Book Title: Aagam 15 PRAGNAPANA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम (१५) प्रत सूत्रांक |||| गाथा-१ दीप अनुक्रम [8] प्रज्ञापनायाः मल य० वृत्ती. ॥२॥ “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [-] उद्देशक: [-], दारं [-], मूलं [गाथा- १] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः सिंस्सप सिस्साइवंसस्स ॥ २ ॥" तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम् इष्टदेवतास्तवस्य परममङ्गलत्वात् उपयोगपदगतेन 'कहविहे णं भन्ते । उयओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम् उपयोगस्य ज्ञानरूपत्वात् ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात् न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा चागमः- “जं अन्नाणी कम्मं खवेद बहुवार्हि वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥ १ ॥ " तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्त्युत्तरकालभा विना | सिद्धाधिकारप्रतिबद्धेन - निच्छिन्नसवदुक्खा जाइजरामरणबन्धणविमुक्का । सासयमव्याबाहं चिट्ठन्ति सुही सुहं पत्ता ॥ १ ॥" इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽदिमङ्गलसूत्रं व्याख्यायते - ववगयजरमरणभये सिद्धे अभिवन्दिऊण तिविहेणं । बन्दामि जिणवरिन्दं तेलोकगुरु महावीरं ॥ १ ॥ सितं - बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं दग्धं जाज्वल्यमान शुक्रुध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधु गतौ' सेधन्ति स्म - अपुनरावृत्या निरृतिपुरीमगच्छन् यदिवा 'विध संराद्धी' सिध्यन्ति स्म निष्ठितार्थं भवन्ति स्म यद्वा 'पिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म -शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा १ शिष्यप्रशिष्यादिवंशे ॥ २ ॥ २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्थकोटीमि: । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥ ३ निश्छिन्नसर्वदुःखा जातिजरामरणबन्धन विमुक्ताः । शाश्वतमन्याबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ १ ॥ Education Internationa 'प्रज्ञापना' पदस्य उपोद्घातः, 'प्रज्ञापना' पदस्य मङ्गलम् For Parts Only ~8~ १ प्रज्ञाप नापदं म ङ्गलम्. ॥२॥ hor

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1227