Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनाय नमः॥ ॥ श्रीविविधपयन्नावचूरिटीका ॥
पावी प्रसिद्ध करनार __पंडित श्रावक हीरालाल हंसराज (जामनगरवाव्य ) वीरसंवत्-२५३७. विक्रमसंवत्-१९६ए. सने–१९११.
किं रु.-'--.
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- जामनगर श्रीजैननास्करोदयगपखानामां गप्यु.
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीविविधपयन्नावचूरिटीका प्रारभ्यते ॥ उपावी प्रसिह करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) नमः श्रीसर्वज्ञाय, चतुःशरणविषमपदविवरण-सावऊ. सह अवद्येन पापेन वर्तते इति सावद्याः, युज्यंते इति योगा मनोवाकायव्यापाराः, सावद्याश्च ते योगाश्च सावद्ययोगाः, विरमणं विरतिस्तेषां विरतिस्तविरतिः, सामायिकेन क्रियते श्यध्याहार्य, उकीर्तनमुत्कीर्तना सा चतुर्विंशतिस्तवेन क्रियते, गुणा शानदर्शनचारित्राद्यास्ते विद्यते येषां ते गुणवंतस्तेषां प्रतिपत्तिक्तिर्गुणवत्प्रतिपत्तिः, सा वंदनकेन क्रियते, स्खलनं स्खलितमात्मनः सातिचारकरणं तस्य निंदनं निंदना न पुनः करिष्यामीत्यज्युपगमनं तत्प्रतिक्रमणेन क्रियते, चिकित्सनं चिकित्सा व्रणस्यातीचाररूपन्नावव्रणस्य चिकित्सा व्रणचिकित्सा, सा कायोत्सर्गेण क्रियते, गुणा विरत्यादयो, धरणं धारणा तेषां धारणा, सा प्रत्याख्यानेन क्रियते, चेति समुच्चये, उक्तः सामायिकाद्यर्थः, एतेषां षामां अर्थ च |
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधि- गाथाषट्कमाह-चारि० चयस्य रिक्तीकरणाचारित्रं, सूत्रस्य सूचकत्वात् चारित्रस्य चारित्राचारस्य, बोका
पणिहाणेत्यादि अष्टविधस्य विशोधनं विशोधिः, चारित्रस्य विशोधिश्वास्त्रिविशोधिः क्रियते, केन समन्नावेन सामायिकलदाणेन, किलेति संभावनायां संनावयति, श्यत्ति इहैव जिनशासने, न शाक्यादिदर्शने, सावद्याः सपापा तरे च निवद्याश्च ज्ञरे च सावद्येतरास्ते च ते योगाश्च साव घेतरयोगास्तेषां वर्जना च आसेवना च वर्जनासेवने, तान्यां वर्जनासेवनतः यथासंख्येन सावद्यानां वर्जनतः, तराणां त्वासेवनतो विशोधिस्तेन क्रियते इति ता पर्यार्थः ॥ २॥ उक्ता सामायिकेन चारित्राचारशुधिः, दर्शनाचारशुछिमाह-दस० दृश्यतेऽवबुध्यते यथावस्थिततत्वरूपेण पदा. र्थी अनेनेति दर्शनं सम्यक्त्वं, तस्याचारो दर्शनाचारः, निस्संकियेयाद्यष्टविधस्तस्य विशोधिश्चतुर्वि शतेरात्मनां जीवानां तीर्थकरसंबंधिनां स्तवनं स्तवः क्रियते यत्र स चतुर्विंशयात्मस्तवस्तेन चतुर्विशत्यात्मस्तवेन, अत्यद्भुता अतिशयेन लोकोद्योतकरादयो ये गुणास्तेषां यत्कीर्तनं वर्णनं तडू. पेण जिनवरेंडाणां ॥३॥ ज्ञानाचारशुघिमाह-नाणा० काले विणए श्यादिकोऽष्टविधो झानाचारो गृहीतः, आदिशब्दाद् दर्शनाचारचारित्राचारग्रहः, ज्ञानमादौ येषां ते झानादिकास्त एते ए
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि- व गुणा इत्यर्थः, तस्संपन्नत्ति तैनिादिगुणैः संपन्ना युक्तास्तत्संपन्नास्तेषां प्रतिपत्तिर्भक्तिस्तस्याः क.
| रणं तस्मात्तत्संपन्नप्रतिपत्तिकरणानियकरणादिसर्थः, केन? वंदनकेन, कथं ? विधिना विधिवद् हात्रिंशद्दोषरहितया पंचविंशत्यावश्यकपरिशुष्तया च क्रियते शोधिरिति तेषां झानाचारादीनां, तुः पुनरर्थे, चारित्राचारदर्शनाचारयोः शोधितयोरपि विशेषेण शोधनार्थ ॥ ४ ॥ झानादीनां गाथादयेन शुछिमाह-खलि० चरणा० स्खलितस्य व्रतविषये तिक्रमादिना संजातस्यापराधस्य तेषां झानाचारादीनां पुनरपि प्रतिषिष्करणकृत्याकरणाश्रद्दधानविपरीतप्ररूपणादिषु विधिना सूत्रानतिक्रमेण यनिंदना पुष्टं मयैतत्कृतमिति परसादिकमात्मदोषाविःकरणं, न पुनः करिष्यामीति यजुरीकरणं, तस्मादोषजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते, अतः कारणात्तेन प्रतित्रमणेन तेषामपि च झा नाचारादीनां क्रियते शोधिः ॥ ५ ॥ चरणमतिगचंत्यतिक्रामंतीति चरणातिगास्ते आदौ येषां ते चरणातिगादिका अतिचारा इति दृश्यं, तेषां यथाक्रमं यथा मप्राप्तेन पंचमप्रायश्चित्तेन अव्यन्नाव भेदेन द्विधा व्रणस्तत्र द्रव्यव्रणः कंटकादिः. नावव्रणस्त्वतिचारशव्यरूपस्तस्य या चिकित्सा प्रतीका | रः सैव रूपं यस्य सः, तेन व्रणचिकित्सारूपेण तत्प्रतीकारकारणत्वात्. प्रतिक्रमणेन अशुद्यानां अ
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | र्धशुहानां वा तथैव शुधिः क्रियते, कायोत्सर्गेण ते शोध्यंत श्यर्थः, कायोत्सर्गस्य मढनिर्जराका टीका
रणत्वात् ॥ ६ ॥ नाणाईया । ज्ञाननयप्राधान्यं, चरणाश्या ६ क्रियानयप्राधान्यं, वर्णिता याचा स्त्रयशुधिः, अथ चतुर्थपंचमाचारावाह-गुण० गुणा विरत्यादय उत्तरोत्तरगुणास्तेषां धारणं गुणधारणं तदेव रूपं यस्य स तेन अनागतादिदशविधेन सप्तविंशतिविधेन वा प्रत्याख्यानेन तप थाचारातिचारस्य, बारस विहंमिवि तवेत्यादिकस्य शुधिः क्रियते. विशेषेणेश्यति प्रवर्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साहविशेषस्तच पंचधा. यदाह-भवविस्यिं गुणविरियं । चरित्तविरियं स. मादिविरियं च ॥ प्रायविरियपि य तहा । पंचविहं वीरियं हो ॥ १ ॥ तस्याचारो वीर्याचारः, अणिगृहियेत्यादिकस्तस्य सर्वैरपि पनिरपि शुधिः क्रियते श्यर्थः ॥ ७ ॥ सर्वजिनगुणोत्कीर्तनगर्भ मंगलनृतं गजादिस्वप्नसंदर्भमाद-गय० तत्र जिनजननी चतुर्दतं प्रदरन्मदनदोसुंदरं गोदीरधारासोदरमुच्चैस्तरं जंगमं रजताचलमिव गजकलभ यदपश्यत्तदतुलवलपरात्र मनिधि गरीयसामपि गुरुं पवित्रं पुत्रं सूचयति ॥ १ ॥ यच्च वर्णतः शंखसुहृदं प्रौढककुदमेवमादि ॥ ७ ॥ सन्नोपकारित्वा| त् श्रीवीरनमस्कारमाह-अम० नपत्रमकृतेनापमृत्युना न प्रियंत श्यमरास्तेषामिंद्राः, अमरेंद्रनरेंड
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि-| मुनीवेदितं वदित्वा महावीरं. कुशलो मोदस्तमनुवनातीत्येवंशीलं कुशलानुबंधिबंधुरं मनोझंअध्यः |
यनं शास्त्रं कीर्तयिष्यामि ॥ ॥ अध्ययनार्थाधिकारानाह–चन० चतुर्णी अर्हत्मिसाधुधर्माणां शरणंगमनं चतुःशरणगमनं १ उष्टं कृतं कृतं, तस्य गर्दा गुरुसादिकमात्मदोषकथनं २ शोननं कृतं सुकृतं, तस्यानुमोदना, नव्यं मयैतत्कृतं ३ चः समुच्चये. एषोऽयं यो नणितुमारब्धो गणस्त्रयाणां समुदायः, अनवरतं सततं कर्तव्यो नुसरणीयः कुशलो मोदस्तस्य हेतुः कारणमिति कृत्वा ॥ ॥ १० ॥ प्रथमाधिकारमाह-अरि० अर्हतः सिघाः माधवः केवलिकथितसुखावहो धर्मः, एते च. त्वारश्चतुर्गति हरंतीति सिलदाणपंचमगतिप्रापणेन चतुर्गतिहरणा यस्मादित्यर्थः, शरणं लानते धन्यः सुकृतकर्मा एतान् ॥ ११ ॥ विविधानेतानाह–अह अथ शरणं प्रतिपत्ता चतुर्विधसंघस्य अ. न्यतमो जीवः, जिनेषु नक्तिर्जिननक्तिस्तस्या जरस्तस्माकिनभक्तिभरादुदयं गबन योऽसौ रोमांचः स एव कंचुको रोमांचकंचुकः, तेन करालोतरंगशत्रूणांनीषणः प्रहर्षात् यत्रणतं प्रणामस्तेनोन्मि | अं व्याकुलं यथानवत्येवं शीर्षे मस्तके कृतांजलिः कृतकरकुद्मलः सन भणति ॥ ११ ।। तमाथाद| शकेनाह-राग० द्रव्यन्नावचेदाद् द्विधा रागः, तत्र द्रव्यरागो हरिद्रादिः, नावरागस्त्रिधा दृष्टिरागो
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| विषयरागः स्नेहरागः, द्वेषः परद्रोहाध्यवसायः, त एवारयो रागद्देषारयस्तेषां हंतारः, कर्माष्टकं प्रतीतं, ! जोका आदिशब्दात्परीषहवेदनोपसर्गग्रहः, ततः कर्माष्टकाद्यरयस्तेषां हंतारः, शब्दरूपरसस्पर्शगंधा विषयाः, | क्रोधादिकषायास्त एवारयस्तेषां हंतारोऽर्हतो जिना मे मम अपारसंसारकारागृहपरिचंक्रमणनयातुर स्य समास्वस्थानतुल्यं शरणं परित्राणं नववित्यर्थः ॥ १३ ॥
