SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं अर्हं नमः श्री आत्मबोध (मूलमात्रम्) , श्रेयः श्रीवरविभ्रमाद्भुतरसं, धीरं गभीरं, परं, देवेन्द्रार्चितपादपद्मयमलं, हृत्कोमलं, निर्मलम् । वाञ्छापूरणकल्पकल्पमकलं विघ्नानलाम्भोधरं, श्रीशङ्खेश्वरपार्श्वनाथमनिशं संस्तौमि सन्मङ्गलम् ॥ १ ॥ , अवाप्य मानुष्यमिदं नु भूयो, दृष्टांतदिग्दुर्लभमेव यूयम् । धृत्वा धृतिं स्वात्महित प्रकामं, रसायनं ही पिबताविरामम् ॥ २ ॥ क्रोधादीनां समन्ताद्विषयविषभृतां चेन्द्रियाणां निरोधो, दानं शीलं तपस्या सुविहितचरिता भावना श्रीजिनाच । सत्सङ्गः साधुसेवा विरतिरतितरां पञ्चकं सद्यमानां, स्वान्ते कान्ते मुमुक्षा यदिह तव तदैतद्विधेयं विधेयम् ॥३॥ दुर्वारदुर्गत्यनलामलाज्यं, निर्बाधसंवर्धितमोहराज्यम् ।
SR No.023173
Book TitleAatmbodh
Original Sutra AuthorN/A
AuthorDhurandharsuri, Pradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages162
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy