Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 28
________________ पइण्णग 4 - अभिधानराजेन्द्रः - भाग 5 पइण्णा न उत्कृष्टा श्रमणसंपदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते सूत्रे कल्पनीयतया कथ्यते, एष प्रकीर्णप्रज्ञः, प्रकीर्णप्रज्ञशब्दनेह-प्रकर्षण प्रकीर्णकान्यपि भगवतः चतुरशीतिसहससंख्यानि / एवं मध्यतीर्थ- ज्ञायते उत्सर्गापवादतत्त्वमनथेति व्युत्पत्त्या छेदश्रुतं गुप्तरहस्यवचनपकृतामपि संख्येयानि प्रकीर्णकसहस्त्राणि भावनीयानि / भगवतस्तु द्धतिरुच्यते, सा प्रकीर्णा विक्षिप्ता येन स प्रकीर्णप्रज्ञः / प्रकी प्रश्न बर्द्धमानस्वामिनः चतुर्दशश्रमणसहस्त्राणि, तेन प्रकीर्णकान्यपि भगवत- इति वा पाठः / तत्र चापरिणतैः किमेतद् रहस्यभूतमत्राभिधीयते वतुर्दशसहस्राणि / अत्र द्वे मते / एके सूरयः प्रज्ञापयन्ति-इदं किल इत्युल्लेखेन पृच्छ्यत इति प्रश्नः छेदश्रुतान्तः पाती रहस्यार्थः, स प्रकीर्णो चतुरशीतिसहस्राऽऽदिकं वृषभाऽऽदितीर्थकृतां श्रमणपरिमाणं प्रधानसूत्र - येन राप्रकीर्णप्रश्रः। तथा प्रकीर्णविद्यस्तुसर्वमप्यादेरारभ्यः पर्यन्त यावत् विरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यम्, इतरथा पुनः सामान्य- छेदश्रुतमुत्सर्गापवादसहितमपरिणतानां कथयति, विद्याशब्देन चात्राखश्रमणाः प्रभूततरा अपि तस्मिन् ऋषभाऽऽदिकाले आसीरन्। अपरे पुनरेवं ण्डच्छेदश्रुतगभिधीयते, प्रकीर्णा विद्या येन स प्रकीर्णविद्य इति। 763 / / प्रज्ञापयन्तिऋषभाऽऽदितीर्थकृतां जीवतामिदं चतुरशीतिसहस्राऽऽदिक अथ द्विविधस्यापि प्रकीर्णव्याकर्तुदोषानाहश्रमणपरिणाम्, प्रवाहतः पुनरे के कस्मिन् तीर्थे भूयांसः श्रमणा अप्पचओ अकित्ती, जिणाण ओहाव मइलणा चेय। वेदितव्याः / तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतद्ग्रन्था दुल्लहबोहीअत्तं, पावंति पइण्णवागरणा // 764|| अतत्कालिका अपि तीर्थेवर्तमानास्तेऽत्राधिकृता द्रष्टव्याः। एतदेव अपरिणताऽऽदीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु अप्रत्ययोऽविश्वासो मतान्तरमुपदर्शयन्नाह- (अथवेत्यादि) अथवेति प्रकारान्तरोपदर्शने, भवति-पूर्वापरविरुद्धमिदं शास्त्रं, यतः पूर्व न कल्पते तालप्रलम्ब यस्य ऋषभाऽऽदेस्तीर्थकृतो यावन्तः शिष्याः तीर्थे त्यत्तिक्या प्रतिगृहीतुमिति प्ररूप्य पश्चात् कल्पते इत्यनुज्ञायाः प्रतिपादना / यथ वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपपेताः समन्विता चैतदलीक, तथा सर्वमपि जिनप्रवचनभीदृशमेवेति। ते चैवं विपरिणताः आसीरन, तस्य ऋषभाऽऽदेस्तीर्थकृतः तावन्ति प्रकीर्णकसहस्त्राणि सन्तो जिनानां -तीर्थवृलामकीर्ति कुर्युः-कुत एषां सर्वज्ञत्वं, यैरीदृश अभवन्, प्रत्येकबुद्धा अपि तावन्त एव / अत्रैके व्याचक्षते-इहेकैकस्य पूर्वा परव्याहतं भाषितमिति?। ततश्च (ओहाव त्ति ) अवधोपनमुत्तीर्थकृतस्तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारि- प्रव्रजनं कुर्वीरन्। अथ नोत्प्रव्रजेयुस्तथाऽपि (भइलण ति) तेषामद्याप्यणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि परिणतत्वादपवादपदं श्रुत्वा अपरिणामकत्वेन वा शङ्काऽऽदिशेषतो द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्। ज्ञानाऽऽदीनां मलिनता