रायण राज्यश्रियं अपकृष्यावधूय तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवामिना अने. नेति तपस्तस्य चरणं सेवनं दुश्चरं सामान्यसाधुनिः कर्तुमशक्यं. तत्तपोनुचर्य प्रासेव्य ये केवल श्रियं अर्हतस्तस्या योग्या नवंतीति, शेष प्राग्वत् ॥ १४ ॥ थुइ० स्तुतयः सुवन्नुसोमदंसणेत्यादि वंदनं कायिकप्रणामस्तमहतस्तद्योग्या इत्यर्थः. अमरेंद्रनरेंद्राणां पूजां समवसरणादिकां समृधिमर्हत. स्तस्या अपि योग्या नवंति, शाश्वतसुखं निर्वाणानंतरं तदप्यतीत्यर्थः, शेषं पूर्ववत् ॥ ११ ॥ परम० परेषामात्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिंतितमित्यर्थः, तन्मुणंतो जानंतः, द्योतींद्रमुनींद्राः शक्रादयस्तेषां ध्यानं स्थिराध्यवसायरूपं तदर्हतीति, धर्मकथा कथयितुमर्हतस्तस्याः कथनयोग्या झातार इत्यर्थः. छद्मस्थावस्थायां तु जिनानां धर्मकथानहत्वात्, शेषं तथैव. ॥
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | ॥ १६ ॥ सव० सर्वजीवानामहिंसा रदा तामहति. यद्न्तमर्हतं तत्सत्यं वचनं तदेवार्हतः, ब्रह्मः |
| व्रतमष्टादशविकल्पमासेवितुं प्ररूपयितुं चाहतस्ते, शेष प्राग्वत् ।। १७ ॥ समोसरणं० सामस्त्येनाव| स्रियते गम्यते संसारनयोदिग्नर्जीवैरिति समवसरणमवसृत्यालंकृत्य चतुस्त्रिंशतो बुछातिशयानिषेव्य नपलदाणत्वाच पंचत्रिंशद्दचनातिशयांश्चोपयुज्य धर्मकथां च कथयित्वा ये मुक्तिं यांति यास्यंति याता श्त्यवधार्य, शेष प्राग्वत् ॥ १७ ॥ एगाए० एकया गिरा वाचा एकेनापि वचनेन अनेकेषां देहिनां प्राणिनामनेकप्रकारेण संदेहं संशयं समुबिद्य संशयच्युतिं कृत्वेत्यर्थः, त्रिभुवनमनुशिष्य शिदयित्वा अनुशासयंतो वा सम्यक्त्वदेशविरतिसर्वविरतिलदाणशिदाप्रदानेन ते, शेषं प्राग्वत् ।। ॥ १५ ॥ वय० वचनमेवामृतं वचनामृतं क्षुत्पिपासापीडादिदोषनिरमनसमर्थत्वात् , तेन वचनामृ तेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयंत श्यर्थः, ये ते अर्हतः, शेषं प्राग्वत् ॥२०॥ अतीतानागतार्हबरणमाह-यच० अत्यद्भुतगुणा बुघातिशयवचनातिशयप्रातिहार्यलदाणास्ते विद्यते येषां ते तथातान्, अत्यद्तगुणवतः, निजयश एव शशधरो निजयशःशशधरः, तेन प्रसा| धिता मंडिता धवलीकृता दिगंता यैस्ते, तान् निजयशःशशधरप्रसाधितदिगंतान नियतं शाश्वतं वा
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | यथानवत्येवं न प्रादिर्न वांतो येषां ते अनाद्यनंतास्तान अर्हतोऽहं शरणं प्रतिपन्नस्तानाश्रित त्यर्थः एतेन कलत्रभाविनोऽपि जिना गृहीताः || २१ || तेषां नमस्कारमाह - ननि० जरामरणकारणकर्मरहितत्वानितानि त्यक्तानि जरामरणानि यैस्ते तेन्यः समाप्तानि संपूर्णानि समस्तानि
टीका
G
यानि दुःखानि तैरार्ता रुजा वा पीमितास्ते च ते सत्वाश्च समाप्तडुःखार्त्तसत्वाः समस्तदुःखार्चसत्वा वा तेषां शरणास्तेन्यस्त्रिभुवनजनानां सुखं ददातीति ते तथा तेभ्यः सर्वत्र चतुर्थ्यर्थ पष्टी, तेन तेभ्योऽद्यो नमो नमस्कारोऽस्तु ॥ २२ ॥ यथाविधि द्वितीयं शरणं करोति तदाह-२० रन या मलस्य कर्मरजसः शुद्धिस्तया लव्धः परिशुद्धो निर्मलः सिष्ठानप्रति बहुमानो भक्तिर्येन स तथा, किंनूतः प्रणतं भक्तिवशान्नम्रीभृतं यविरस्तत्र रचितः कृतः करकुझल एव शेखरो येन स तथा सहर्ष यथा जवत्येवं भणति || २३ || यच्चायं भणति तगाथापटू के नाह— कम्म० कर्माष्टकायेण सिद्धाः प्रसिद्धास्ते च तीर्थसिकादिभेदेन पंचदशवा, पुनः कथंभूताः ? स्वाभाविके निरावरणेऽनवचिन्नप्रवाहे ये ज्ञानदर्शने तान्यां समृद्धाः स्फीतिमंतः अर्थ्यतेऽनिलष्यंते श्यर्यः, तेषां लब्धयः प्राप्तयः, सर्वांश्च ता पलब्धयश्च कृतकृत्यत्वात् सर्वार्थलव्धयो दानाद्याः सिद्धा निष्प
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
LU
टीका
विवि | न्ना येषां ते सास्तथा ते सिद्धा मम शरणं जर्वत्वित्यर्थः ॥ २४ ॥ तिय० त्रैलोक्यस्य चतुर्दशर ज्ज्वात्मकत्लोकस्य यन्मस्तकं सर्वोपरिवर्तिस्थानं सिद्धिक्षेत्रं तस्याप्युपरितनदेशे तिष्टतीति, परमपदं मुक्तिपदं तहेतुत्वाच्चारित्रादिक्रियाकलापस्तत्र तिष्टंतीति ते. तथा अनंतचतुष्टयोपेतत्वात् चचियसामर्थ्य जीवशक्तिविशेषो येषां ते तथा डुष्टाष्टप्रबलकर्मरिपुविजयेन प्रवर शिवपुरप्रवेशतो मंगलरूपाः सिकाः संपन्नाः पदार्था येषां ते तथा, अथवा सांसारिकःखविरहितं मंगलवतं यत्तत्सिद्दिपदं तत्र तिष्टंतीत ते तथा ते सिद्धाः शरणं जयंतु, निस्तीर्णसर्व दुःखजातिजातिजरामरणत्वादावाधारहितत्वाच सुखेन मुक्तिप्रभवेन प्रशस्ता अव्याकुलाः प्रशस्तसुखा इत्यर्थः ॥ २५ ॥ मूल मूलस्य संसार - तुकर्मबंधमूलस्य मिथ्यात्वाविरतिकषाय योगरूपशत्रुसंघातस्य दाये कर्तव्ये प्रतिपदा व वैरिण त्र तायं कृतवंत इत्यर्थः मूलोत्खातकर्मप्रतिपदावलक्षे दृष्टव्यपदार्थे न मूढा प्रमूढखदाः सदोपयुक्तत्वात्तेषां तथा शेषज्ञानिनामविषययुक्तत्वात्सयोगिनामेव सयोगिकेवलिनां प्रति सादृश्याः सदापि सुखसंपूर्णत्वेन तृप्तत्वात् स्वाभाविकं व्यात्तं गृहीतं सुखं यैस्ते तथा परमः प्रकृष्टोऽत्यंत विरामात्कर्मजिः सह मोदो वियोगो विकटीभावो येषां ते तथा यदिवा परममोदयोगास्ते सिद्धाः शरणं भवं
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ववि- स्वित्यर्थः ॥ २६ ॥ पडि० कर्मोपाधिमुक्तत्वाप्रतिप्रेरिताः दिप्ता अनाहताः प्रत्यनीकाः शत्रवो यैः सिदीका उत्वात् , यदि वा प्रतिप्रेरिता निराकृताः प्रत्यनीका अत्यंतरशत्रवो रागाद्या येस्ते तथा समग्रं संपूर्ण | यद् ध्यानं परमलयस्तदेवामिस्तेन दग्धं भस्म सा कृतं भववीज झानावरणीयादि यैस्ते, तथा योगी
श्वरैर्गणधरैश्वद्मस्थतीर्थकरैर्वा तत्सुखमभिलाषुनिः स्मरणीया ध्येयाः शरणीया वा अनुगंतव्याः शर| णत्वेन ते, एवं गुणगरिष्टाः सिछास्त्रिसंध्यमपि हरणीया इत्यर्थः ॥ २१ ॥ पावि० सदा मुदितत्वात् प्रापित यात्मजीवंप्रति दौकितः परमानंदो यैस्ते तथा गुणानां शानदर्शनचारित्ररूपाणां परिपाकप्राप्तत्वान्निष्पंदः सारो येषां ते तथा कमों छेदनादिदो विदारितः स्फाटिनो नवस्य संसारस्य कंदो यैस्ते तथा, केवलोद्योतेन लघुकीकृतौ यत्पप्रभाव कृतौ रविचंडी यैर्यतस्तद्योतस्य योजनप्रमितवात् , ते तथा निःकषायत्वात् दपितं दयं नीतं संग्रामो यैस्ते तथा. एते एवंविधाः सिठाः शरणं नवंतु ॥ २७ ॥ उव० उपलब्धं प्राप्तं परमब्रह्मज्ञानं यैस्ते तथा. अवगतकेवला श्यर्थः, सर्वलानाग्रेसरत्वात् लाभेषु फुर्लभो लानो मुक्तिप्राप्तिर्येषां ते तथा. दुर्लनलाभत्वमेवार्थर्भाव्यते| विमुक्तः परित्यक्त इति कर्तव्यतापदार्थेषु संरंन आटोपो यैस्ते, निष्पन्नसर्वप्रयोजनत्वात्तेषां, भुवनं ।
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| त्रिभुवनं तदेव गृहं तस्य धरणमवष्टंननं तत्र स्तंना श्व स्तंमा भुवनस्य सिधिशरणप्रतिपत्तुर्लोक
स्य उर्गतौ पततः स्थिराधारभूतत्वात्तेषामित्यर्थः, निर्गता बहिर्जुता पारंजेन्यः कृत्यप्रयोजनेभ्यो ये ते तथा, ते एवंस्वरूपाः सिधा मम शरणं भवंतु ॥ २७ ॥
साधुशरणविधिमाह-सिष्ठ० नया नैगमादयस्तैरुपलदितं यद्ब्रह्मश्रृतझानं हादशांगं त. स्य नयब्रह्मणो ये हेतवः कारणताः साधुगुणा विनयादयो विनयगुणसंपन्नस्यैव येनान्यान्यगुणावाप्तिः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनित जत्पादितोऽनुरागो बहुमानो यस्य स नयब्रह्म हेतुसाधुगुणजनितानुरागः, शरणं प्रतिपन्नाः, केनास्यानुरागः कृत इत्याह-सिखशरणेन मेदिन्यां मि| लत् बुठत सुप्रशस्तं नक्तिनरभासुरमस्तकं यस्य स मेदिनी मिलत्सुप्रशस्तमस्तकः गुरुपादार्पितमस्तक इत्यर्थः. स एवं विधः साधुगुणरागी जुतलन्यस्तमौलिरिदं वक्ष्यमाणं नणति ॥ ३० ॥ यदयमा चष्टे तन्नवनिर्गाथान्निराह–जिय० जीवलोकस्य प्राणिवर्गप निकायात्मकस्य बांधवा श्व बांधवा ये वर्तते तेषां त्रिविधंत्रिविधेन रदाकरणाकुगतिरेव सिंधुः कुगतिसमुद्रो वा तस्यास्तस्य वा पारं ती. | रं गचंतीति पारगास्तीरवर्तिनः कटादीकृतसुगतित्वात् . नागोऽचिंत्या शक्तिर्महान भागोऽतिशयविशे.
