Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ पइदिणकिरिया - अभिधानराजेन्द्रः - भाग 5 पइदिणकिरिया प्रमार्जने वेला चाऽऽश्रित्य वाच्ये। यदुक्त - "खोडणपमज्जवेला - सुचेव ऊण हिया मुणेयवा।" (अविवचास त्ति) विविधो व्यत्यासो विपर्यासो यरया सान्यत्यासा, न तथा विव्यत्यासा पुरुषापधिविपर्यासरहिता, कर्तव्येति शेषः / अत्र च त्रिभिर्विशेषणपदैरप्टो भङ्गाः सूचिता भवन्ति / स्थापना चेयम्-एतषु च कः शुद्धः,को वा अशुद्धः? इत्याह-प्रथम पदमिहेवोपदर्शिताऽऽ-धभङ्ग रूपं प्रशस्तं निर्दोषतया श्लाध्य, शुद्धमिति यादत् / शेषाणि तु. प्रक्रमात्पदानि, द्वितीयाऽऽदिभङ्ग काऽऽत्मकानि अप्रशस्तानि, तेषु न्यूनताऽऽद्यन्यतमदोषसम्भवात्। ततः प्रथमभड़ानुपतिन्येव प्रतिलेखना विधेयेत्युक्तं भवति। एवंविधामयेनां कुर्वतां यत्परिहर्त्तव्यं, तत् काक्वोपदेष्टुमाहपडिलेहणं कुणतो, मिहो कहं कुणइ जणवयकहं वा। देइ व पचक्खाणं, वाएइ सयं पडिच्छइ वा / / 26 / / प्रद्धिलेखनां कुर्वन् मिथ : कथां परस्परसंभाषणाऽऽत्मिका, करोति, जनपदका बा, स्त्र्यादिकथोपलक्षणमेतत् / ददाति वा प्रत्याख्यानमन्यस्ने, वाचयत्यपेः श्रावयति, स्वयं प्रतीच्छति वा आलापकाऽऽदिकं गहाति, यति गम्यते // 26 // स किमित्याहपुडवीआउकाए, तेऊ-वाऊ-वणस्सइतसाणं। पडिलेहणापमत्तो, छण्हं पि विराइओ होइ॥३०॥ "युद्धवी' इत्यादि स्पष्ट, नवरं (पुढवीआउकाए त्ति) पृथिव्यप्काययोः प्रतिलेखनाप्रमत्तो मिथः कथाऽऽदिना तवानवहितः सन् वण्णामपि आस्तामे के काऽऽदीनामित्यपिशब्दार्थः / विराधक श्चैवं प्रमत्तो हि कुम्भकारशालाऽऽदौ स्थितो जलभृतघटाऽऽदिकमपि प्रलोठयेत्. ततस्तज्जलेन मृदाग्रिवीजकुथ्वादयः प्लाव्यन्ते.प प्लावनातश्च विध्यन्ते, यत्र चाग्निस्तत्राऽऽवश्यं वायुरिति षण्णामपि द्रव्यतो 'विराधकत्वम्। भावतस्तु प्रमत्ततयाऽन्यथापि विराधकत्यमेव। उक्तं हि"इह दव्वओ उ उपह, विराहओ भावओ य इहरा वि। उवउत्तो पुण साहू, सपत्तीए जुओ होइ॥१॥" पुढवीआउझाए, तेऊवाऊवणस्सइतसाणं। पडिलेहणआउत्तो, छण् संरक्खओ होइ॥३१।। तदनेन जीवरक्षाऽर्थत्वात्प्रतिलेखनायास्तत्काले च प्रमादजनकत्वेन हिंसाऽऽदिहेतुत्वान्मिथः कथाऽऽदीनां परिहार्यत्वमुक्तम् / इत्थं प्रथमपौरुषीकृत्यमुक्त, तदनन्तरं द्वितीयपौरुषीकृत्याभिधानावसरः / तर "बीए झाणं झियायइ। 'इति वचनेन ध्यानमुक्तम्, उभय चैतदवश्यकलव्यमतस्तृतीयपौरुषीकृत्यमप्येवम्, उत कारणे एवोत्पन्ने ? इत्याशङ्याऽऽहतइयाए पोरिसीए, भत्तं पाणं गवेसए। छण्हं अन्नयराए य, कारणम्मि उवट्ठिए।।३।। "तइयाए' इत्यादि सुगम, नवरमौत्सर्गिकमेतत, अन्यथा हि स्थविरकल्पिकानां यथा कालभक्ताऽऽदेर्गवषणं तथा चाऽऽह - 'सइ काले चरे भिक्खु ति। ' षण्णां कारणानां (अण्णयराए त्ति) अन्यतरस्मिन् कारणे समुत्थिते संजाते, न तु कारणोत्पत्तिं विनेति भावः / भोजनोपलक्षणं चेह भक्तपानगवेषणम्, भक्तपानगगवेषणं गुरुग्लानाऽऽद्यर्थमन्यथाऽपि तस्य संभवात्, तथा चान्यत्र भोजन एवैतानि कारणा न्युक्तानि // 32 // तान्येव षट् कारणान्याहवेयण-वेयावच्चे, इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए, छटुं पुण धम्मचिंताए।