________________
(0,0) अभिधान राजेन्द्रः ।
पच्चक्खाण
अथवोरगुणों गुणादिलान् गृहात केल सम्यग्दर्शनना सढ द्वात्रिंशद्भवन्ति । तथा चाऽऽह - ( ग्रहवा विन वि) अथवा महति तामव्युचरगुणानिति के सम्यग्र हवेत गाथापैः ।
इदच पुनर्भूलगुणो वरनामाधारसम्प बर्चते। तथा चाऽऽह
|
9
निस्संकिका निर्वाखिका निम्विनिगच्या अमृदिडी वीरवयम्मि एए, बत्तीसं सावया भणिमा ।। १४ ।। शादिस्वरूपमुदाहरणद्वारेणोपयामवीर
भगवन्महावीरवर्डमानस्वामिप्रवचने, एते अनन्तरोक्तात्रिशुदुपासकाः धावकाः भणिता उक्ता इति गाथार्थः । " एए ये बती निविदा रोग वि सेसिजमाणा सीयानं समणोवालगस्स य भवंति कहूं ?, पााचार्य न करेइ मणसा १, अहवा-पाणातिवातं न करें वायाए २, अहवा-पाणातिवार्य न करेश कापणं ३, अहवा पाणातिवायं न करे मणेणं बायाए य ४, श्रवा-पाणातिपातं ण करेति मणेणं कारण य ५, श्रहवा-पाणातिवायं न करेश वाया कारण य ६ अहवा-पाणातिपात न करेइ मणेण वायाए कारण य ७ । पते सत्त भंगा करणेणं । एवं कारवणेण वि एते चैव सत्त मंगा ७ ॥ १४ ॥ अणुमोयणेण वित्त मंगा २१ श्रहवान करे न कारवेश् मन सा १, अहवान करेश् न कारवेश वयसा २, अवा-न करेह न कारवे कारण ३, अहवान करे न कारवेश् मनसा वयसा ४ अहवान करे न कारबेइ मनसा कायेन ५, श्रहवा-न करेश न कारवेद वयसा कापेन ६ | अहवान करे न कारेश मनसा वयसा कायेन ७ । एते करणकारोदि सत्त भंगा। एवं कारणामायणेहिं वि सत्त भंगा ७ । एवं कार
मोयणेहिं वि सस भंगा ७ । एवं कारणा मोय. णेहिं वि सत्त भंगा ७ । एवमेते सत्त सस भंगा पगुणपचासाि भवति तमो गुणासो दियो पाणातिया न करे न कारयेद करते सम जाणाति । मणे वायाए कारणं ति, एस अंतिमविगप्पो ।४। पडिमापरिवास्स समणोबासगस्स तिविहं तिविहें नवसीति । एवं अतीताय काले परिक्कमंतस्स पगुणमासा भ वंति । एवं पशुप्पो वि काले पगूणपणासा जवंति। एवं प्रागते च काप्ने पञ्चकखे य तस्ल पगूणपश्वासाओ तिमि ॥ १४ ॥ सीचा भंग पचवाणम्पि जस्म उवाद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसन्ना न || १५|| तिथि विद्यातिथि हुआ, तिथिका यहुति जोगे |
,
एति दुर्गति एवं चैन करवाई ।। १६ ।। पढमे लब्मइ एगो, सेसेसु परसु ति तिन तिति । दो नवति दो नवगा, तिगुणि असी आलजंग सयं ॥ १७ ॥ सीयानं सावयास हवः सीयालजंगसतगं जस्स विसोड़ीए होर उचल सो बलु प्रकुपण पंचा अन्वये गुणियं सत्त सयाणि सावयाणि भवंति । पव एकादिसंजोगवारे पत्र ततरा जेदा निर्देसिज्जति ।" तत्रेयमेकादिसंयोगपरिमाणदर्शन की ६०
-
Jain Education International