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वि.] षो येषां ते तथा ज्ञानादिनिरेव ज्ञानदर्शनचारित्रः शिवसुखं साधयति ये ते शिवसुखसाधकाः, ते ठीका एवंविधाः साधवो मम शरणं भवंतु ॥ ३१ ॥ साधव एव ये प्रत्यक्षज्ञानादिसंपडुपेतास्तान् सार्वगा थया याद - केव केवलमसहायं मत्यादिज्ञानानपेयं सर्वऽव्य सर्व पर्यायादिविषयं ज्ञानं विद्यते १२ येषां ते केवलिनः पवधिर्मर्यादा रुपिव्येषु परिछेदकतया प्रवृत्तिरूपा तडुपलक्षितं ज्ञानमप्यवधि, परमश्चासावधिश्च परमावधिः, स च क्षेत्रतो लोकप्रमाणासंख्येयालोकाकाशखं प्रमाणः, का लतोऽसंख्येयोत्सर्पिएयवसर्पिणी विषयः, द्रव्यतो रूपिद्रव्यप्रभृति यावत् परमाणुदर्शी, भावतः सामान्येनानतपर्याय परिवेदको विशेषतः परमाणोरपि चतु पर्यायनिर्णयकारी, परमावधिश्वावश्यमंतर्मुहूर्तेन haa भवति, तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुन एनेन जघन्य मध्यमावधयोऽयंत
विता ज्ञेयाः, विपुला मतिर्येषां ते विपुलमतयः, ऋचापि विपुलमतिभनेन जुमतयोऽप्यंतनविताः, एतौ च मनुष्यक्षेत्रांतर्वर्तिसंज्ञि पंचेंद्रियमनोद्रव्यविषयौ श्रुतं कालिकोत्कालिकांग प्रविष्टादिलदाणं धरंति योग्य शिष्यप्रदानेन तस्यावस्थितिं कुर्वेतीति श्रुतधराः प्रवचन व्याख्यान निपुणाः ते एताः श्रुतधरा याचार्या उपाध्याया जिनमते जिनशासने ये आचार्योपाध्यायाः, एतेन मु
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि-| ख्यानां ग्रहणात्प्रवर्तकस्थविरगावच्छे दिनोऽपि ज्ञातव्याः, ते च सर्वे केवलिप्रभृतिसाधवो मम शरणं नवंत्वित्यर्थः ॥ ३२ ॥ च० पूर्वशब्दस्य तृतीयपदस्थस्यापि पृथक्पोजनात् चतुर्दश पूर्वाणि वि द्यते येषां ते चतुर्दशपूर्विणः श्रीमद्रबाहुस्वामिन व तान्येवाद्यानि दश येषां ते दशपूर्विणः श्या१३ मार्यसुरय श्व, नवपूर्विणः श्री आर्यरक्षितगुरु श्व यंगशब्दस्य प्रत्येकमनिसंबंधात् द्वादशांगिनः, इह चतुर्दशपूर्विणो वादशांगिनचैकार्थी इनि न वाच्यं यतो द्वादशतमांगस्य दृष्टिवादल णस्य पंचप्रस्थानात्मकत्वात् एकादशांगिनश्च ये, चस्य भिन्नक्रमार्थत्वात् ये विशेषानुष्टानिनो विशेषलव्धिसंपन्नाश्च तान् सार्धगाथया दर्शयति -जिलकप्पा गाथा, खीरासवमाहुः – एकाकित्वनिःप्रति कर्मशरीरतया जिनस्येव कल्पो येषां ते जिनकल्पिकास्तेषामयं विधिः प्रतिपन्न जिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति तत्र पनागान कल्पयति, ततश्च यत्र भागे एकस्मिन् विये गोचरचर्या हिंडति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जब्पति, एकस्यां च वसतौ यद्यपि उत्कृष्टतः सप्त जिनकल्पिका वसंति तथापि परस्परं न जाते, यापविशति तदा नियमा फुकट एव न तु निपद्या वासोपग्राहिको पकरणस्यैवाभावात् प्रतिपद्यमानकः सामायिक छेदोपस्थापनयोः
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | पूर्वप्रतिपन्नः सूका संपराययथाख्यातचास्त्रियोरुपशमश्रेण्यामवाप्यते प्रतिपद्यमानानामुत्कृष्टनः शन पृथ कावं, पूर्वप्रतिपन्नानां सहस्रपृथक्त्वं जिनानां, जिनकल्पिकाः प्रायोऽपवादं नासेवंते. जंघावलदीए -
स्वरमाणोऽपराधक एव, घ्यावश्यकीनैषेधिकी मिथ्याङः कृतगृहिविषयपृचोपसंपलक्षणाः पंच सा१४ माचार्यः, नविचादयः, लोचं चासौ नित्यमेव करोति, विहारो निक्षा च पौरुण्यामेव यदादिकास्तेषां स्वरूपमिदं – उदकार्ड : करो यावता कालेन शुष्यति तत याज्य उत्कृष्टतः पंचरात्रिंदिवसलक्षणस्य उत्कृष्टदस्यानतिक्रमेण चरंतीति यथालंदिका. पंचको गणोऽमुं कल्पं प्रतिपद्यते ग्रामं च गृहपंक्तिरूपानिः निर्वीथी निर्जिन कल्पिकवत्परिकल्पयंति. कित्वेकैकस्यां वीथ्यां पंच दिनानि पर्यटति इत्युत्कृष्टनंदभारिणो यथालंदिका उच्यंते, एते च प्रतिपद्यमानका जघन्यतः पंचदश ज वंति, उत्कृष्टतः सहस्रपृथक्त्वं पूर्वप्रतिपन्नास्तु जघन्यत उत्कृष्टतस्तु कोटिपृथक्त्वं जर्वनि, परिहारविशुaara ते साधवश्च परिहारविशुद्ध साधवः, निर्विशमानका निर्विष्टकायिकाच ते तत्र ययोक्तनप स यासेवकत्वान्निर्विशमाना उच्यंते, अनुपहारिका विहितवच्यमाणतपसो निर्विष्टकायिका इति तत्र नवानामयं कल्पो नवति, ग्रीष्मशिशिरवर्षासु पृथक्पृथक् जघन्यमध्यमोत्कृष्टोदं तपः कुर्वेति,
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
विवि-| तत्र ग्री चतुर्थषष्टाष्टमेमानि, शिशिरे षष्टाष्टमदशमानि, वर्षासु अष्टमदशमहादशमानि. पारणके की चाचाम्लं, पंचानां भिदानां ग्रहो योरप्यन्निग्रहः, तत्र प्रध्यमं चत्वारो यथोक्तं तपः कुर्वति. चत्वा
रोऽनुपारिहारिकत्वमेकश्च कटपस्थितत्वं, एते च पंचापि प्रतिदिनं परमासान यावदाचाम्लभोजिनः, पएमासानंतरं व्यूढतपसोऽनुपारिहारिकत्वं अनुपारिहारिकाश्च पारिहारिकत्वं, कल्पस्थस्तथैवास्ते यावद् हितीयषएमासाः, ततो द्वितीयषएमासानंतरं कल्पस्थतपः करोति. तेषां व्यूढतपसामष्टानां मध्या देकः कल्पस्थो भवति, सप्तानुपारिहारिका नवंति, अष्टावपि पएमासं यावत्प्रतिदिनाचाम्लनोजिनः, अष्टादशन्निर्मासैः पूर्णकटपो नवति, कल्पसमाप्तौ पुनस्तमेव वा जिनकल्पं वा प्रतिपद्यते गवं वा समायांति, प्रतिपत्तिश्च जिनसमीपे सेवकपार्श्वे वा. एते च सहस्रारांतमेव यांति ॥ ३३ ॥ खीरा. चीर्णपर्णकादिविशेषस्य चक्रवर्तिसंबंधिनो गोलदास्यार्धिक्रमेण पीतगोदारस्य पर्यते यावदेकस्या गोः संबंधि यदीरं तदिह गृह्यते, तदिव यस्य वचनरसमाधुर्यमाश्रवति मुंचतीति स दीराश्रवः, म धुशर्करादिमधुरद्रव्यं तद्रसतुव्यं यस्य वचनं स मध्वाश्रवः, उपलदाणत्वात्सर्पिराश्रवश्व. ये सर्वैः श. रीरावयवैः शृएवंति जानंति च निन्ना वाचः, चक्रवर्तिस्कंधावारवहनकोलाहलजशब्दसंदोहान, अय
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बवि. मेतस्यायमेतस्येत्यादिव्यक्त्या पृथक्पृथक् व्यवस्थापयंतीति संभिन्न श्रोतमः, नीरंधान्यकोष्टकदिप्त- |. जोका धान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्टबुछयः. अतिशयचरणाचारणास्ते च दिया जंघा
चारणा विद्याचारणाश्च, विनवित्ति वैक्रियल ब्धिमंतः साधवस्तेषां च नानारूपरसंख्येयहीपसमुद्रानरणविषया वैक्रियशक्तिर्भवति, जंबूद्दीपं पुत्र्यादिरूपैर्बिभ्रत्यपि, ये पूर्वापरपदानुसारतस्त्रुटितपदमनुसरंति पश्यंतीत्यर्थस्ते पदानुसारिणो वज्रस्वामिन श्व, ह च ये तिशयसिंपन्नाः साधवो नोक्तास्ते प्युपलदाणत्वाद् ज्ञेयाः, एते च ये जिनकटिपकादयः पदानुसारिपर्यताः साधव ते शरणं नवंतु ॥३४॥
सर्वसाधुगुणान् गाथापंचकेनाह-नजि वैरं अजूतकाल तत्कालजो विरोधोऽप्रीतिविशेषः, ततश्च वैराणि च विरोधाश्च, ननितास्त्यक्ता वैराणि विरोधाश्च, थैस्ते तथा नियं सदैव यत एव ज. नितवैरविरोधा अत एवाद्रोहाः परद्रोहवर्जिनः, वैरत एव परद्रोहान्निप्रायः स्यात्, यत एवाद्रोहा या एव प्रशांता सुप्रसन्ना मुखशोना वदनबाया येषां ते तथा, परद्रोहिणो हि विकरालमुखशोना न वंतीति. यतश्चैवस्वरूपा अत एवाभिगतोऽनुगतः सहचारी गुणसंदोहो गुणनिकरो येषां ते तथा, एवंविधानां च झानातिशयो नवतीति. हतो मोहोऽझानं यैस्ते तया झानिन श्यर्थः, ते शरणं ।
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | साधवो भवंतु ॥ ३५ ॥ खंडि० खंडितानि नोटितानि स्नेहरूपाणि दामानि रऊवो यैस्ते खंडितस्ने का हदामानश्छिन्नस्नेहनिगमा इत्यर्थः. न विद्यते कामधामानि स्मरमंदिराणि विषयासक्तिहेतनि येषां
