________________
मंगल अभिधानराजेन्द्रः।
मंगल तदेयं विचारितं नयद्रव्यमङ्गलम् तथा च सति समर्थि
चेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याssसमागमतो द्रव्यमङ्गलम् । अथ नो श्रागमतस्तद- गमस्य कारण हेतुः,सचेतनस्तुभव्यदेहो भाविनो यथोक्रस्याभिधीयते । तच्च शरीरभव्यशरीरतदव्य
ऽऽगमस्य कारणम् , तस्माद् निजकार्यस्याऽऽगमस्यैकदेशेतिरिक्तभेदात् त्रिधा । तत्र शरीर
वर्तत एव, कारणं हि कार्यस्यैकदेशे वर्तत एव , यथा मृत्ति__भव्यशरीरलक्षणभेदद्वयमाह
का घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । मंगलपयत्थजाणय-देहो भवस्स वा सजीवो ति।
नैवम् , भेदयोरेव जैनैरिष्टत्वात् , यवक्ष्यति सम्मतौ-" नत्थि
पुढवीविसिट्ठो, घडो त्ति जं तेण जुज्जर अणणो । जं नोभागमो दबं,आगमरहिओ तिजं भणिअं॥४४॥
पुण घडो त्ति पुवं , नासी पुढवी तश्रो अरणो॥५२॥" 'नोभागमो दव्वं ति 'नो श्रागमतो शरीरं द्रव्यमङ्ग
श्राह-ननु मङ्गगलपदार्थज्ञानस्य परिणामिकारण जीव एष, लमित्यर्थः । कः ?, इत्याह-मङ्गलपदार्थास्य देहः . इदमुक्तं
ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु, यथा मृत्तिकायाः , भवति-ह मालपदार्थः पूर्व येन स्वयं सम्यग विशातः,
शरीरं त्वागमस्य परिणामिकारणं न भवति , अतः कथं तपरेभ्यश्च प्ररूपितः, तस्य सम्बन्धी जीवविप्रमुक्तः सिद्धशिला
स्य तदेकदेशवृत्तिता?। सत्यम् , किन्तु-" अएणण्णाणुतलाऽऽदिगतो देदोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थ
गयाणं, इमं च तं च त्ति विभयणमजुत्तं । जह खीरपाणियाशानाधारत्वाद् नोबागमतो द्रव्यमङ्गलमुच्यते । नोश- ण" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहावस्या सर्व निषेधवचनत्वात् , अागमस्य च सर्वथाऽत्राs. भेद एव व्यवह्रियते, तो जीवस्य परिणामिकारणत्वे शभावाद् नोमागमता द्रष्टव्या, अतीतमङ्गलपदार्थशानलक्षणा- रीरस्याऽपि तद विवक्ष्यते.इत्यस्याऽऽगमैकदेशता न विरुध्यऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताss. ते। भवत्वेवम् , तथाऽप्यागमतो द्रव्यमङ्गलम् प्राग् यदुक्तं ते. धारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भवस्त न सहाऽस्य को भेदः? , तत्राऽपि हि-" आगमकारणमाया पति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलप- देहो सहो य” इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् , दार्थज्ञानयोग्यस्य सम्बन्धी 'देहः' इति वर्तते, स जीवः स
अत्राऽपि च तदेवः इति कथं नैकत्यम् ? सत्यम्, किन्तु-प्राचेतनो नोआगमतो भव्यशरीरद्रव्यमङ्गलमित्यर्थः । इदमत्र गुपयोगरूप एवाऽऽगमो नास्ति, लञ्चितस्तु विद्यत एव, अ. हृदयम्-य इदानी मङ्गलपदार्थ न जानीते, भविष्यति तु
घ तूभयस्वरूपोऽपि नास्ति , कारणमात्रस्यैव सत्त्वात् । .. काले शास्यति; तस्य सम्बन्धी सचेतनो देहो भविष्यत्काल-निनोचा नयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थशानाऽऽधारत्वाद् नोभाग