पश्चवखाय अथेदं प्रत्याख्यानं यतिगृहस्थयोर्भेदेन व्यवस्थापयन्नादकरण तिगेोकं, कालतिगे तिघण संखियमिसीं । सम्वं विजओ गहियं, सीयान्नमयं पुण गिट्टीणं ॥ ३५४०॥
अत्र न करोमि न कारयामि इत्यादिकमेकैकं योगं मनःप्रभृतिना करणत्रयेण सह कालत्रिके चारयेत् । ततश्च त्रयाणां यो घनः विशतिः संख्यामाधित्य तत्संख्याम माणमृषीणां साधूनाम् अशेषः कस्मादतः सर्व सावद्यं योग प्रत्याख्यामि, इति साधोः प्रत्याख्यानं गृहीतं, ततस्तत्प्रत्याख्यानभङ्गकानामेतत्संख्या प्रमाणता, श्रसर्वसाव धयोगप्रत्याख्यायिनां पुनगृहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदधिकं मङ्गकशतं विशेयमिति । इयमत्र भावना-त्रिवित्रित्यास्थानादतः सा त्यानस्य सप्तशति सूचिताः
यन्न करोति तन्मनसा वाचा कायेन, एवं न कारयत्यपि म नसा वाचा कार्यन, एवं न समनुजानीते च मनसा वाचा कायेन इत्येवं वर्त्तमानकाले भवन्ति यमती ऽपि न भविष्यन्ति, भविष्यत्यपि नव, इत्येवं सप्तविंशतिभङ्गाः साधुप्रत्यख्यानस्य भवन्ति । गृहिणम्तर्हि कथं सप्तचरवारिश की सायं यो
न करोति, न कारयति, नान्यं समनुजानीते, मनसा बाचा कायेन चेत्येको भङ्गः १, अथवा न करोति न कारयति नानुजानीते मनला वचसा च २, अथवा मनसा कायेन च ३, अथवा वचसा कायेन च ४, अथवा न करोति न कारय ति नानुजानीते मनसा ५, अथवा वचला ६, अथवा कायेन. ७, अथवा न करोति न कारयति मनसा वाचा कायेन प्र अथवा न करोति नानुजानीते त्रिभिरपि करणैः ए, श्रथ वा न कारयति नानुज्ञानीते त्रिभिरपि करणैः १०, अथवा-न करोति न कारयति मनसा वचसा ११, अथवा मनला का येन च १२, अथवा वचसा कायेन च १३, अथवा न कराति नानुजानीते मनसा वचसा १४, अथवा मनसा कायेन १५, अथवा वचसा कायेन १६, अथवा कारयति नानुजानीते मनसा वचसा १७ अथवा मनसा कायेन १०, अथवा वचसा कायेन १९ अथवा न करोति न कारयति मनसा २०, अथवा वचसा २१, अथवा कायेन २२, अथवा न करोति नानुजानाति मनसा २३, अथवा वचसा २४, अथवा कायेन २५, अथवा-न कारयति मनसा २६, अथ. बावचसा २७, अथवा कायेन २८, अथवा न करोति मनसा वचला कायेत २६, अथवान्न कारयति ३०, अथवा नानुजानीते ३१. अथवा न करोति मनसा वचसा ३२, अथवा मनसा कायेन ३३, श्रयवा वचसा कायेन ३४, अथवा न कारयति मनसा वचसा ३५, अथवा मनसा कायेन ३६, अथवा वचसा कायेन ३७, अथवा नानुजानीते मनसा वचसा ३० अथवा मनसा कायेन ३६, अथवा वचसा कायेन ४०, अथवा-न करोति म नसा ४१, अथवा वचसा ४२ अथवा कायेन ४३, अथवा न कारयति मनला ४४, अथवा वचसा ४५, अथवा कायेन ४६, अथवा नानुजानीते मनसा ४७, भथवा वचसा ४८, अथवा कामेन ४ मे वर्तमान
दर्शितामती विध्यति च प्रत्येकमेतेाः ।
For Private & Personal Use Only
"
www.jainelibrary.org