ते तथा निःकामो निर्विषयो मोदसुखे कामोऽनिलामो येषां ते तथा मोदा भिलाषिण इत्यर्थः: तथा इंगिताकारसंपन्नत्वात् सत्पुरुषाणामाचार्योपाध्यायादीनां वंदारूणां च दमदंतेनेव युधिष्टिरादीनामिव मनांस्यानंदयंत्यनिरामयंति सत्पुरुषमनोऽनिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवच नोक्तक्रियासु ा सामस्त्येन रामयंति क्रीडयंत्यात्मानमिति आत्मारामाः. यदिवा विशिष्टसंयमस्थाननियोजनेन यात्मानं क्रीमास्थानं पुरनिवासिलोकस्योद्यानयात्रास्थानमिव येषां ते तथा. आचार वा एवंप्रकारममंति गति याश्रयंत्याचारामा मुनयः शरणं भवतु ।। ३६ ॥ मिब्दि मिलित्ता अ. पास्ता विषयाः शब्दाद्याः कषायाश्च यैस्ते तया विषयकषायरहिता श्यर्थः गृहगृहिण्योः संगः संबं. धस्तस्माद्यः सुखास्वादः सुखलेश्याविशेष नन्नितः परिहतो येस्ते. तथा ननितगृहगृहिणीसंगसुखास्वा. दा निःपरिग्रहा निर्जिगीषवश्वेत्यर्थः. न कलितौ न गणितो न आश्रितो हर्षविषादौ यैस्ते तथासमयानावव्यवस्थितत्वात. विहूअसोया इति पागंतरं. विधूतानि श्रोतांसि प्राश्रवद्वाराणि यैर्यदिवा
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का
वि. | विधूतः क्षिप्तः शोकश्चित्तखेदो यैस्ते तथा विधूता संयमस्थाना गतशोका वा इयर्थः ते साधवः श रणं स्युः ॥ ३७ ॥ हिंसा० हिंसादिदो पैः शून्यास्तैर्विरहिता इत्यर्थः कृतं विहितं कारुण्यं दुःखमहाच्वा दययाऽनावः सर्वसत्वेषु यैस्ते कृतकारुण्याः कृपाकवचितचेतस इयर्थः तथा जीवाजीवादिप१७ | दार्थानां शासने यथाप्रणीतत्वेन रोचनं मननं श्रद्दधानं रुम्सम्यक्त्वं प्रज्ञा बुद्धिः स्वयं वत स्वयंनूः, स्वयंभुवौ रुम्प्रज्ञे सम्यक्त्वबुद्धी येषां ते स्वयं रुक्मज्ञाः यदिवा स्वयंजूरुचा सम्यक्त्वेन पू
स्वयंपूर्ण दूरीकृतमिथ्यात्वा इत्यर्थः स्वयंभूसमुद्रतुल्ये वा विस्तीर्णे रुक्प्रज्ञे येषां ते तथा न विद्यते जरामरौ बृद्धत्वनिधने यव तदजरामरं निर्वाणं तत्रोपदेष्टा, व्यावर्णयितव्ये च बहु प्रभूतं यथावत्वं क्षुणा निपुणा मोदस्वरूपज्ञातार इयर्थः यदा तु पह इति पाठस्तदा अजरामरपथदेशकत्वात् प्रवचनशास्त्राणि तत्र निपुणाः सम्यक् तद्वेदिन इयर्थः ते साधवः शरणं नवंतु. सु प्रतिशयेन कृतं चास्त्रिप्राप्तिलक्षणं यैस्ते सुकृतपुण्याः, सुकृतैस्तपःप्रभृतिनिर्वा पूर्णा भृताः संचि प्रनृततपस इत्यर्थः ॥ ३८ ॥
काम्यतेऽलिष्यते विषयार्थिनिरिति काम तस्य स्मरजनितविकारस्य या विमंत्रना कदर्थना |
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
का
१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मत्स्येव नानाविक्रिया निःपरिवेष्टनं तस्याः कामविश्वनाया चुक्कति प्राकृतत्वाद् च्युतास्तयावि रहिता विज्ञातपरमार्थत्वात्तां त्यक्तवंत इत्यर्थः कलिमलः पापस्तेन मुक्तास्तद्दिवर्जिताः पवित्रचारित्रनीरपूरेण तं प्रातिवंत इत्यर्थः प्रदत्तादान परिहारेण आत्मनः पृथक्कृतं चारिक्यं चार्य यैस्ते, तथा स्वामिजीव जिनगुर्वाद्यनुज्ञातनक्तपानादिग्रहणेन सर्वथापि तत्परिहृतवंत इयर्थः पातयति जी - वानिति पापं तस्य रजः कश्मलः पापरजश्च तत्सुरतं मैथुनं तेन रिक्तास्तत्त्यागिनो नवगुप्तिसनाथचरणात् यत एवंभूता अत एव साधूनां गुणाः साधुगुणा व्रतपट्कादयस्त एव खानि तैश्व चिक्कति दीप्तिमंतः, तैर्मडिता इत्यर्थः, ते साधवः शरणमिति येषां ॥ ३५ ॥
साहु साधुत्वे साधुस्वरूपे समभावपरसाहाय्यपरोपकारलदाणे सुष्टु यतिशयेन स्थिता व्यवसिता व्यवस्थिता यद् यस्माद्वेतोराचार्यादयः याचार्योपाध्यायप्रवर्तकस्थविरगावच्छेदिनस्ततस्ते पंचापि साधस्तत्कार्यकारणात् साधुणितेन साधुसत्कारेण गृहीता ग्रहणमागतास्तस्मात् सर्वे पत्राधिकारोक्त गुणगरि अतीतानागतवर्तमानकालभाविनोऽतीतानागतयोरनंता वर्तमानोत्कृ ष्टकाले नवकोटीसहस्रं, जघन्ये तु कोटीसहस्रयं, ते सर्वे साधवो मम शरणं नवेयुः ॥ ४० ॥ च
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- तु शरणप्रतिपादनायाद - पडि० स साधुसाध्वीश्राश्राविकान्यतमो जीवः प्रतिपन्न साधुशरणोंगीबीका कृतमुनिशरणः पुनरथशब्दार्थो भिन्नमश्च ततश्च पुनरथानंतरं जिनधर्म शरणं कर्तुं प्रतिपत्तुमाश्रतुमि नित्यध्याहार्य. किं विशिष्टोऽसावित्याह-पहरिसत्ति तत्र वदन विकाशादिचिह्नगम्यो मानसः २० प्रीतिविशेषो दर्षः प्रहर्षः प्रकृष्टो हर्षः प्रहर्षस्तद्दशेन रोमांचप्रपंचो रोमोहर्ष उत्कर्षः स एव कंचुकवोल कस्तेनांचिता विभूषिता तनूः शरीरं यस्य स प्रहर्परोमांच प्रपंच कंचुकांचिततनुः प्रमोदपूरितांगः सन् इदं वक्ष्यमाणं भणति ॥ ४१ ॥ यच्च ब्रूते तदाह - पवर० प्रवरसुकृतैः प्राप्तं सम्यक्त्व देशविरतिसर्वविरतिरूपं जिनप्रणीतं धर्ममिति संबंधः, यतो जीवस्यानादिनवा न्यस्तैर्मिथ्यात्वादिभिर्हेतुभिः स देवावृत्तत्वेन तत्प्राप्तेरतिशयेन दुर्लनत्वात् यदाह - अंतिमको माकोडीए । सवकम्माणमाजव काणं || पलियासंखितश्मे । भागे खीणे हवइ गं । ॥ १ ॥ पुत्ति पुंजं । मित्तं कुण कुद्दवोवमया ॥ यनियट्टीकरणेण न । सो सम्मदंसणं लहइ ॥ २ ॥ सम्मत्तम्मिय लडे । पलियपुहुत्तेण सावनं हुका || चरणोवसमझखयाणं । सागरसंखंतरा हुति ॥ ३ ॥ यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पब्योपमपृथुवलक्षणे स्थितिखंडे दपिते देशविरतो नवेत्, ततोऽतिसं
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | ख्यातेषु सागरेषु दिप्तेषु चारित्रमित्यादि, अतो नात्यपुण्यैरवाप्यत इयर्थः, पुण्यवद्भिः प्राप्यत इ टीका त्युक्तं, तत्र किं सर्वैरपि तैर्लभ्यत इत्याह- पत्तेहिंत्ति पात्रैरपि भाग्यवभिरपि कैश्चिद्रह्मदत्तचक्या दि
निखि नवरि पुनर्न प्राप्तं नासादितं प्राप्तत्वं च ब्रह्मदत्तस्य चक्रित्वलाजात्, देवेंद्र चक्रवत्र्यादिकर्म२१ णां बंधो नव्यानामेवोक्त इति तमेवंनृतं केवलिनिः प्रज्ञप्तं देशितं धर्म श्रुतधर्मचास्त्रिधर्मरूपं शरणं प्रपन्नोऽहमिति ॥ ४२ ॥ धर्मस्यैव माहात्म्यमुपदर्शयन् तमेव शरणं प्रतिपत्सुराह - पत्ते० पावे - ज्ञातिकुल रूपसौभाग्यादिगुणयुक्तेन, न केवलं पात्रेण, अपात्रेणापि गुणवियुक्तेन दारिद्यापहतेन प्राप्तानि लब्धानि येन कारणेन नरसुरसुखानि, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमि
व नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं प्राप्तं व्यपात्रेणापि दौःस्थ्याक्रांतेन कौशांब्यामार्य सुहस्तिप्रवाजित संप्रतिराजजी वद्रम केणेव पात्रेण सुरसुखं सर्वार्थसिद्धिसंवं शालिभदेव, व्यपात्रेण सुरसुखं वसुदेवपूर्वभवे नंदिषेोनेव प्राप्तं पुनरर्थत्वान्मोक्षसुखं पुनः चस्य निन्नक्रमत्वात् पात्रेणैव, चारित्रधर्माधारनृतजव्यत्वगुणलक्षणेनेत्यर्थः प्राप्यते, प्रथवा प्राप्तेन त्र्यप्राप्तेनापि लब्धेनालब्धेनापि जैनधर्मेण नरसुरसुखानि प्राप्तानि तत्र प्राप्तेन यथालब्धसम्यक्त्वलाभेन धनसार्थवाहेन नरसुखं
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि | मिथुनकसुखं पप्राप्तेनापि तेनैव तस्मिन्नेव नवे सम्यक्त्वलाजात्पूर्व प्राप्तेन सुरसुखं वीरजीवबलाधिपेनेव, व्यप्राप्तेन सुरसुखं चरगपरिवाय बंभलोगो जा इत्युक्तेर्बहुजिवि मोदसुखं पुनः प्राप्तेनव प्रा. प्यते येन धर्मेण यच्च मरुदेवीप्रभृतयोऽलब्धेनापि तेन तदवाप्नुवन्, तत्तेऽपि जावतः प्राप्तचारित्रप१२ | रिणामा इति, नवरि पुनः स धर्मो मे मम शरणं भवतु ॥ ४३ ॥ निद्द० निर्दलितानि विदारितानि तत्कर्तृजनेयः कलुषाणि मलिनानि कर्माणि येन धर्मेण स तथा निर्धीत सर्वपाप इयर्थः, यत एव निर्दलिताशुभकर्मा अत एव शुभं कृतं कर्म जन्म वा व्याश्रावकजने ज्यो गणधर तीर्थ करत्वादिपदवीप्रालिदाणं येन स कृतशुभकर्मा जन्म वा यत एव खलीकृतः शत्रुनिर्धाटितो निःसारितः कुधर्मो मिथ्याधर्मः सम्यक्त्वतत्ववासितेन्यो येन स तथा मिथ्यादृष्टिधर्मस्यारंभेऽप्यादावपि पंचामितपःप्रभृत्यादेर्महाकष्टहेतुत्वेनासुंदरत्वात् परिणामे च मिथ्यात्वरूपत्वेन दुर्गतिमूलत्वादयं तु जिनधर्मः मुखेादाविह लोकेऽपि धम्मिल्लादीनामिव परिणामे परिपाकप्राप्तौ जवांतरे दामन्नकादीनामिव र यो मनोज्ञः, स एवंविधो धर्मो मम शरणं भवतु ॥ ४४ ॥ काल • कालत्रयेऽतीतानागतवर्तमानरूपे न मृतो न विनष्टस्तं न मृतं विदेहेषु नैरंतर्येण तत्सङ्गावात् कालत्रयेऽपि धर्मो विद्यत एवेत्य
