SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૧૫૦ આત્મબોધ अतिसुरभिपदाथै- सिकां प्रीणयन्तः मधुकरभवमाप्य भ्रान्तिमासादयन्ति । असुरभिसुरभिभ्यां ये विकारं न यन्ति श्वसनकरणदोषादुज्झितास्ते जयन्ति ॥ १०॥ रम्यं रूपं नयननलिनं स्मेरयत् सूर्यरूपं, तस्मिन् जीवः पतति पतगः प्राणहारिप्रदीपे । यस्तद् दृष्ट्वा नियमयति हि स्वेन्द्रियं स्वात्मरूपे, संसाराब्धेर्भवति स परं पारगो निर्विकारः ॥११॥ स्वरमधुरवं श्रावं श्रावं मनोभवमोहितो, हरिणमरणं प्राप्नोत्यात्मा विकारनिराकृतः । श्रवणमवन सच्छास्त्राणां करोति हितं च यः, स शिवमशिवं छित्वा सद्यो वृणोति सनातनम् ॥१२॥ भवभृतां हृदयोदयकारणं, वरविरोधकमूलनिवारणम् । वितरणं तरणं भववारिधेर्जयति धर्मचतुष्कपुरस्कृतम् ॥ १३॥ अहीनोऽहीनाङ्गः स्त्रजति संदनत्याशु विपिनं, विषं पीयूषत्याः ! मृगति च मृगाणामधिपतिः । ज्वलज्ज्वालो ज्वालो जलति जलधिर्गोष्पदति तं, विशुद्धं यः शीलं वहति सुहितं देवमहितम् ॥ १४॥ यतः परं नास्ति विशुद्धमङ्गलं दुरन्तविजानलनाशने जलम् । जिनेश्वरैरात्महिताय देशितं तपो विधत्तां तदहो दयोदयम् ॥ १५॥
SR No.023173
Book TitleAatmbodh
Original Sutra AuthorN/A
AuthorDhurandharsuri, Pradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2011
Total Pages162
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy