्स वा जयं जोग्गं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 ... 1488