________________
मंगल अभिधानराजेन्द्रः।
मंगल भ्योऽर्थान्तरं भवत् असपमेव भवति तथाभूतं च | मेव, तथा साम्प्रतं च वर्तमानक्षणभाव्येव यद् द्रव्यमजावं नास्त्येव खपुष्पवत् । इति गाथाऽर्थः॥३६॥
तदेवैकमभिमतम् । अनभिमतप्रतिषेधमाह-नातीतम् , अतिकिं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थ- क्रान्तसमयभावि, नाऽप्यनुत्पन्नं भविष्यत्समयमावि द्रव्यमयतः ?, इत्याह
अलम् , अस्येष्टम् । 'परकं व' परकीय वा यद् द्रव्यमा जं नेगमववहारा, लोअव्यवहारतप्परा सो य । तदप्यस्य नेष्टम् , विवक्षितकप्रक्षापकस्याऽऽत्मानं विहाय यत् पाएण विसेसमो, तो ते तग्गाहिणो दो वि ॥३७॥
परस्मिन् वर्तते तदपि द्रव्यमङ्गलमसौ नेच्छतीत्यर्थः। मन्दमयद्-यस्माद् नैगमव्यवहारी लोकव्यवहारतत्परौ, सच
तिशिक्षाऽवबोधार्थवाऽनभिमतप्रतिषेधः, अन्यथा शामिमले लोकव्यवहारस्त्यागादानाऽऽदिकः प्रायेण विशेषमयो-वि
कथितेऽनभिमतमापत्तितो गम्यत एव । इति गाथाऽर्थः ।
॥४०॥ शेषनिष्ठ एव दृश्यते, सामान्यस्य व्रणपिण्ड्यादी लोकेऽनुप, योगात् । 'वन' 'सेना' इत्यादौ क्वचित् कश्चित् कथ
अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयन्नाहश्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रह- नातीतमणुप्पत्र, परकीयं वा पोमणाभावा । णम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि दिर्सेतो खरसिंगं, परधणमहवा जहा विफलं ॥४१॥ तग्राहिणौ विशेषाभ्युपगमपरो। इति गाथाऽर्थः ॥ ३७॥
अतीतमनुत्पन्नं वस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विकअत्र परः प्राऽऽह
क्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ . तेसि तुल्लमयत्ते , को णु विसेसोऽभिहाणओ अनो। । त्यय हेतुः, दृष्टान्तस्तु खरशृङ्गम् । असत्वे चातीतानागतयोईतुल्लते वि इहं ने-गमस्स वत्थंतरे भेत्रो ॥ ३७॥ व्यमलता दूरोत्सारितैव, धर्मिसत्व एव धर्माणामुपपद्यमातयोर्नैगमव्यवहारयोस्तुल्यमतत्वे उक्लन्यायेन विशेषवा, नत्वादिति । द्वितीयप्रयोगः क्रियते-परकीयमपि यशदचसदितया सहशाभिप्रायत्वे सति 'णु' चितर्के, अभि
म्बन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् धानं नाम ततोऽन्यस्तद् वर्जयित्वाऽपरः को विशेषः ? , स्वरविषाणवदिति हेतुदृष्टान्तौ तावेव,अथवा-यथा परस्य यम कश्चिदित्यर्थः । एको नैगमः , अपरस्तु व्यवहार इत्ये- ज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सदना. बमनयो मैव भिद्यते न त्वभिप्राय इति भावः । श्रा
स्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयोरष्टान्तः। इति चार्य आह-'तुल्लते' इत्यादि , इह विशेषाऽभ्युपगमे य
कुतः परकीयस्याऽपि द्रव्यमलत्वम् । इति गाथाऽर्थः ॥४१॥ चपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम् , शब्द-समभिरूलै-वम्भूतास्तु विशुद्धनयत्वादागमतो तथाऽपि तस्मिन् सत्यपि वस्त्वन्तरे सामान्याऽऽदिके भेदो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् ?, इत्याहनानात्वमस्त्येव । इति गाथाऽर्थः ॥ ३८॥
जाणं नाणुवउत्तोऽ-गुबउत्तो वा न याणई जम्हा। अथवा नैगमव्यवहारयोरनेन तुल्यमतत्वाऽऽख्यापनेन जाणंतोऽणुवउत्तो, त्ति बिति सहादयोऽवत्यु ॥ ४२ ॥ सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनय
(जम्हा) इति यस्मात् जाननवबुध्यमानो, 'माल' इति गद्वयेऽन्तर्भावः सूचितो द्रष्टव्य इति दर्शयत्राह- भ्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, सायकस्य जो सामग्मग्गाही, स नेगमो संगहं गओ अहवा।। शानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जाइयरो ववहारमिओ, जो तेण समाणनिद्देसो ॥ ३६॥ नीते न तस्य शायकोऽसौ व्यपदिश्यते; अज्ञायकत्वाभिमतअथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः। तत्र - वत् काष्ठाऽऽदिवत् वेत्यर्थः। तस्माजानन्ननुपयुक्तधेति पतदगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्रा- प्यवस्तु असदभाव इति यावत् , एतद् युवते शब्दाऽऽदयः ही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतर- शब्द-समभिरुदैवम्भूतनयाः। इति गाथाऽर्थ, ॥४२॥ स्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैग
अत्राऽर्थे उपपत्तिमाहमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'जं नेग- हेऊ विरुद्धधम्म-तणा हि जीवो व्व चेअणारहियो। गववहारा०(३७) इत्यादिना तुल्यनिर्देशः, ततश्च तेसिं तुलमयत्ते कोणु विसेसो०' (३८) इत्यादिना यदेकत्वं परेण प्रेरितं
न य सो मंगलमिटुं, तयत्थसुनो ति पावं व ॥ ४३ ।। तदस्माकं न क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेs-|
जानन्ननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाम्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः
थापर्यन्तकृतप्रतिक्षायामय हेतुः । कः ?, इत्याह-' वि. सजायायास्त्रुट्यति, तथा च सति षडेव नयाः प्रसजन्तीति
रुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा चेत् । मा औत्सुक्यं भजस्व, सर्वमत्रार्थे पुरस्ताद वक्ष्यामः ।
तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह-यथा जीर इति गाथाऽर्थः ॥ ३६॥
वश्चेतनारहितः । इदमुक्तं भवति-यथा जीवश्चेतनारहि
तश्च माता च बन्ध्या चेत्यादि विरुद्धधर्माध्यासाववस्तु. एवं अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गल विचारयितुमाह
शायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा शायको:उज्जुसुअस्स सयं सं-पयं च जं मंगलं तयं एकं ।।
नुपयुक्तश्च. तथाऽपि नास्माकमसौ मजलत्वेनेष्टः, तदर्थशून्यनातीतमणुप्पन्नं, मंगलमिटुं परकं व ॥४०॥ त्वाद्-मङ्गलार्थशून्यत्वात् , पापवदिति । भावमालग्राहियो ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाs-| हमी कथं द्रव्यमालमिच्छन्ति', इति भावः । इति गाथा कुटिलं वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्वकमात्मीय- | ऽर्थः ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org