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-र्थः. जन्म च जरा च मरणं च व्याययश्च जन्मजरामरणव्याधयस्तेषां जन्मजरामरणव्याधीनां श
| तानि तानि सुष्टु अतिशयेन मृतानि स्थितानि विनष्टानि यस्मात् स तथा तं. अथवा जन्मजराम" रणव्याधिशतानां शमकः सिछिपदप्रदानेन तन्निवारकस्तं अमयंवत्ति चारुवर्णगंधरसोपेतं वर्णवल| सौनाग्यपुष्टिजननं सर्वरोगशमनं अनेकगुणसंपन्नममृतं तदिव सकललोकस्यानंदतुष्टिपुष्टिजनकत्वात् बहुमतः सर्वस्याप्यतिशयेनानीष्ट इत्यर्थः. तं किं बहुमतं इति चेत् प्रक्रमायातं जिनधर्ममेव, न केवलं जिनधर्म जिनमतं च प्रवचनं च द्वादशांगमित्यर्थः, तदप्येवंगुणमेव, शेषं प्राग्वत् ॥४॥ पस० प्रशमितः सल्लं इत्यादि तदिपाकदर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोह उन्मादो येन स तथा निवारितकामोद्रेक इत्यर्थस्तं, दृष्टाश्च अदृष्टाश्च दृष्टादृष्टा जीवाः, तत्र दृष्टा बादरैकेडियदीडि. यादयः दृष्टिविषयत्वात्तेषां, अदृष्टाः सूदापनकसूदमैडियाः सर्वलोकवर्तिनोऽतिशयज्ञानिगोचरास्तेषु दृष्टादृष्टेषु जीवेषु न कटिपतो न कृतो विरोधो विपरीतप्ररूपणारूपो येन स तथा तं, केवलिप्राप्त
खाद् यथावस्थितस्वरूपावेदकमित्यर्थः, शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं शिवसुखफ| लदं, अत एव न मोघोऽमोघोऽवंध्यः सार्थक श्यर्थस्तमेवंप्रकारं धर्म शरणमहं प्रपन्नः ॥ ४६॥ न. |
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ववि-| रय० नरकगतिगमनरोधं, गुणानां दांत्यादीनां च संदोहः समुदयो यत्र स तथा तं, प्रकर्षवंतो वा. | धोका दिनः प्रवादिनस्त्रिषष्ट्यधिकत्रिशतानां संख्योपेताः, निःशब्दस्य निषेधार्थत्वात् तैः प्रवादिनिन दो| भ्यत इति प्रवादिनिःदोन्यस्तं प्रवादिनिःदोन्यं, नवगुप्तिरचनारुचिरकवचकवचितत्वेन निर्जितः प्र. तिहतो नाशं नीतो मन्मथयोधः कामसुन्नटो येन स तथा तं धर्म शरणं प्रपद्येऽहं ॥ ४ ॥ कृतधमशरणः पुनस्तस्यैव चारित्रश्रुतरूपस्य निध्युपमया नमस्कारमाह-नासुर नास्वरगतिहेतु वाचा. रित्रधर्मस्य नास्वरः शोभनो वर्णः श्लाघा 'देवावि तं नमसंतीत्यादि' गुणोत्कीर्तनरूपो यस्मात्स सुवर्णः, सुंदरा मनोझा इति कर्तव्यत्रियाकलापैश्चित्रा श्वामिगदिदशभेदरूपा रचना परिकल्पना तस्या यथावसरमलंकरणादलंकारः सुंदररचनालंकारः, गौरवहेतुत्वात् गौरवं. महान? माहाम्यवि. शेषो यस्य स महाघः, ततो इंदः, श्रुतधर्मपक्षे तु 'सुयधम्मो सनान ' इति वचनात्, श्रुतं छादशांगं तत्र नास्वरझानिन्निः केवग्निनिरुक्तत्वात् भास्वरं, शोनना वर्णा अदराणि यत्र तत्सुवर्ण, त | तः सुवर्णानामदाराणां या सुंदरा रचना प्रदपंक्त्या विरचनं, तस्य हात्रिंशत्सुत्रदोषपरिहारेणाष्टगुणा| लंकरणेन चालंकारो विवृषणं, सुवर्णसुंदररचनालंकारस्तस्माच गौरवो गुरुत्वं, तथा एकैकस्यापि सू.
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि.| त्रस्यानंतार्थत्वात् , अतश्वोपमीयते निधिमिव महानिधानमिवेत्यर्थः, किंविशिष्टं ? जुष्टगतिर्दुर्गतिः कु. |
| देवत्वकुमानुषत्वतिर्यग्रकलदाणा. ते वो दौर्गत्यं, श्रुतधर्मपक्षे तु अझानत्वं. तद् हरतीति, तः ।
|त्र निधीयंते पोष्यंतेऽर्था एषु इति निधयः, नास्वरं दीप्तिमत्सुवर्ण कनकं सुंदराणि रुचिराणि रत्ना२५ नि पद्मरागादीनि अलंकारा हाराद्यानरणविशेषास्तैगौरखः संपूर्णता तेन च महा? बहुमूल्यः, अत
एव तस्य दरिद्रस्य भावो दौर्गत्यं तहरतीति दौर्गत्यहरः दारिद्यापहारकृदित्यर्थः, एवंविधो यो निधिस्तत्कल्पं जिनोपदिष्टं धर्म वंदे. व्यथैर्य गाथा ॥ ४ ॥ नक्तं चतुर्थ शरणं, तगणनेन चा निहितोऽस्याध्ययनस्य प्रथमोऽर्थाधिकारः. हितीयार्थाधिकारमाह-चन० चतुःशरणगमनेन चतुःशरणांगीकारेण संचितं राशीकृतं यत्सुचरितं पुण्यं तेन योऽसौ रोमांचो रोमोल्लासस्तेनांचितं भूषितं शरीरं यस्य स तथा शरणगमनार्जितस्य सुकृतस्य वशात्कंटकितगात्र श्यर्थः, कृतानि विहितानि यानि कृतानि अशुनाचारास्तेषां गर्दा गुरुसमदं हा मुक्कयमित्यादिनिंदा तया कृतकृतगर्हया योऽसावशुभकर्मदयः पापकर्मापगमस्तत्र कांदिर श्राकांदावान भणति कृतगर्दीतो यः पापापगमो नवति तमात्मनः समनिलपन्ने वक्ष्यमाणं वदतीत्यर्थः ॥ ४५ ॥ यच भणति तदाह-शह०
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दास्मिन् भवे यत्कृतं तदिहभविकं व्यन्यस्मिन् भवे जवमन्यभविकमतीतभविष्यद्रवसंनवमित्यर्थः, टीका मिथ्यात्वप्रवर्तनं यत्किमप्यधिकरणं धनुरादि जिनप्रवचने प्रतिकुष्टं निराकृतं नवतीति हेतुत्वाद् दुष्टं तत्पापं गर्हाम जुगुप्सामि ॥ ९० ॥ मि• मिथ्यात्वमेव तमोंधकारं तद्रूपं पातकं वा तेन मिथ्या१६ त्वमधेन सता जीवेनार्हदादिषु र्हत्सिद्याचार्योपाध्यायादिषु वर्णवादवचनमसद्दोषकथनं यदज्ञान जिनशासना विरचितं कृतं कारितमनुमतं वातीतानागतवर्तमानकाने, इदानीमवगत परमार्थः सन् तत्पापं गर्दामि गुर्वग्रे निंदामि गुरुसमीपे यालोचयामि गुरुनिर्दत्तं तपःकर्म सम्यक् प्रतिपद्येऽहं ॥ ५१ ॥ सुश्रुतं च धर्मश्च संघश्च साधवश्च श्रधर्मसंघसाववस्तेषु पापं प्रत्यनीकतयाऽविशिष्टभावेन यद्रचितं प्रन्येष्वपि पापेषु प्रष्टादशसु प्राणातिपातादिषु विषय नृतेषु यत्किमपि पापं जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामि ॥ ९२ ॥ यत्रोक्तमन्त्रेसु य पावेसु तदेव व्यक्तीकुर्वन्नाह - सुन्येष्वपि जीवेषु यत्किमपि दुःखं कष्टं कृतमिदानीं तदपि पापं गर्हामि ||१३|| जंमण॰ यत्पापं मनोवाक्कायैः कृतकारितानुमतिभिराचरितं धर्मविरुद्धं प्रतिकूलमशुद्धं सदोपं सर्वे, शेपं प्राग्वत् ॥ ५४ ॥ तृतीयाधिकारमाह – ग्रह ० प्रथानंतरं स साधुप्रभृतिको जीवः कृत गर्दा द
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | खितानि उत्कटानि दुःकृतानि येन स तथा स्फुटं नपति, सुकृतानुरागेण समुत्पन्नाः पुण्याः पवित्राये पुलकांकुरा रोमोमविशेषास्तैः करालो भीषणः कर्म वैरिणंप्रति ॥ ९५ ॥
टीका
g
यरि० पर्दत्त्वं तीर्थकरत्वं योजन प्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि च ते तीरेषु तदनुमन्येऽहं यच्च सिद्धत्वं सिद्धेषु याचारं घ्याचार्येषु, उपाध्यायत्वमुपाध्यायेषु - मन् || ६ || साहू • साधुनां साधुचरितं चरणकरणादि. देशविरतिं च श्रावकजनानां श्रावकत्वमनुमन्ये इत्यर्थः, सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनामविरतानां श्रेणिकादीनामिव ॥ ११ ॥ ग्रह यथवा सर्वमेव वीतरागवचवानुसारि यत्सुकृतं जिनशासनोक्तं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमोदितमनुमोदयामोऽनुमन्यामहे तकं सर्वे || १८ || चतुःशरणादीन् कुर्वतो यवति तगाथायेनाह – सुह० शुनपरिणामो नित्यं चतुःशरणगमनाद्याचरन कुर्वन् साधुप्रभृतिको जीवः कुशलप्रकृतीः पुण्यप्रकृती चित्वारिंशत्संख्या बनाति तथा ताच प्रकृतीमंदावणाः सतीर्विशिष्टाध्यवसा यवशात शुनानुबंधाः शुनोत्तरकालफलविपाकाः कुर्वेतीति गम्मं ॥ ९०९ ॥ मंद० ता एव शुनप्रकतीर्मदानुभाववद्याः स्वल्पशुपरिणाम वडाः विशिष्टतरशुजाभ्यावसाय विशेषात्तीवानुजावा प्रत्युत्कटर
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अवि | साः करोति, किंचाल्पकालस्थितिका दीर्घकालस्थिती करोति, अल्पप्रदेशिका बहुप्रदेशिकाश्च करो.