मालिन्यं स्यादिति / ततश्चैवमप्रत्यया - ऽऽदिक स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुद्धयते, तदेतद-समीचीनम, जनयन्तो दुर्लभबोधिकत्वं प्राप्नुवन्ति। क एते इत्याह-प्रकीर्णव्याकरण: यतःप्रव्राजकाऽऽचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तुतीर्थक- प्रविस्तारिच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः, प्रकीर्णविद्यारोपदिष्टशासनप्रतिपन्नत्वेनापि; ततो न कश्चिद्दोषः / तथा च तेषां ग्रन्थः- श्वेत्यर्थः / व्याख्यातं प्रकीर्णद्वारम् // 764 || बृ०१ उ०१ प्रक०। "इह तित्थे अपरिमाणा पइण्णगा पइण्णगसामिअपरिमाणतणओ, कि | पइण्णपण्ह त्रि० (प्रकीर्णप्रश्न) विक्षिप्तच्छेदश्रुतान्तः पातिरहस्थार्थे ,बृ० तु इह सुते पत्तेयबुद्धपणीयं पइण्णगं भाणियव / कम्हा जम्हा?, / 1 उ०१ प्रक०। पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं करेंति। इय भणियंपत्तेयबुद्धा | पइण्णवागरण त्रि० (प्रकीर्णव्याकरण) प्रस्तारितच्छेदश्रुतरहरयार्थ - वितत्तिया चेवा चोयग आह-ननु पत्तेयबुद्धाणं सिस्सभावो विरुज्झए। निर्वचने,बृ०१ उ०१ प्रक०। आयरिय आह-तित्थगरपणीयसासण-पडिवन्नत्तेण उ ते तरसीसा | पइण्णविज त्रि० (प्रकीर्ण विद्य) विद्याशब्देन चात्राखण्ड छेदश्रुतमहवंतीति ।"अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् / भिधीयते, प्रकीर्णा विद्या येन स प्रकीर्णविद्यः / विक्षिप्तसमग्रच्छेदश्रुते, प्रत्येक-बुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव बृ०१ उ०१ प्रक०। प्रकीर्णकानीति। न०। प्रज्ञा०। प्रकीर्णककथोपयोगिज्ञानकपदे, दश०२ पइण्णा स्त्री० (प्रतिज्ञा) प्रतिज्ञानं प्रतिज्ञा। साध्यवचननिर्देशे, दश०। अ०। (प्रकीर्णकसंख्या 'उद्धेस' शब्दे द्वितीयभागे 76 6 पृष्टेऽपि गता) धम्मो मंगलमुक्किट्ठ ति पइन्नऽत्तवयणनिद्देसो / पइण्णगतव न० (प्रकीर्णकतपस्) व्यक्तितो भिक्षुप्रतिमावत्सूत्रेऽनिषिद्धे सो य इहेव जिणमए, नन्नत्थ पइन्नपविभत्ती / / 143 // उपोभेदे, पञ्चा० 16 विव० / ("तित्थयर०" (6) इत्यादिगाथा धर्मो मङ्गलमुत्कृष्टमिति पूर्ववत्, इयं प्रतिज्ञा। आह-केयं प्रतिज्ञेति ? 'तित्थयरणिग्गमतव' शब्दे चतुर्थभागे 2313 पृष्ठे व्याख्याता) उच्यते-आप्तवचननिर्देशः इति। तत्राऽऽप्तोऽप्रतारकः, अप्रतारकश्वाशेषपइण्णपण्ण त्रि० (प्रकीर्णप्रज्ञ) विक्षिप्तच्छेदश्रुतरहस्ये, वृ०। रागाऽऽदिक्षयादवतीति। उक्तं च ''आगमो ह्याप्तवचनमाप्त दोषक्षयाद्विदुः / अथ प्रकीर्णद्वारमाह वीतरागोऽनृत वाक्यं, न बूयाद्धत्वसंभवात्॥१॥" तस्य वचनमातवचनं, सोउं अणभिगताणं, कहेइ अमुगं कहिज्जई इत्थं / तस्य निर्देशः आप्तवचनर्निर्देशः / आह-अयमागम इत्युच्यते, 'वेप्रतिपन्नएस उपइण्णपण्णो, पइण्णविज्जो उसव्यं पि।।७६३|| संप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति नैष दोषः / पातान्तरं वायोऽर्थमण्डल्या राहसिकग्रन्थार्थ श्रुत्वा उत्थितः सन्ननशिगतानाम- साध्यवचननिर्देश इति।साध्यत इति साध्यम, उच्यते इतिवचननर्थोयस्मात् परिणताना लेशोदेशतः कथयति / यथा-अमुकं प्रलम्बग्रहणादिकमत्र स एवोच्यते, साध्यंचतद्वचनंच साध्यवचनं, साध्यार्थइत्यर्थः। तस्य निर्देशः

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 ... 1636