SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ મૂલમાત્રમ્ सर्वेष्टसम्बन्धसुगन्धपूर्ति, क्रोधं विरोधं त्यजतादभूतिम् ॥४॥ यन्माहात्म्यादुद्धतत्वं विदूरे नम्रीभावः सद्विनीतत्वमिष्टम् । विद्याप्राप्तिः क्लेशसंक्लेशनाशो मानत्यागं तं कुरुध्वं कुरुध्वम् ॥ ५॥ अनेककोटीकनकीयदानं, सुरेन्द्रशंसात्मविलासि शीलम् । तपः सुतप्तं च फलाय नालं, निराकृता चेन्निकृतिर्न चित्तात् ॥ ६ ॥ लोभश्चेद हृदयेऽस्तोभो, दूषणैरितरैरलम् । नो चेलोभस्य संक्षोभो, भूषणैरितरैरलम् ॥ ७॥ आर्द्रकुमारमुखाः समभूवन्, संयमतो विमुखास्त्वचि सक्ताः । बन्धनमावृणुते च करीन्द्रः, स्पर्शवशत्वमितीह नचेष्टम् ॥ ८॥ क्षणं बुध्यतां जिह्वया यत् कृतं तत्, तया दुष्ट्या दुर्गतो मगुसूरिः । तथा शैलकाचार्यवर्योऽथ मीनस्ततो रक्षणीया स्वजिह्वावशेऽसौ ॥ ९ ॥ ૧૪૯
SR No.023173
Book TitleAatmbodh
Original Sutra AuthorN/A
AuthorDhurandharsuri, Pradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages162
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy