________________ पइण्णग 4 - अभिधानराजेन्द्रः - भाग 5 पइण्णा न उत्कृष्टा श्रमणसंपदासीत् चतुरशीतिसहस्रप्रमाणा, ततो घटन्ते सूत्रे कल्पनीयतया कथ्यते, एष प्रकीर्णप्रज्ञः, प्रकीर्णप्रज्ञशब्दनेह-प्रकर्षण प्रकीर्णकान्यपि भगवतः चतुरशीतिसहससंख्यानि / एवं मध्यतीर्थ- ज्ञायते उत्सर्गापवादतत्त्वमनथेति व्युत्पत्त्या छेदश्रुतं गुप्तरहस्यवचनपकृतामपि संख्येयानि प्रकीर्णकसहस्त्राणि भावनीयानि / भगवतस्तु द्धतिरुच्यते, सा प्रकीर्णा विक्षिप्ता येन स प्रकीर्णप्रज्ञः / प्रकी प्रश्न बर्द्धमानस्वामिनः चतुर्दशश्रमणसहस्त्राणि, तेन प्रकीर्णकान्यपि भगवत- इति वा पाठः / तत्र चापरिणतैः किमेतद् रहस्यभूतमत्राभिधीयते वतुर्दशसहस्राणि / अत्र द्वे मते / एके सूरयः प्रज्ञापयन्ति-इदं किल इत्युल्लेखेन पृच्छ्यत इति प्रश्नः छेदश्रुतान्तः पाती रहस्यार्थः, स प्रकीर्णो चतुरशीतिसहस्राऽऽदिकं वृषभाऽऽदितीर्थकृतां श्रमणपरिमाणं प्रधानसूत्र - येन राप्रकीर्णप्रश्रः। तथा प्रकीर्णविद्यस्तुसर्वमप्यादेरारभ्यः पर्यन्त यावत् विरचनसमर्थान् श्रमणानधिकृत्य वेदितव्यम्, इतरथा पुनः सामान्य- छेदश्रुतमुत्सर्गापवादसहितमपरिणतानां कथयति, विद्याशब्देन चात्राखश्रमणाः प्रभूततरा अपि तस्मिन् ऋषभाऽऽदिकाले आसीरन्। अपरे पुनरेवं ण्डच्छेदश्रुतगभिधीयते, प्रकीर्णा विद्या येन स प्रकीर्णविद्य इति। 763 / / प्रज्ञापयन्तिऋषभाऽऽदितीर्थकृतां जीवतामिदं चतुरशीतिसहस्राऽऽदिक अथ द्विविधस्यापि प्रकीर्णव्याकर्तुदोषानाहश्रमणपरिणाम्, प्रवाहतः पुनरे के कस्मिन् तीर्थे भूयांसः श्रमणा अप्पचओ अकित्ती, जिणाण ओहाव मइलणा चेय। वेदितव्याः / तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धतद्ग्रन्था दुल्लहबोहीअत्तं, पावंति पइण्णवागरणा // 764|| अतत्कालिका अपि तीर्थेवर्तमानास्तेऽत्राधिकृता द्रष्टव्याः। एतदेव अपरिणताऽऽदीनां राहसिकेषु पदेषु ज्ञाप्यमानेषु अप्रत्ययोऽविश्वासो मतान्तरमुपदर्शयन्नाह- (अथवेत्यादि) अथवेति प्रकारान्तरोपदर्शने, भवति-पूर्वापरविरुद्धमिदं शास्त्रं, यतः पूर्व न कल्पते तालप्रलम्ब यस्य ऋषभाऽऽदेस्तीर्थकृतो यावन्तः शिष्याः तीर्थे त्यत्तिक्या प्रतिगृहीतुमिति प्ररूप्य पश्चात् कल्पते इत्यनुज्ञायाः प्रतिपादना / यथ वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपपेताः समन्विता चैतदलीक, तथा सर्वमपि जिनप्रवचनभीदृशमेवेति। ते चैवं विपरिणताः आसीरन, तस्य ऋषभाऽऽदेस्तीर्थकृतः तावन्ति प्रकीर्णकसहस्त्राणि सन्तो जिनानां -तीर्थवृलामकीर्ति कुर्युः-कुत एषां सर्वज्ञत्वं, यैरीदृश अभवन्, प्रत्येकबुद्धा अपि तावन्त एव / अत्रैके व्याचक्षते-इहेकैकस्य पूर्वा परव्याहतं भाषितमिति?। ततश्च (ओहाव त्ति ) अवधोपनमुत्तीर्थकृतस्तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारि- प्रव्रजनं कुर्वीरन्। अथ नोत्प्रव्रजेयुस्तथाऽपि (भइलण ति) तेषामद्याप्यणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि परिणतत्वादपवादपदं श्रुत्वा अपरिणामकत्वेन वा शङ्काऽऽदिशेषतो द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात्। ज्ञानाऽऽदीनां मलिनता मालिन्यं