________________
आगम
(१५)
प्रत
सूत्रांक
||||
गाथा-१
दीप
अनुक्रम [8]
प्रज्ञापनायाः मल
य० वृत्ती.
॥२॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [-]
उद्देशक: [-],
दारं [-],
मूलं [गाथा- १] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
सिंस्सप सिस्साइवंसस्स ॥ २ ॥" तत्र प्रथमपदगतेन 'ववगयजरमरणभये' इत्यादिना ग्रन्थेनादिमङ्गलम् इष्टदेवतास्तवस्य परममङ्गलत्वात् उपयोगपदगतेन 'कहविहे णं भन्ते । उयओगे पन्नत्ते' इत्यादिना मध्यमङ्गलम् उपयोगस्य ज्ञानरूपत्वात् ज्ञानस्य च कर्मक्षयं प्रति प्रधानकारणतया मङ्गलत्वात् न च कर्मक्षयं प्रति प्रधानकारणता तस्य न प्रसिद्धा, तस्याः साक्षादागमेऽभिधानात्, तथा चागमः- “जं अन्नाणी कम्मं खवेद बहुवार्हि वासकोडीहिं । तं नाणी तिहि गुत्तो खवेइ उस्सासमित्तेणं ॥ १ ॥ " तथा समुद्घातपदगतेन केवलिसमुद्घातपरिसमाप्त्युत्तरकालभा विना | सिद्धाधिकारप्रतिबद्धेन - निच्छिन्नसवदुक्खा जाइजरामरणबन्धणविमुक्का । सासयमव्याबाहं चिट्ठन्ति सुही सुहं पत्ता ॥ १ ॥" इत्यादिना अवसानमङ्गलम् ॥ अधुनाऽऽदिमङ्गलसूत्रं व्याख्यायते -
ववगयजरमरणभये सिद्धे अभिवन्दिऊण तिविहेणं । बन्दामि जिणवरिन्दं तेलोकगुरु महावीरं ॥ १ ॥
सितं - बद्धमष्टप्रकारं कर्मेन्धनं ध्यातं दग्धं जाज्वल्यमान शुक्रुध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः, अथवा 'विधु गतौ' सेधन्ति स्म - अपुनरावृत्या निरृतिपुरीमगच्छन् यदिवा 'विध संराद्धी' सिध्यन्ति स्म निष्ठितार्थं भवन्ति स्म यद्वा 'पिधु शास्त्रे माङ्गल्ये च' सेधन्ते स्म -शासितारोऽभवन् मङ्गल्यरूपतां वाऽनुभवन्ति स्मेति सिद्धाः, अथवा १ शिष्यप्रशिष्यादिवंशे ॥ २ ॥ २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्थकोटीमि: । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥ ३ निश्छिन्नसर्वदुःखा जातिजरामरणबन्धन विमुक्ताः । शाश्वतमन्याबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ १ ॥
Education Internationa
'प्रज्ञापना' पदस्य उपोद्घातः, 'प्रज्ञापना' पदस्य मङ्गलम्
For Parts Only
~8~
१ प्रज्ञाप
नापदं म ङ्गलम्.
॥२॥
hor