ति, तथाऽशुभा ट्यशीतिसंख्या नाणंतरायेत्यादिकाः पापप्रकृतीः पूर्व बछा अशुभा निरनुबंधास्तदिपाकजनितःवरहिताः करोति, तीव्राश्च ताः सतीः शुभपरिणामेनैव मंदानुन्नावा अल्पविपाकाः करोति, किंच दीर्घकालस्थितीरख्पकालस्थितीः करोति, बहुप्रदेशिका अल्पप्रदेशिकाः करोति ॥६०|| ता एयं० तस्मात्कारणादेतदनंतरोदितं चतुःशरणादिकं कर्तव्यं बुद्धैरवगततत्वैर्नित्यमपि संक्शे रोगाद्यापदि निरंतरं कर्तव्यं, क्रियमाणं तदुपशमाय स्यादिति. भवति त्रिकालं त्रिसंध्यं विधीयमानं सम्यग्मनोवाकायोपयुक्ततया असंक्वेशे रोगाद्यभावे सुगतिफलं स्वर्गापवर्गप्रदं ॥ ६१ ॥ चनरंगो० चत्वारि दानशीलतपोनावनारूपाण्यंगानि यस्य स चतुरंगो जिनधर्मो न कृतः, बालस्यमोहादिभिः कारणैर्विगतविवेकत्वात, तथा न केवलं चतुरंगधर्मो न कृतः किंतु चतुरंगशरणमप्यर्हसिठसाधुधमशरणमपि न कृतं. तथा चतुरंगनवस्य नरकतिर्यनरामरलदाणस्य चेदो विनाशो विशिष्टचारित्रतपः श्चरणादिना न कृत इति. हा इति खेदे हासिं वृथा नीतं जन्म मानुषनवः, तस्य हारणं चाकृतधर्मत्वेनातिशयेन मानुषत्वस्य पुनर्छःप्राप्तत्वात् ॥ ६ ॥ श्य० श्युक्तप्रकारेण हे जीव आत्मनः प्र
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि- मादमहारयः. महारित्वं चैषां तहशवर्तिनोऽतिशयर्षि श्रुतसंपञ्पता अपि च तिन्नाजो नवंतीति. - ततः प्रमादमहारीणां वीरवदीरं सुन्नटकल्पमित्यर्थः, भई कल्याणमंते यस्मात्तद्रांतं मोदप्रापकमि " त्यर्थः, एतदध्ययनं ध्यायस्व स्मर त्रिसंध्यं संध्यात्रयेऽवंध्यकारणं. केषां ? निर्वाणं निवृत्तिर्मोद श्य
र्थः, तत्स्वरूपं चेदं तस्या निवृत्तः सुखानि तासुखानि तेषां, अथवा शास्त्रकर्तुर्नाम इति नब्लेखो. जितमादमदारिश्वासौ वीरभद्रस्तस्येदं तदेवोत्कृष्टमध्ययनं ध्यायस्वेत्यादि. शेषं पूर्ववत् ॥ ६३ ॥
॥ इति चतुःशरणपंजिका ममाप्ता ॥
अथ बृहदातुरप्रत्याख्यानविषमपदव्याख्या प्रारन्यते-देसिकदेस० षणां पृथिव्यादिकायानां षष्टांशत्वादेशस्त्रसकायव्यपरोपणस्तस्य अपि संकल्पारंनत्वे तदिभेदत्वात्. देशस्य त्रसकायस्य एकदेशः संकल्पजनितवृत्तिरूपः. सोऽपि सापराधनिरपराधत्वेन द्विधा. देशैकदेशदेशमात्रस्य स्वयं ह. ननघातनतया विरतो निवृत्तो देशैकदेशविरतः, अविपरीता तत्वश्रद्यानरूपा दृष्टिदर्शनं मतिर्यस्यासौ सम्यग्दृष्टिर्मियते यः श्रावकजीवः. तदिह यद्देशयतिमरणं तऊिनशामने बालपंडितमरणं भणि
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चौका
विवि तं, शेषशासनेषु बालादिनाषाऽनावात् ॥ १ ॥ व्रतान्याह-पंचय० पंचाणुव्रतानि सप्त च शिदावः |
तानि, एष हादशवतात्मकः श्रावकधर्मो देशयतिधर्मः, तेन सर्वेण वा हादशवतात्मकेन देशेन वा अन्यतरव्यतिपत्तिलदाणेन युक्तो देशयतिर्भवति ॥ २॥ व्रतानि नामत आह-पाण प्राणवधः मृषावादः अदत्तादानं परदारनियमणेहिं च दारयंति विनाशयति पुरुषस्यांतरंगबहिरंगगुणानिति दाराः, परेषां दाराः परदाराः परकलत्राणि, तेषां नियमनैरुपरमैश्व. परिमीयतेस्म परिमिता. न परिमिता अपरिमिता, एषणमिना, अपरिमिता चासौ श्वा च, तस्या अपरिमितेचारश्च यानि विरम पानि निवृत्तयस्तैराणुव्रतानि भवेयुस्तानि ॥ ३ ॥ जंच० दिशां विरमणं दिग्विरमणं. दिशा वा कृ. वा यहिरमणं तत्प्रथमं गुणवतं. अर्थ्यते क्रियते प्रयोजनवशतया श्यर्थः न अर्योऽनर्थः, अनर्थ निरर्थप्रयोजनं, दंड्यंते निपात्यंते जीवा एनिरित्यनर्थदंमास्तेन्यो यहिरमणं तजुणवतं १. दिशामवकाशः प्रतिदिनमानं तत्र भवं देशावकाशिकं, तदपि च विरमणरूपं, सव्ववएम जे पमाणा उवि. या ते पुण दिवसननसारेइ, अावश्यकचूर्णौ-सववयाणं करिङ संखेवं. तन्मतमाश्रित्य सर्वत्रतगुणकारकत्वात् देशावकाशिकस्यापि गुणवतत्वं ॥ ४ ॥ नोगाणं० सकृदेकवारं भुज्यंते इति नो.
