Book Title: Aatmbodh
Author(s): Dhurandharsuri, Pradyumnasuri
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 158
________________ મૂલમાત્રમ્ सर्वेष्टसम्बन्धसुगन्धपूर्ति, क्रोधं विरोधं त्यजतादभूतिम् ॥४॥ यन्माहात्म्यादुद्धतत्वं विदूरे नम्रीभावः सद्विनीतत्वमिष्टम् । विद्याप्राप्तिः क्लेशसंक्लेशनाशो मानत्यागं तं कुरुध्वं कुरुध्वम् ॥ ५॥ अनेककोटीकनकीयदानं, सुरेन्द्रशंसात्मविलासि शीलम् । तपः सुतप्तं च फलाय नालं, निराकृता चेन्निकृतिर्न चित्तात् ॥ ६ ॥ लोभश्चेद हृदयेऽस्तोभो, दूषणैरितरैरलम् । नो चेलोभस्य संक्षोभो, भूषणैरितरैरलम् ॥ ७॥ आर्द्रकुमारमुखाः समभूवन्, संयमतो विमुखास्त्वचि सक्ताः । बन्धनमावृणुते च करीन्द्रः, स्पर्शवशत्वमितीह नचेष्टम् ॥ ८॥ क्षणं बुध्यतां जिह्वया यत् कृतं तत्, तया दुष्ट्या दुर्गतो मगुसूरिः । तथा शैलकाचार्यवर्योऽथ मीनस्ततो रक्षणीया स्वजिह्वावशेऽसौ ॥ ९ ॥ ૧૪૯

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162