स्यादिति / ततश्चैवमप्रत्यया - ऽऽदिक स्यादेतत्-प्रत्येकबुद्धानां शिष्यभावो विरुद्धयते, तदेतद-समीचीनम, जनयन्तो दुर्लभबोधिकत्वं प्राप्नुवन्ति। क एते इत्याह-प्रकीर्णव्याकरण: यतःप्रव्राजकाऽऽचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तुतीर्थक- प्रविस्तारिच्छेदश्रुतरहस्यार्थनिर्वचनाः, प्रकीर्णप्रश्नाः, प्रकीर्णविद्यारोपदिष्टशासनप्रतिपन्नत्वेनापि; ततो न कश्चिद्दोषः / तथा च तेषां ग्रन्थः- श्वेत्यर्थः / व्याख्यातं प्रकीर्णद्वारम् // 764 || बृ०१ उ०१ प्रक०। "इह तित्थे अपरिमाणा पइण्णगा पइण्णगसामिअपरिमाणतणओ, कि | पइण्णपण्ह त्रि० (प्रकीर्णप्रश्न) विक्षिप्तच्छेदश्रुतान्तः पातिरहस्थार्थे ,बृ० तु इह सुते पत्तेयबुद्धपणीयं पइण्णगं भाणियव / कम्हा जम्हा?, / 1 उ०१ प्रक०। पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं करेंति। इय भणियंपत्तेयबुद्धा | पइण्णवागरण त्रि० (प्रकीर्णव्याकरण) प्रस्तारितच्छेदश्रुतरहरयार्थ - वितत्तिया चेवा चोयग आह-ननु पत्तेयबुद्धाणं सिस्सभावो विरुज्झए। निर्वचने,बृ०१ उ०१ प्रक०। आयरिय आह-तित्थगरपणीयसासण-पडिवन्नत्तेण उ ते तरसीसा | पइण्णविज त्रि० (प्रकीर्ण विद्य) विद्याशब्देन चात्राखण्ड छेदश्रुतमहवंतीति ।"अन्ये पुनरेवमाहुः- सामान्येन प्रकीर्णकैस्तुल्यत्वात् / भिधीयते, प्रकीर्णा विद्या येन स प्रकीर्णविद्यः / विक्षिप्तसमग्रच्छेदश्रुते, प्रत्येक-बुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव बृ०१ उ०१ प्रक०। प्रकीर्णकानीति। न०। प्रज्ञा०। प्रकीर्णककथोपयोगिज्ञानकपदे, दश०२ पइण्णा स्त्री० (प्रतिज्ञा) प्रतिज्ञानं प्रतिज्ञा। साध्यवचननिर्देशे, दश०। अ०। (प्रकीर्णकसंख्या 'उद्धेस' शब्दे द्वितीयभागे 76 6 पृष्टेऽपि गता) धम्मो मंगलमुक्किट्ठ ति पइन्नऽत्तवयणनिद्देसो / पइण्णगतव न० (प्रकीर्णकतपस्) व्यक्तितो भिक्षुप्रतिमावत्सूत्रेऽनिषिद्धे सो य इहेव जिणमए, नन्नत्थ पइन्नपविभत्ती / / 143 // उपोभेदे, पञ्चा० 16 विव० / ("तित्थयर०" (6) इत्यादिगाथा धर्मो मङ्गलमुत्कृष्टमिति पूर्ववत्, इयं प्रतिज्ञा। आह-केयं प्रतिज्ञेति ? 'तित्थयरणिग्गमतव' शब्दे चतुर्थभागे 2313 पृष्ठे व्याख्याता) उच्यते-आप्तवचननिर्देशः इति। तत्राऽऽप्तोऽप्रतारकः, अप्रतारकश्वाशेषपइण्णपण्ण त्रि० (प्रकीर्णप्रज्ञ) विक्षिप्तच्छेदश्रुतरहस्ये, वृ०। रागाऽऽदिक्षयादवतीति। उक्तं च ''आगमो ह्याप्तवचनमाप्त दोषक्षयाद्विदुः / अथ प्रकीर्णद्वारमाह वीतरागोऽनृत वाक्यं, न बूयाद्धत्वसंभवात्॥१॥" तस्य वचनमातवचनं, सोउं अणभिगताणं, कहेइ अमुगं कहिज्जई इत्थं / तस्य निर्देशः आप्तवचनर्निर्देशः / आह-अयमागम इत्युच्यते, 'वेप्रतिपन्नएस उपइण्णपण्णो, पइण्णविज्जो उसव्यं पि।।७६३|| संप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति नैष दोषः / पातान्तरं वायोऽर्थमण्डल्या राहसिकग्रन्थार्थ श्रुत्वा उत्थितः सन्ननशिगतानाम- साध्यवचननिर्देश इति।साध्यत इति साध्यम, उच्यते इतिवचननर्थोयस्मात् परिणताना लेशोदेशतः कथयति / यथा-अमुकं प्रलम्बग्रहणादिकमत्र स एवोच्यते, साध्यंचतद्वचनंच साध्यवचनं, साध्यार्थइत्यर्थः। तस्य निर्देशः