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि) गाः, याहारपुष्पादयः, उपलक्षणत्वात्परिभुज्यंते इति परिनोगा गृहांगनादिकाः, परिसंख्यानं परि संख्याः प्रमाणकरणमित्यर्थः, समस्य त्र्यायो लाजः समायः समाय एव सामायिकं न संति तिययः पर्वाण्युत्सवाश्च यस्यासावतिथिः, संविजजनं संविभागः छतिथेः संविभागोऽतिथिसंविनागश्च, ३१ पोषं पुष्टिं धर्मस्य दधातीति पौषधं, तस्य विधिः पौषधविधिश्च सर्वश्चतुर्विधाहारशरीरसत्कारब्रह्मचर्य - व्यापारलक्षणः, एतानि चत्वारि शिक्षावतान्युक्तानि ॥ ९ ॥ श्रावको बालपंमितमरणेन म्रियत इ त्याह- खासु० याशु शीघ्रं करणं कारः प्राशुकारो मरणावमरस्तेन मरणं. तस्मिन् मरणेऽचिंतितोपस्थितोपक्रमणे ऊटिति प्रत्यासन्नी जूते मरणकाले तव बालपंडितमरणं कुर्यात्, व्यथवा क्रमेणैव मरणकालः समागतः परं संलेखना नाकारि कस्मादित्याह - चिन्नाति न विन्ना त्रुटिता या जीविताशा तया हेतुतया संलेखना संस्तारक दीक्षापनव्यवधायिना पाएहिं वा प्रमुकोत्ति ज्ञानजैर्वा स्वजनैर्न मुक्तो न मुरकलितः, पश्चिमसंलेहणम किच्चत्ति यतः पश्चिमकाल कर्तव्य संलेखनां तपसा श शोषणरूपामकृत्यैव मरणं करोति तहालपंडितमरणमुक्तं इत्यग्रेतनगाथायां संबंधः ॥ ६ ॥ यालोस च गृहे कथं म्रियत इत्याह-यालोच्य गीतार्थगुरुसमीपे यालोचनां कृत्वा तद्दत्तं प्राय
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चवि- श्चित्तं चांगीकृत्य निसल्वोत्ति शल्यं ऽव्यन्नावनेदाद् द्विधा. द्रव्यशव्यं कंटकतोमरादि. नावशल्यं मू
लगुणोत्तरगुणविराधनादि, तदालोचनादानेन निःकाश्य निर्गतं शव्यमस्मादिति निःशयः. म चैवं कृत्वा · सघरे चेवारुहित्तत्ति ' निजसदने एवारुह्यांगीकृत्य संस्तारकं अनशनप्रतिपत्तिकाले दर्नन संस्तरणरूपं. तस्मिन् संस्तारके कृतानशनः समाधिमान यदि म्रियते देशविरतस्तमुक्तं बालपंडितमरणं ॥ ७ ॥ केन विधिनाह-जोनत्त यो नक्तपरिझाध्ययने श्रावकस्यानशनप्रतिपत्तिं कुर्वतः नपत्र.मः पीठबंधो विस्तरेण गुरुपूजासंघपूजासाधर्मिकवात्मव्यस्वजनवात्मत्यदीनादिदाननिजऽव्यतो ऽपूर्वजिनचैत्यकारापणविनिर्माणतत्प्रतिष्टापनसिधांतपुस्तकलेखन यथोचियचतुर्विधसंघसन्माननप्रवाजनकारापणतीर्थयात्राविधापनजिनशासनप्रभावनाहेतुप्रतव्यस्तवकरणस्वजनमुकलापन यवं. दनगुरुविज्ञापनदादशव तिवंदनालोचनाग्रहणसम्यक्त्वाणुव्रतोचारणपुरम्परो यस्तत्र निरवशेषो विधिनिर्दिष्टो नणितः. स एवात्राप्यध्ययने बालपंमितमरणे वर्णयितव्यो यथायोग्यं यथोचितं ज्ञेयः ।।
॥ ७ ॥ तस्यैवंविधाराधनायुक्तस्य क उपपात पाह-वै० वैमानिकास्ते च ज्योतिष्का अपि. तद| व्यवछेदोपकल्पान सौधर्मादीनुपगवंतीति कटपोपगास्तेषु, न तु कटपातीतेषु नियमेन तस्य श्राव
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि-| कस्योपपातः, निश्चयाउत्कृष्टतो नवानंगीकृत्य सप्तमे भवे सेत्स्यति स श्रावकः ॥ ॥ श्य पर्य
तसमयेऽपि सर्वविरतेग्नंगीकरणात् बालं अनशनप्रतिपत्तेश्च पंडितं वालं च तत्पंमितं च बालपंमितं नवति मरणं अर्हबासने भणितं, तोऽनंतरं पंडितं पंडितं मरणं सुसाधुमरणं वक्ष्ये संक्षेपेण ॥१०॥ एतद्ग्रंथकारवचनं यदेव चानेन भणितुमिष्टं तदेव दपक एव गुरुविज्ञप्तिहारेणाह-छा० अभिलषामि प्रतिपद्ये नदंत इति गुरुप्रति विझपयति उत्तमार्थ अनशनप्रतिपत्तिं कर्तुमनिलपामि, त मिबन्नहं किं करोमि ? प्रतिक्रमामि सामान्येन पापेभ्यो निवर्ते सर्वस्मादसन्मार्गात, पुदि अन्नाणयाए इत्यादि पंचदशभिर्हेतुभिः प्रतिपन्नादसन्मार्गानिवर्ते सन्मार्ग प्रपद्ये, प्रतिक्रमणे भणितेऽपि त्रिकालविषयमाह
अतीतं पापव्यापार निंदागरिहा मोही इत्यादिप्रकारेण प्रतिकमामि, अनागतं सावद्यारंनं परिहरणावारणानियत्तीय श्यादिजेदेन प्रतिक्रमामि, प्रत्युत्पन्नं वर्तमानकालभाविकर्मवंधं प्रतिचरणा विधानेन प्रतिक्रमामि, किंवरूपं प्रतिक्रमामि? कृतं पापमात्मना प्रतिक्रमामि, कारितमन्येषां हस्ते. न तदेव प्रतिक्रमामि अनुमोदितं यत्त्वया शत्रुहननादि, जव्यं कृतमिति वदनं तत्प्रतिकमामि, त
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गवि- देवमतीतादिनेदं कृतादिजेदं वा शुभमनोवाक्कायव्यापारं हेतुचतुष्टयादेव बध्नाति जीवः अतस्तदेव |
प्रतिक्रमणदारेण व्यनक्ति, मिथत्तं पमिकमामि मिथ्यात्वं वाभिग्राहिकादिपंचप्रकारं. असंयममेक विधरूपं कषायं चतुःप्रकारं पंचप्रकारं पापप्रयोगं त्रिविधं मनोवाकाययोग प्रतिक्रमामि, अतः परं मिगमिबादंसणपरिणामेसुग इत्यायेषु पडिबुधस्स वा पर्यतेषु सर्वेषु पदेषु जो मे कोई देवसि
न राश्न उत्तम अश्कमो वश्कमो अश्यारो अणायारो तत्र मिगाकडमिति योज्यं, तत्र मिथ्या | दर्शनपरिणामे सति तहांगयां यो मम देवसिको रात्रिको वा अतिक्रमव्यतिक्रमातीचारानाचारादि
र्जातस्तस्य मिथ्याशुष्कृतं करोमि, इहलोका मनुष्यलोकास्तेषु मनुष्येषु यदपरा तस्य मिथ्यादुष्कृतं, वा शब्दः सर्वपदेषु समुच्चयार्थः, परलोकेषु मनुष्यजातिव्यतिरिक्तेषु तिर्यगादिषु यदपरा नस्य मिथ्याचष्कृतं, सचित्तेषु पृथिव्यादिषु यत्संघट्टनादि कृतं तस्य मिथ्या० अचित्तेषु सुषिरतृणःप्रत्युपेदितकंबलादिषु यउपवेशनादि कृतं, पंचसु द्रियार्थेषु रूपरसगंधस्पर्शरूपेषु मनोझामनोज्ञेषु य. दनुरागविरागादि कृतं तस्य मिथ्या० तथा अन्नाणं जाणा श्यादि मिथ्यादर्शनादिषु अज्ञानादि | ध्यानेषु च सत्सु मम यो ज्ञानादीनामतिक्रमादिर्जातस्तस्य प्रतिक्रमामीति संटंकः. अज्ञानस्य ध्या
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गावि- नं पुष्टाचारस्य ध्यानं अनाचारध्यान, यत्कुत्सितं दर्शनं तत्कुदर्शनं, तस्य ध्यानं, देवत्वं प्राप्तस्य मि.
थ्यानावपरिणतस्य सम्यग्दृष्टेरपि सुराष्ट्रश्रावकस्येव तस्मिन कुदर्शनध्याने, क्रोधध्याने श्यादिसुगमं. श्वनं श्वा संभाव्यमानस्यार्थस्यानिलाषातिरेकः, मिथ्या विपर्ययस्तदृष्टित्वं मिथ्याध्यानं त स्मिन् , मूर्छा अत्यर्थ राज्याद्यनिष्वंगः, संशयकरणं शंका, कांदणं कांदा ' कंखा अन्नदंसणग्गा होइत्ति नणनात् ' गठनं गृघिराहारादिष्वत्यंताकांदा, गृानं तस्मिन्, निःपाथेयस्य परशंवललाभप्रार्थनमाशा तीवकामानिलाषः, तृष्णा तृट्परीपहादयः, सुधा कुत्परीपहादयः, अपकालगम्योऽध्वा पथि वा ध्यानं तस्मिन, प्रस्थानमशुभमनसा गमनं तस्य ध्यानं तस्मिन्. नितरां द्राणं कुत्सितत्वगमनं निद्रा, स्वर्गादिशहिप्रार्थनं निदानं तस्य ध्यानं, स्नेहो मोहोदयजन्यः प्रीतिविशेषः, कामो विषयाग्निलाषः, अपमानतः परगुणोत्कर्षप्रशंसाभिसूयातश्च मायावलेपाश्च चित्तस्य ये ते कबुषः, कलहश्च विकारारादिः, युद्धं परस्परं प्राणव्यपरोपणाध्यवसायो, वैरेण निर्गतमधमं युद्धं प्राणापहाररूपं यत्र तत्तात्रयुषं दृष्टिमुष्ट्यादिनिरेव. संगपरित्यक्तेष्वपि पुनः संयोगो संगः, संग्रहोऽत्यर्थमतृ. प्या धनमेलनं, व्यवहारः कार्यपरिवेदार्थ राजकुलादौ, क्रयविक्रयो लानार्य अल्पमूव्येन बहुमूल्य- |
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गावि| वस्तुग्रहणं, अनर्थदंडो निःप्रयोजनं प्राणिघातनं, अानोगोझानपूर्वको व्यापारस्तस्य ध्यान तस्मिन् , ! . ब्राह्मणनयनाभोगे फलानपि मृतो ब्रह्मदत्तमेव अनानोज्यंत विस्मृतिः, अणाश्लंकाणे अणंप्रणं
तेणं आविलः कलुषः, वैरं पितृव्रातृवधादिसमुळे, वितर्कणं वितर्कः, ऊहः कथं राज्यादि ग्रहीष्ये | इति चिंता, हिंसा महिषादिजीवमारणं, हासः परविप्रतारणं, नपहासो निंदास्तुतिः, प्रकृष्टो द्वेषः प्र-- द्वेषः, फरुसमिति निष्टुरं कर्म तस्य ध्यानं तस्मिन् , नयं मोहांतर्गतनोकषायरूपा प्रकृतिः, रूपं दे. हादि, अप्पपसंसंप्नाणे सुगमं, परनिंदा परगर्दा परदोषोद्धाटनं, परिग्रहः स बाह्यान्यंतरः, परपरिवा| दः परविकबनं, परदूषणं परेणाकृतमपि तंप्रत्यात्मदोषवदापन, प्रारंनः परोपद्रवः, संरंजः संकल्पो विषयादिषु तीवानिलाषः, पापं परस्त्रीसेवनादि तस्यानुमोदनं भव्यमनेन कृतमिति वदनं, अधिक रणं कर्मोपादानहेतुकूपारामादि, असमाधिना एष म्रियत इति चिंतनं असमाधिमरणध्यानं तस्मिन्, स्कंदकाचार्यप्रति क्षुल्लकं प्रथमे यंत्रे पीलयतः पालकस्येव, कर्मणामुदयप्रत्यये हेतुर्यस्य ध्यानस्य तत्कर्मोदयप्रत्ययं कर्मोदयप्रत्ययेन ध्यानं कर्मोदयप्रत्ययध्यानं, प्रथमं शुनपरिणामवतोऽपि पश्चात्कुतश्चित्कारणात् कर्मोदयतोऽशुनपरिणामत्वं पर्यतकाले विष्णोरिख, ऋछिगौरवं रसगौरवं सातागावं,
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
का
वि | सातागर्यो यथादमेव सुखीत्यभिमानः, विरतिर्भिरमणं, न विरमणमविरमणं, तस्य ध्यानं तस्मिन् यथा मानूत्पुत्रयोर्विरतिबुद्धिरित्यंगीकृत्य तामपि देशविरतिं परित्यज्य प्रांतग्राममाश्रितयोः, मुक्तिः शिवगतिरूपा, न मुक्तिरमुक्तिस्तस्यामुक्तिमरणं तस्य ध्यानं तस्मिन्, यथा मुक्तिविघ्नकरमेतन्निदानं मा कुरु चित्रसंमृतिवत् कस्यामवस्थायां जातानीत्याह - पसुत्तस्सवात्ति प्रसुप्तस्य निद्रां गतस्य प्रतिबुद्धस्य जाग्रतः यो मे मया कोऽपि बहुर्वाल्पो वा दैवसिको रात्रिक उत्तमार्थे ज्ञानादौ प्रतिक्रम याधाकर्माद्यामंत्रणादौ प्रतिश्रवणरूपः, विशेषेणातिक्रमणं व्यतिक्रमणस्तस्यैव ग्रहणाय पदभेदरूपः,
३१
ती चार आधाकर्मादिग्रहणरूपः, याचारस्तत्परिहरणपरिष्टापनरूपो, न आचारोऽनाचारस्तद्रणमित्यर्थः, जात इति गम्यते, तस्य सर्वस्यानाचारस्य मिथ्याङः कृतं भवतु, यन्मया कृतं कृतं तन्मिथ्या जवतु. छायं च मिथ्याः कृतविधिर्वालपंडितमरणे पंडितमरणे पंडितपंमितमरणे च साधारण एव यथ साधोरुद्यतविहारेण विहरतः कदाचिद्देवादिकृता व्यापत्स्यात्, नद्यादौ रोगादौ वातस्यां जीवितसापेच्यस्य साकारप्रत्याख्यानमाह - एस० एषोऽहं सर्वसंघप्रत्यक्षः करोमि प्रणामं नमस्कारं जिनवरवृषनस्य सामान्य केवलिवृषभस्य वर्धमानाभिघस्य, न केवलमस्य शेषाणामपि वृषना
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| दिजिनानां, चशब्दादतीतानागतादिजिनानां सगणधराणां सर्वेषां, चशब्दान्निजनिजसंघसमेतानां
॥ ११ ॥ व्रतोच्चारणमाह-सवं सर्व प्राणारंनं प्रत्याचक्षे, अलीकवचनं च प्रत्याख्यामि, सर्वमद
त्तादानं, सर्व मैथुनं, सर्व परिग्रहं, चैवशब्दाच शेषपापस्थानान्यपि प्रत्याख्यामीत्यर्थः ॥ १२ ॥ ततः २० किं नणति ? सम्म० साम्यं समता मे मम सर्वन्तेषु सर्वजीवेषु, वैरं मम न केनापि साकं, आ.