तदेवं दर्शितं शरीर-भव्यशरीरलक्षण नोआगमतो मतो भव्यशरीरदव्यमालमिति । अत्राऽपि नोशब्दस्य सर्व
द्रव्यमङ्गलभेदद्वयम् । साम्प्रतं सशरीर-भव्यश निषेधपरत्वात् ; श्रागमस्य वेदानीमभावाद् नोागमता
रीरव्यतिरिक्तस्वरूपं ततृतीयभेदं दर्शयन्नाहसमवसेया । भविष्यत्काले मङ्गलपदार्थशानलक्षणस्याऽऽगम
जाणय-भव्यसरीराऽ-इरित्तमिह दव्बमंगलं होइ ।। स्य कारणत्वात् तु द्रव्यमङ्गलता, यथा भविष्यघृताऽऽधारपर्यायकारणत्वाद् रिघृतकुम्भे घृतघटता। नोश्रागमत इत्ये
जा मंगला किरिया, तं कुणमाणो अणुवउत्तो ॥४६॥ तद् विवृण्वन्नाह- श्रागमरहिनो' इत्यादि, नोशब्दस्य स- इह तावद् भावतः-परमार्थतो मङ्गलं द्विविधम्-जिमंनिषेधवचनत्वाद् नोागमत इत्यनेनैतदुक्तं भवति, किम् ?,
नप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणाssइत्याह-मङ्गलपदार्थज्ञस्थ भव्यस्य च सम्बन्धी अचेतनः स- दिक्रिया च । इतश्च पूर्वमागमतो नोश्रागमतश्च यद चेतनश्च देहो वर्तमानकाले सर्वयैवाऽऽगमरहितः । इति द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव , शरीरगाथाऽर्थः॥४४॥
भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽधितदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शि
त्य भणियत इति परिभावनीयम् । अथ गाथार्थो व्या. तम् , यदि वा-देशनिषेधपरेऽपि नोशब्दे एतत् स.
ख्यायते-तत्र शरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्र
व्यमङ्गले भवति । कः? , इत्याह-अनुपयुक्तः तां कुर्वाम्बध्यत एवेति दर्शयन्नाह
णो या । किम् ? , इत्याह-या प्रत्युपेक्षण-प्रमार्जनाऽऽदिका अहवा नो देसम्मी, नोआगमओ तदेगदेसाओ । मङ्गल्या क्रिया । इदमुक्तं भवति-योऽनुपयुक्तो जिनप्रणीतां भूयस्स भाविणो वा-ऽऽगमस्स जे कारणं देहो ॥४॥ मङ्गलरूपां प्रत्युपेक्षणाऽऽदिक्रियां करोति, स नोपा. अथवा 'नो' इति नोशब्दः 'देसम्मि त्ति' देशनिषेधवच- गमतो शशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् , उपयोनो विवक्ष्यत इत्यर्थः । ततश्च नोागमत इति कोऽर्थः ?,
गरूपोऽत्राऽऽगमो नास्तीति नोश्रागमता । शरीर-भव्यइत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यम
शरीरयोानापेक्षा द्रव्यमगलता, अत्र तु क्रियापेक्षा, अ. अलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मालपदार्थशस्या:- तस्तव्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात् तु द्रचेतना , भव्यस्य तु सचेतनो देह इत्यनुवर्तमान सम्बध्यते ।
व्यमलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृ. कः पुनरिहाऽऽगमस्येकदेशो यमाश्रित्य नोमागमतो द्रव्यम
ह्येत तदा भावमङ्गलतेव स्यादिति भावः । इति गाथालिमिदं स्यात् ? इति । अत्रोच्यते-यथोक्लो भव्यशरीररूपो
ऽर्थः॥४६॥ देव एवाऽत्राऽऽगमेकदशः। ननु जडस्य देहस्य कथमागमे
अथ प्रकारान्तरेणाऽपि प्रस्तुतमङ्गलमाहकवेशता' इति । अत्राऽऽह-'भ्यस्से 'त्यादि, यद्-यस्माद- जं भूयभावमङ्गल-परिणामं तस्स वा जयं जोग्गं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org