Book Title: Aaptpariksha
Author(s): Lalaram Digambar Jain
Publisher: Lalaram Digambar Jain

View full book text
Previous | Next

Page 7
________________ 法东东卖求求求求求求求求求求求求求求求求求求求求求求求求求名 आप्तपरीक्षा. इह कुण्डे दधीत्यादिविज्ञानेन स विद्विषा । साध्ये सम्बन्धमात्रे तु परेषां सिद्धसाधनम् ॥ ४२ ॥ सत्यामयुतसिद्धौ चेन्नेदं साधुविशेषणम् । शास्त्रीयायुतसिद्धत्वविरहात्समवायिनोः ॥ ४३ ॥ द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः । लौकिक्ययुतसिद्धिस्तु न भवेदुग्धाम्भसोरपि ॥ ४४ ॥ पृथगाश्रयवृत्तित्वं युतसिद्धिर्न चानयोः । सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥ ४५ ॥ ज्ञानस्यापीश्वरादन्यद्रव्यवृत्तित्वहानितः। इति येऽपि समादध्युस्तांश्च पर्यनुयुंज्महे ॥ ४६ ॥ विभुद्रव्यविशेषाणामन्याश्रयविवेकतः । युतसिद्धिः कथं नु स्यादेकद्रव्यगुणादिषु ॥ ४७ ॥ समवायः प्रसज्येतायुतसिद्धौ परस्परम् । तेषां तद्वितयासत्त्वे स्यायाघातो दुरुत्तरः ॥ ४८ ॥ युतप्रत्ययहेतुत्वाद्युतसिद्धिरितीरणे । विभुद्रव्यगुणादीनां युतासद्धिः समागता ॥ ४९ ॥ ततो नायुतसिद्धिः स्यादित्यसिद्धं विशेषणम् । हेतोर्विपक्षतस्तावयवच्छेदं न साधयेत् ॥ ५० ॥ सिद्धेऽपि समवायस्य समवायिषु दर्शनात् । इदेहमिति संवित्तेः साधनं व्यभिचारि तत् ॥ ११ ॥ समवायान्तरावृत्तौ समवायस्य तत्त्वतः । ..समवायिषु तस्यापि परमादित्यनिष्ठितः ॥ १२ ॥ **ቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹቹws 来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来成名 来来来来来来来来来来来来求求求求求求求求求求求求求求求求求求求求求求求求求求求求法求求求求求求求求求求求求求求

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16