Book Title: Abhidhan Rajendra Kosh Part 05
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ पइट्टाणपट्टण 3- अभिधानराजेन्द्रः - भाग 5 पइण्णग स्थ चास्थीनि निरगुः सोऽश्वगोमहिषीवृषभदासीदासाऽऽदिकमुपा - स्वपदनिवेशनेन प्रतिष्ठाकारके ज्ञा० 10 श्रु०१८ अ०। दलामिति युष्मज्जनकस्याऽऽशयः। इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठा- पइट्ठावण न०(प्रतिष्ठापन) व्यवस्थापने, पञ्चा०७विव० / संस्थापने, श्छिन्नविवादास्तद्ववन प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः स्वनगरीम्।। पञ्चा०८ विव०। प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् / राज्ञाऽप्याकार्य पर्यनुयुक्त / पइट्ठिइ अव्य० (प्रतिस्थति) स्थितिं स्थिति प्रति प्रतिस्थितिः। वीप्साय किन भो भवतां वादनिर्णयो जातः?तैरुक्तश्वाऽऽम् स्वामिन् ! केन निर्णीत योग्यतावीप्सापदार्थानतिवृत्तिसादृश्येऽव्ययीभावः / एकै कस्मिन् इति नृपेदिते सातवाहनस्वरूपं सर्वमपि यथातथ्यमचकथयन् / स्थितिवन्धे, 'पइठिइमसंखलोगसमा।" कर्म०५ कर्म०। तदाकर्ण्य तस्य शिशोरपि बुध्दिवैभवं विभाव्य प्रागुक्तं दैवज्ञेन तस्य पइट्ठिय त्रि०(प्रतिष्ठित) व्यवस्थिते, आचा०२ श्रु०१ चू० 1 अ० प्रतिष्ठाने राज्यं भविष्यतीत्यनुस्मृत्य त स्वप्रतिपन्थिनमाकलय्य 7 उ० / स्था० / आ०म० / ज्यो०। प्रतिबद्धे, आचा०२ श्रु०१ चू०१ क्षुभितमनास्तन्मारणोपयिकमचिन्तयचिरं नरेश्वरः / अभिसराऽऽदि- अ०७ उ०1 प्रयोगरिने चास्मिन्नवश्यं क्षात्रवृत्तिक्षतिर्भवतादिति विचार्य सन्नद्धतुर पइणियय त्रि० (प्रतिनियत) अवश्य भाविनि, प्रतिनियतदिवसचभूसमूहोऽवन्तीपतिः प्रस्थाय प्रतिष्ठानपत्तन यथेष्ट मवेष्टयत, भाविनि, "इंदाइमहा पाय, पइनियया ऊसवा होति।" आ०म०१ अ० ! तदवलोक्य ते ग्राम्यास्त्रस्ताश्चिन्तयन्ति स्मकस्योपर्ययमेतावानाटोपः पइण्ण त्रि०(प्रकीर्ण) विक्षिप्ते, बृ० 1 उ०१ प्रक०। सकोपस्य मालवेशस्य, न तावदत्र राजा, राजन्यो वा वीर :, न च * प्रतीर्ण त्रि० प्रकर्षण तीर्णे, आचा० 1 श्रु०५ अ० 3 उ० / वैपुल्ये, त दृगदुगादि वेति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य देना०६वर्ग 7 गाथा। पइण्णंतर न० (प्रतिज्ञान्तर) प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव सातवाहनमवोचत्- भोः कुमारक! तुभ्यं नृपः क्रुध्द, प्रातस्त्वा मारयिष्य धर्मिणि धर्मोत्तर साधनीयमभिदधतो निग्रहस्थानभेदे, स्या०1 त्यतो युध्दाऽऽद्युपायचिन्तनावहितेन भवता भाव्यमिति। स च श्रुत्वाऽऽपि पइण्णकहा स्त्री० (प्रकीर्णकथा) उत्सर्गे, "उस्सग्गे पइण्णकहा भण्णान, दूतोक्तं निर्भयं निर्भर क्रीडन्नवाऽऽस्त, अत्रान्तरे विदितपरमार्था तो अववादो निच्छयकहा भण्णति।" नि००५ उ01 तन्मातुलावितरेतरं प्रतिविगतदुर्विकल्पो पुनः प्रतिष्ठानमागतो परचक्र पइण्णग त्रि० (प्रकीर्णक) अनावलिकाबद्धे, द्विविधा नरकाःदृष्ट्या भगिनी प्रोचतुः-हे स्वसः ! येन दिवौकसा तवायं तनयो दत्तस्वमेव आवलिकाप्रविष्टाः, प्रकीर्णकाश्च / स्था०६ ठा० / तीर्थकृत्सामान्यस्मर / यथा स एवास्य साहाय्यं विधत्ते / सोऽपि तद्वचसा प्राचीन साधुकृते ग्रन्थे, तं०।(प्रकीर्णकसंख्या 'तदुलवेयालिय' शब्देऽस्मिन्नेव नागपतेर्वरः स्मृत्वा शिरसि निवेशितघटा गोदावर्या नागहृदं गत्वा स्त्रात्वा भागे 2168 पृष्ठे गता) च तमेव नागनायकमाराधयत्। तत्क्षणान्नागराज : प्रत्यक्षीभूय वाचमुवाच तथा च प्रकीर्णकानिब्राह्मणीमको हेतुरहमनुस्मृतरत्वया ? तया च प्रणम्य यथास्थित एवमाइयाई चउरासीइं पइन्नगसहस्साई भगवओ अरहओ मभिहिते यभाष शेषराजः मयि प्रतिपातरि कस्तव तनयमभिथवितुं उसहसामिस्स आइतित्थयरस्स। तहा संखिज्जाइं पइन्नगसहस्साई क्षमः? इत्युदीर्य तद्घटमादाय हृदान्तर्निमज्य पीयूषकुण्डात् सुधया मज्झिमगजिणवसणं / चोदसपइन्नगसहस्साणि समणस्स भगवओ घटमापूर्याऽऽनीय तस्यै दत्तवान् , गदितवांश्चानेनऽमृतेन सातवाहनकृत वद्धमाणसामिस्स / अहवा-जस्स जत्तिया सीसा उप्पत्तियाए मृन्मयाश्वरथगजपदातिजातमभिषिञ्चः, यथा तत् सजीव भूत्वा परवलं वेणइयाए कम्मियाए पारिणामियाए चउविहाए बुद्धीए उववेया, तस्स भनक्ति, त्वत्पुत्रं च प्रतिष्ठानपत्तनरान्येऽयमेव पीयूषघटोऽभिषेक्ष्यति, तत्तियाई पइण्णगसहस्साइं, पत्तेयबुद्धा वि तत्तिया चेव। प्रान्ताचे पुनः स्मरणीयोऽहमित्युक्त्वा स्वाऽऽस्पदमगमद् भुजङ्गपुङ्गवः / (एवमाइयाइ इत्यादि) कियन्ति नाम नामग्राहमाख्यातुं शक्यन्ते साऽपि सुधाघटमादाय सभोपेत्य तेन तन्मयं सैन्यमदैन्यमभ्युक्षयामास। प्रकीर्णकानि, तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः प्रातदिव्यानुभावतः, सचेतनीभूय तत्सैन्यं संमुख गत्वा युयुधे / श्रीऋषभस्वामिनः तीर्थकृतस्तथासंख्येयानि प्रकीर्णकसहस्राणि मध्यभापरानीकिन्या सार्द्ध तया सातवाहनपृतनया भग्नमवन्तीशितुर्बलं , नामजिताऽऽदीनां जिनवरेन्द्राणाम्। एतानि च यस्य यावन्ति भवन्ति तस्य विक्रमनृपतिरपि पखाय्य ययाववन्ती, तदनु सातवाहनोऽपि क्रमेण तावन्ति प्रथमानुयोगतो वेदितव्यानि / तथा चतुर्दशप्रकीर्णकसहस्राणि दक्षिणापथमनृणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा स्वकी- भगवतोऽर्हतो वर्द्धमानस्वामिनः / इयमत्र भावना- इह भगवतः ऋषभयसंवत्सरं प्रावीवृतत्, जैनश्च समजनि, अचीकरच जनितजननयनशै स्वामिनः चतुरशीतिसहस्त्रसंख्याः श्रमणाआसीरन्।ततः प्रकीर्णकरूपाणि त्यानि जिनचैत्यानि, पञ्चाशदीरा अपि प्रत्येकं स्वस्वनामानितान्यन्त- चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसंख्यया चतुरशीतिसहनगर कारयांबभूवुर्जिनभवनानि / इति प्रतिष्ठानपत्तनकल्पः / ती०३२ स्त्रसंख्यान्यभवन / कथमिति चेत् ? उच्यते- इह यद्भगवदर्हदुपदिष्ट कल्प। श्रुतमनुसृत्य भगवतः श्रमणा विरचयन्ति,तत्सर्व प्रकीर्णकमुच्यते / पइहाणपुर न०(प्रतिष्ठानपुर) महाराष्ट्रदेशप्रधाननगरे, ती०३२ कल्प। अथवा - श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनाऽऽदिषु पइट्ठावग पुं० (प्रतिष्ठापक) व्यवस्थापके, औ० / राजाऽऽदिसमक्षं ग्रन्थपद्धतिरूपतया भाषन्तेतदपि सर्व प्रकीर्णक, भमवतश्च ऋषभस्वामि

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 ... 1636