३३।। (वेयणवेयावचे ति) सुप्यत्ययावेदनाशब्दस्य चोपलक्षणत्वात क्षुत्पिपासाजनितवेदनोपशमनाय, तथा क्षुत्पिपासायां न गुर्वादिवंयावृत्यकरणक्षम इति वैयावृत्याय / तथा इये ति इर्यारामितिः, सैव निर्जरार्थिभिरर्थ्यमानतयाऽर्थः, तस्मै,च : समुच्चये / कथं नामासी भवत्विति ? इतरथा हि क्षुत्पिपासाभ्यां पीडितस्य चक्षुभ्यामपश्यतः कथमिवासी स्यादिति / तथा संयमार्थाय, कथं नामाऽसौ पालयितु शक्यतामित्याकुलितस्य हि ताभ्यां सचित्ताऽऽहारे तद्विघात एवं स्यात्। तथा-(पाणवत्तियाए ति) प्राणप्रत्ययं जीवितनिमित्तमपि, विधिना ह्यात्मनोऽपि प्राणोत्क्रमणे हिंसा स्यात्। अत एवोक्तम्- ''भावियजिणवयणाण, समत्तरहियाण, नऽस्थि हु विसेसो। अप्पाणम्मि परम्मिय, तो वज्जे पीडमुभए वि" ||1|| षष्ठं पुनरिदं कारण यदुतधर्मचिन्तायै, भक्तपानं गवेषयेदिति सर्वत्रानुबय॑ते,अत्र च धर्मचिन्ताधर्मध्यानचिन्ता, श्रुतधर्मचिन्ता वा / इयं घुभयरूपा अपि तदाकुलितचेतसो न स्यादा-ध्यानसंभवात्, इह च यद्यपि वेदनोपशमाऽऽदीनां शाब्दया वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः, तथापि तैर्विना तन्निषेधसूचनादा• वृत्त्या कारणत्वमेवेषामुपदर्शितं भवत्यत एवषष्ठमित्यत्र कारणमेव संबन्धितम्। आहेततकारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्त्तव्यमुताल्यथेत्याहनिग्गंथो धिइमंतो, निग्गंथी सावि करेज छहिं चेव / धाणेहिं उ इमेहिं, अणतिक्कमणाइ से होइ // 34 // निर्गन्थो यति : धृतिमान् धर्मचरण प्रति, निर्ग्रन्थी तपस्विनी, साऽपि कुर्याद्. भक्तपानगवेषणमिति प्रक्रमः / षड्भिश्चैव स्थानः, तः पुनरर्थे, एभिरनन्तरं वक्ष्यमाणैः, किमित्येवमत आह(अणइक्कमणमिति) सूत्रत्वादनतिक्रमणं संयमयोगानामनुल्लङ्घनं, चशब्दौ यस्मादर्थ, यस्मात् (से त्ति) तस्य निर्ग्रन्थस्य तस्या वा निर्गन्थ्या भवति जायते, अन्यथा तदतिक्रमण संभवात् / / 34 / / षट्स्थानान्येवाहआयंके उवसग्गे, तितिक्खयाबम्भचेरगुत्तीसु। पाणिदया तवहेळं, सरीरवोच्छेयणट्ठाए।।३।। आतको ज्वराऽऽदिरोगः, तस्मिन्, उपसर्गान् इति स्वजनाऽऽदिः कश्चिदुपसर्गास्तन्निष्क्रमणार्थ करोति, विमर्शाऽऽदिहेतो ततस्तस्मिन् सति उभयत्र तन्निवारणार्थमिति गम्यते / तथा तितिक्षा सहनं, तया हेतुभूततया, क्व विषये, इत्याह-ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोहूँ शक्याः, तथा (पाणिदया तवहेउंति) प्राणिदयाहेतोर्वर्षाऽऽदौ निपतत्यप्कायाऽऽदिजीवरक्षायै, तपश्चतुर्थाऽऽदिरूपं तद्धेतोच, तथा शरीरस्य व्यवच्छेदः परिहारः, तदर्थ च, उचितकाले संलेखनामनशनं वा कुर्वन् भक्तपानगवेषणं कुर्यादिति सर्वत्र योज्यम् / कारणत्वभावना चामीषा प्राम्वत् // 35|| तद्गवेषणं च कुर्वन् केन विधिना कियत् क्षेत्रं पर्यटदित्याहअदसेसं भंडगं गिज्झ, चक्खुसा पडिलेहए।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 ... 1636