Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
मंगल
निस्सामग्रताम्रो नत्थि विसेसो खष्कं व ॥ ३२ ॥ कम्-अद्वितीयत्वादेक सङ्ख्योपेतं सामान्यम् । एकमपि किं स्यात्, तत्राऽऽह - नित्यमनपायि । नित्यमप्याकाशवत् सावयवं स्यात्, तन्निरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् इत्याइ निरययणमनंथं पूर्वापरकोडिया दिति । निरवयवमपि परमाणुवत् सक्रियं स्यात्, अत माह - अक्रियं क्रियारहितम्, परिस्पन्दविनिर्मुक्तत्वादिति । प्रक्रियमपि दिगादिवत् सर्वगतं न स्यात्, अत्राऽऽह - सर्वगं च सफललोकाऽयातसत्ताकम् इदमित्थं भूतं सामान्यमे बाऽस्ति न तु विशेषः कञ्चनाऽपि विद्यते । कुत इत्याहनिःसामान्यत्वात् - सामान्यविरहितत्वात् खपुण्यवत्, बच्चाउस्ति तत् सामान्यविरहितं न भवति यथा घटः । तस्मादेकस्माद् द्रव्यमङ्गलसामान्यादव्यतिरिक्तत्वाद् तद्व्यतिरेके चाऽद्रव्यमङ्गलताप्रसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम् इति स्थितम् । इति गाथाऽर्थः ॥ ३२ ॥
,
(१०) अभिधान राजेन्द्रः ।
"
"
अत्र विशेषपारिनयमतस्थितः कचिदादननु कथमनेकानि द्रव्यमङ्गलानि न सम्भवन्ति ? यथा हि वनस्पतिरित्युक्ते वृक्ष गुल्म- लता - बीवाय विशेषा एव प्रतीयन्ते न पुनस्तदतिरिक्त कचिद् वनस्पतिः पवमिहापि क मङ्गलमित्युक्तेऽनुपयुक्ततत्प्ररूपकलक्षणा विशेषा एवाऽवगम्यन्ते, न तु तदधिकं किञ्चित् सामान्यम्, अतः किं शूम्य वाऽस्मिन् जगत्येवमभिधीयते निस्सा. न. त्थि विसेसो खपुष्कं व । ' इति १ इति विशेषवादिना प्रोक्ते सामान्यवादि संग्रहः प्राऽऽह - ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनथांतरभूताः, हस्त स्येवालयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽङ्गुल्यादयः प्रतीमाना हस्ताद् न व्यतिरिकाः प्रतीयन्ते च वनस्पतिरि त्युक्ते वृक्षाः इत्यमी न वनस्पतिव्यतिरिकाः ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समारेत इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । श्रथोपपत्यन्तरेणाऽपि सामान्यवाद्येव पृतादीनां सर्वेषामपि वनस्पतिसामान्यरूप सम धयन्नाह—
Jain Education International
,
,
भो वणस्स च्चिय, मूलाइगुणो ति तस्समूहो व्व । गुम्मादओ वि एवं सम्ये न वणस्सइचिसिट्टे ||३३|| पूतः - आम्रो वनस्पतिरेव वनस्पतिसामान्यं न व्यभि चरतीत्यर्थः इति प्रतिशा, मूल- कन्द-स्कन्ध-त्व- शाखाप्रवाल- पत्र-पुष्प फल- बीजाऽऽदिगुणत्वादिति हेतु:, नृतसमूहवदितिरन्तः इह यो यो मूलादिगुणः स स वनस्प तिसामान्यरूप एव यथा बृतसमूहः मूलाराधतः तस्माद् वनस्पतिसामान्यरूप एव गुल्माऽऽदयो ऽप्येवं वाच्या, तथाहि - विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एष मूलादिगुणत्वाद् गुल्मसम् इयत् इति। एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्त साधनीयम् । तद्वयतिरेके सर्वत्र - । मृदो बाधकं प्रमाणम् । तस्मात् सामान्यमेवा इस्ति, न विशेषाः । इति गाथाऽर्थः ॥ ३३ ॥
मंगल
"
किञ्चसामभाउ विसेसो, अनोऽचो व होज्ज जह अएगो । सोनत्थि खपुष्कं पिवs - णमो सामनमेव तयं ॥ ३४ ॥ भो विशेषवादिन! सामान्याद् विशेषोऽन्यो वा स्यात्. अनन्यया इति विकल्पद्वयम् । बचायो विकल्पः तर्हि नास्येव विशेषः, निःसामान्यत्वात् पुष्यवत्य यत् सामान्यविनिर्मुकं तत् तद् नास्ति यथा गगनारविन्दम् सामान्यविरहित विशेषवादिना विशेषोऽभ्युपगम्यते, त स्माद् नास्त्येवाऽयमिति । अथाऽनन्य इति द्वितीयः पक्षः कविते. हन्त तर्हि सामान्यमेयाऽसौः तदनन्यत्वात्. सामान्याऽऽत्मवद् यद्-यस्मादनन्यत् तत् तदेव, यथा सामाम्यस्यैवाऽत्मा; अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि च श्रतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न काचित् क्वचित् क्षतिः, न चारेणोच्यमानो मेदस्ताविकमेकत्वं वाधितुमलम् तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैक मेव द्रव्यमङ्गलम् । इति गाथाऽर्थः ॥ ३४ ॥
प
तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनी नेगमव्यवहारावादतुःन विसेसत्थंतरभू - अमत्थि सामम्पमाह ववहारो । उवलंभव्ववहारा - भावाओ खरविसाणं व ।। ३५ ॥
ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुला शोक-चम्पक-नाग-पुनागा-33म्र-सर्जा- अर्जुना35दिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा ? । यद्यर्थान्तरम्, ताई नास्त्येव तद् विशेषव्यतिरेकेण उपल व्धिक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावाद्वासवत् क एवमाह १ व्यवहारनयः, " विउपलक्षणत्वाद् शेषवादी नैगमथ पती हि लोकव्यवहारानुयायिनी, तद्। व्यवहारश्च प्रायो विशेषनिष्ठ एव इति विशेषानेव समर्थयत इति भावः । श्रथानुपलब्धिलक्षणप्राप्तं तदभ्युपगम्यते, तथाऽपि नास्ति विशेषेभ्यः सर्वधाऽन्यत्वात् गगनकुसुमवदिति । अथ विशेषेभ्योऽर्थान्तरं तदिति द्वितीयपक्षः तर्हि विशेषा एव तत् तेभ्यो ऽनर्थान्तरभूतत्वात् विशेषाणामात्मस्वरूपवदिति । यदि य-विशेषेध्यपि सामाम्योपवारः क्रियते, तनि कावित् क्षतिः, न द्योपचा रिकमेकत्वं तात्विकमनेकार्य बाधते । इति गाथाः ॥३५॥
"
"
एतदेव समर्थयते—
बाईएहिंतो को सो असो वयस्सई नाम १ । नत्थि विसेसत्यंतर भावाओ सो खपुष्कं व ।। ३६ ।। चूताऽऽदिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो वण- पिराडी - पादलेपाऽऽदिके लोकव्यवहारे उपयुज्येत ?, न कोsपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम् खपुष्पदत् इति पूर्वोक्तमेवार्थ निगमनद्वारेखा 556 – 'नत्थीत्यादि । तस्माद नास्यसी सा ' मान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः समूपेभ्यो विशेपेभ्योऽथान्तरभावात् पुष्पवत् सहूपेभ्यो हि विशेष
"
For Private & Personal Use Only
"
"
9
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 ... 1488