________________
मंगल
निस्सामग्रताम्रो नत्थि विसेसो खष्कं व ॥ ३२ ॥ कम्-अद्वितीयत्वादेक सङ्ख्योपेतं सामान्यम् । एकमपि किं स्यात्, तत्राऽऽह - नित्यमनपायि । नित्यमप्याकाशवत् सावयवं स्यात्, तन्निरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् इत्याइ निरययणमनंथं पूर्वापरकोडिया दिति । निरवयवमपि परमाणुवत् सक्रियं स्यात्, अत माह - अक्रियं क्रियारहितम्, परिस्पन्दविनिर्मुक्तत्वादिति । प्रक्रियमपि दिगादिवत् सर्वगतं न स्यात्, अत्राऽऽह - सर्वगं च सफललोकाऽयातसत्ताकम् इदमित्थं भूतं सामान्यमे बाऽस्ति न तु विशेषः कञ्चनाऽपि विद्यते । कुत इत्याहनिःसामान्यत्वात् - सामान्यविरहितत्वात् खपुण्यवत्, बच्चाउस्ति तत् सामान्यविरहितं न भवति यथा घटः । तस्मादेकस्माद् द्रव्यमङ्गलसामान्यादव्यतिरिक्तत्वाद् तद्व्यतिरेके चाऽद्रव्यमङ्गलताप्रसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम् इति स्थितम् । इति गाथाऽर्थः ॥ ३२ ॥
,
(१०) अभिधान राजेन्द्रः ।
"
"
अत्र विशेषपारिनयमतस्थितः कचिदादननु कथमनेकानि द्रव्यमङ्गलानि न सम्भवन्ति ? यथा हि वनस्पतिरित्युक्ते वृक्ष गुल्म- लता - बीवाय विशेषा एव प्रतीयन्ते न पुनस्तदतिरिक्त कचिद् वनस्पतिः पवमिहापि क मङ्गलमित्युक्तेऽनुपयुक्ततत्प्ररूपकलक्षणा विशेषा एवाऽवगम्यन्ते, न तु तदधिकं किञ्चित् सामान्यम्, अतः किं शूम्य वाऽस्मिन् जगत्येवमभिधीयते निस्सा. न. त्थि विसेसो खपुष्कं व । ' इति १ इति विशेषवादिना प्रोक्ते सामान्यवादि संग्रहः प्राऽऽह - ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनथांतरभूताः, हस्त स्येवालयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽङ्गुल्यादयः प्रतीमाना हस्ताद् न व्यतिरिकाः प्रतीयन्ते च वनस्पतिरि त्युक्ते वृक्षाः इत्यमी न वनस्पतिव्यतिरिकाः ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समारेत इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । श्रथोपपत्यन्तरेणाऽपि सामान्यवाद्येव पृतादीनां सर्वेषामपि वनस्पतिसामान्यरूप सम धयन्नाह—
Jain Education International
,
,
भो वणस्स च्चिय, मूलाइगुणो ति तस्समूहो व्व । गुम्मादओ वि एवं सम्ये न वणस्सइचिसिट्टे ||३३|| पूतः - आम्रो वनस्पतिरेव वनस्पतिसामान्यं न व्यभि चरतीत्यर्थः इति प्रतिशा, मूल- कन्द-स्कन्ध-त्व- शाखाप्रवाल- पत्र-पुष्प फल- बीजाऽऽदिगुणत्वादिति हेतु:, नृतसमूहवदितिरन्तः इह यो यो मूलादिगुणः स स वनस्प तिसामान्यरूप एव यथा बृतसमूहः मूलाराधतः तस्माद् वनस्पतिसामान्यरूप एव गुल्माऽऽदयो ऽप्येवं वाच्या, तथाहि - विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एष मूलादिगुणत्वाद् गुल्मसम् इयत् इति। एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्त साधनीयम् । तद्वयतिरेके सर्वत्र - । मृदो बाधकं प्रमाणम् । तस्मात् सामान्यमेवा इस्ति, न विशेषाः । इति गाथाऽर्थः ॥ ३३ ॥
मंगल
"
किञ्चसामभाउ विसेसो, अनोऽचो व होज्ज जह अएगो । सोनत्थि खपुष्कं पिवs - णमो सामनमेव तयं ॥ ३४ ॥ भो विशेषवादिन! सामान्याद् विशेषोऽन्यो वा स्यात्. अनन्यया इति विकल्पद्वयम् । बचायो विकल्पः तर्हि नास्येव विशेषः, निःसामान्यत्वात् पुष्यवत्य यत् सामान्यविनिर्मुकं तत् तद् नास्ति यथा गगनारविन्दम् सामान्यविरहित विशेषवादिना विशेषोऽभ्युपगम्यते, त स्माद् नास्त्येवाऽयमिति । अथाऽनन्य इति द्वितीयः पक्षः कविते. हन्त तर्हि सामान्यमेयाऽसौः तदनन्यत्वात्. सामान्याऽऽत्मवद् यद्-यस्मादनन्यत् तत् तदेव, यथा सामाम्यस्यैवाऽत्मा; अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि च श्रतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न काचित् क्वचित् क्षतिः, न चारेणोच्यमानो मेदस्ताविकमेकत्वं वाधितुमलम् तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैक मेव द्रव्यमङ्गलम् । इति गाथाऽर्थः ॥ ३४ ॥
प
तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनी नेगमव्यवहारावादतुःन विसेसत्थंतरभू - अमत्थि सामम्पमाह ववहारो । उवलंभव्ववहारा - भावाओ खरविसाणं व ।। ३५ ॥
ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुला शोक-चम्पक-नाग-पुनागा-33म्र-सर्जा- अर्जुना35दिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा ? । यद्यर्थान्तरम्, ताई नास्त्येव तद् विशेषव्यतिरेकेण उपल व्धिक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावाद्वासवत् क एवमाह १ व्यवहारनयः, " विउपलक्षणत्वाद् शेषवादी नैगमथ पती हि लोकव्यवहारानुयायिनी, तद्। व्यवहारश्च प्रायो विशेषनिष्ठ एव इति विशेषानेव समर्थयत इति भावः । श्रथानुपलब्धिलक्षणप्राप्तं तदभ्युपगम्यते, तथाऽपि नास्ति विशेषेभ्यः सर्वधाऽन्यत्वात् गगनकुसुमवदिति । अथ विशेषेभ्योऽर्थान्तरं तदिति द्वितीयपक्षः तर्हि विशेषा एव तत् तेभ्यो ऽनर्थान्तरभूतत्वात् विशेषाणामात्मस्वरूपवदिति । यदि य-विशेषेध्यपि सामाम्योपवारः क्रियते, तनि कावित् क्षतिः, न द्योपचा रिकमेकत्वं तात्विकमनेकार्य बाधते । इति गाथाः ॥३५॥
"
"
एतदेव समर्थयते—
बाईएहिंतो को सो असो वयस्सई नाम १ । नत्थि विसेसत्यंतर भावाओ सो खपुष्कं व ।। ३६ ।। चूताऽऽदिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो वण- पिराडी - पादलेपाऽऽदिके लोकव्यवहारे उपयुज्येत ?, न कोsपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम् खपुष्पदत् इति पूर्वोक्तमेवार्थ निगमनद्वारेखा 556 – 'नत्थीत्यादि । तस्माद नास्यसी सा ' मान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः समूपेभ्यो विशेपेभ्योऽथान्तरभावात् पुष्पवत् सहूपेभ्यो हि विशेष
"
For Private & Personal Use Only
"
"
9
www.jainelibrary.org