शाः सर्वानिलापरूपा व्युत्सृज्य त्यक्त्वा समाधि मनःस्वास्थ्य, चतुर्विधां वा विनयश्रुततपयाचाररूपां वा अनुपालयेऽहमित्यर्थः ॥ १३ ॥ यत्सृजति तदेवाह-सवं सर्व चतुर्विधाहारविधि यजामि, संझाश्चतस्र याहारनयमैथुनपरिग्रहरूपाः, गौरवं त्रिविधं. कषायाश्च पोमशापि, सर्व चैव ममत्वं प्र. तिबंध मूर्ग त्यजामि, सर्वमपि दृष्टादृष्टसाधुश्राधजनं दामयामीत्यर्थः ॥ १४ ॥ दामणानंतरं च किं भणतीत्याह-हुका भूयादस्मिन्नवसरे नपक्रमो व्ययो जीवितस्य यदि मम तदेतदेव प्रत्याख्यानं विपुलाराधनाहेतुर्भवत्वित्यर्थः ॥ १५ ॥ कृतसाकारप्रत्याख्यानश्च किं नणति ? किं च श्रत्ते श्या
ह-सव्व० प्रदीणानि सर्वःखानि येषां ते तथा तेज्यः सिछेन्यो निष्टितार्थेन्यो नमोऽस्तु, न के. | वलं सिकेन्योहद्भ्यश्च नमस्कारोऽस्तु. श्रद्दधामि जिनप्रज्ञप्तं तत्वमिति शेषः, प्रत्याख्यामि च पा.
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि- पकं नित्यं कर्म सर्वमित्यर्थः ॥ १६ ॥ उक्तं साकारप्रत्याख्यानं, अय पंमितः दपको भक्तप्रत्याख्या| नं कुर्वन् यद्भणति तदाह-नमु० नमो नमस्कारोऽस्तु धुतं गतं पापमष्टप्रकारं कर्म येषां ते तथा
तेभ्यः सिछेभ्यः, चशब्दात्तीर्थकरेन्यश्च. महर्षीणां च गणधरादीनां महर्षिभ्यः, संस्तारकं रचितदनसंस्तारकादिविधिना यदनशनं क्रियते तदप्युपचारात् संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलिन्नि दर्शितमिति ॥ १७ ॥ तमंगीकुर्वन् किं किमन्निधत्ते श्याह-जंकि यस्किमपि उश्चरितमकृत्यं साधुन्निरनासेव्यं तत्सर्व व्युत्सृजामि त्रिविधेन मनसा वाचा कायेन, सामायिकं च संयमविशेष त्रि. विधं झानक्रियाश्रघारूपं सम्यक्त्वश्रुतचारित्रमित्यर्थः ॥ १७ ॥ तोऽपि किं करोतीत्याह-रागमनिषंगं बंधहेतुत्वाद् बंधं रागलदाणबंधमित्यर्थः, बंधशब्दः प्रतिपदं योज्यः, प्रहेषं च मत्सरमित्यर्थः, हर्ष स्वजनमेलापकादौ संघमेलापकादौ वा मम महती पूजा नविष्यतीति, दीननावता तां प्रत्य नीकापमानादौ, औत्सुकत्वं पीडोत्पत्तौ फटित्येव यदि म्रियेऽहमित्येवंरूपं, नयं देवाघुपसर्गे सति, शोकमिष्टवियोगादौ, रतिं तथाविधानंदरूपां मनोझशय्यादौ. अरतिं च नोकषायमोहनीयोदयजचि त्तविकारहेपलदाणां परीषहोपसर्गादौ व्युत्सृजामि ।। १० ।। मम एतदित्येवंरूपो नावो ममत्वं प्रतिः |
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पवि- बंध सर्वसारवस्तुषु इति झपरिझ्या परिजानामि प्रत्याख्यानपरिझया परिहरामि, किंवृतः सन् ? नि
ममत्वमुपस्थित पाश्रितः, तर्हि किमालंघनतया चिंतयतीत्याह-बालंबनं चाश्रयः मे ममात्मैवा. राधनाहेतुरवशेष शरीरोपध्यादि व्युत्सृजामि ॥ २१ ॥ केषु विषयेष्वात्मालंबनं विधेयमाह-आया०
आत्मा मम झाने झानविषये आलंबनं, हुः स्फुटं नवतु, आत्मा मे दर्शनेऽप्यालंबनं, चारित्रेऽपि चात्मैव, तथा प्रत्याख्यानेऽपि भक्तपरिझारूपे, संयमे सर्वविरत्यंगीकाररूपे, योगे च प्रशस्तमनोवाकायरूपे ममात्मैवालंबन, यत एतत्साहाय्यात् साध्यानि शानदर्शनचारित्राणि, तानि चात्मनः क. दाचिदपि न निन्नानि, अत यात्मन नपादाने तान्यप्युपात्तानि ॥ १२ ॥ एवं च परित्यक्तसमस्त बाह्याभ्यंतरोपधिक एकत्वन्नावनां भावयति तामाह-एगो मे० एक एवात्मा मे मम शश्ववनादगमनाच शाश्वतः सहचारी, शानदर्शनयुक्तः, शेषा ये केचन मे मम बाह्या नावाः पदार्थाः पुत्रकलत्रादिकास्ते सर्वे संयोगलदाणा एव कृत्रिममेलापका एव, येषां संयोगस्तेषामवश्यं नावी वियो
ग इति परमार्थः ॥ ४॥ | कथं वियोगःखानीत्याह-संजो० संयोय एव मूलं यासां ताः संयोगमूलाः, जीवेन सांसा
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| स्किप्राणिना प्राप्ता अनुजूता फुःखपरंपरा अनिष्टकष्टसंतत्यः, यस्मादेवं तस्मात्कारणात्संयोगसंबंधं स- | कामवायाभिलाषं सर्व भावेन स्वानिप्रायेण व्युत्सृजामि ॥२५॥ एवं व्युत्सृष्टममत्वोऽपि प्रतिक्रांतमू.
लोत्तरगुणोऽपि पुनः किमाचष्टे श्त्याह-मूल० मूलगुणाः प्राणातिपातविरमणादयः, नत्तरगुणाः पिंमविशुध्यादयस्ततो इंदः, ये मूलोत्तरगुणा मया नाराधिता न सम्यक परिपालिताः प्रमादेनाझानादिनाष्टप्रकारेण तदहमनाराधनं सर्व निखशेषं निंदामि, यात्मसादिकं मिथ्याउष्कृतं वच्मि, आ. गमेष्याणामागामिनां मूलोत्तरगुणानां प्रत्याख्यामि. यतोऽतीतस्य निंदा, वर्तमानस्य संवरणं, अनागतस्य प्रत्याख्यानमभाणि, इति अन्यदपि यत्प्रतिक्रामति तदाह-॥ २६ ॥ सत्त. इहपरलोका. दानाकस्मादाजीविकामरणाश्लोकनेदैर्जयानि सप्त, मदा अष्टो, संझाश्चतस्रः, गर्वान त्रीन् , आशातना अर्हदाद्यास्त्रयस्त्रिंशत् , राग द्वेषं च गर्दामि. ॥ २७ ॥ असं असंयमं विराधनास्वभावमेकविधं अझानं मूढतारूपं एकदमेव मिथ्यात्वं विपर्ययरूपं तदप्येकविधं तथा सर्वमेव ममत्वं, केषु ? जी. वेषु पुत्रकलत्रगोऽश्वादिषु, अजीवेषु हिरण्यवस्वादिषु तत्सर्व निंदाम्यात्मसादिकं गर्दामि गुरुसादि| कं, यदनानोगादिना न प्रतिक्रांतमित्यर्थः ॥ २० ॥ न केवलमेतदन्यदप्याह-निंदा० निंदामि |
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
विवि-| निंदनीयमसंयमकरणादि, गर्हामि यच्च मे मम गर्हणीयं, जुगुप्सितं पिंडग्रहणादि, तथा बालोच. | यामि च सर्व निंदनीयं गर्हणीयं, अभ्यंतरां बाह्यामुपधिं ॥ २५ ॥ केन विधिनालोचयामीत्याह
जह यथा बालो जटपन कार्यमकार्य ऋजुकं निर्मायतया प्रांजलतया नणति स्वमातुः कथयति ततथैव तन्यायेनालोचयेत् गुरोः प्रकटयेन्मायां प्रबादनारूपां मृषां चान्यथाकथनरूपां प्रकर्षण मुक्त्वा परित्यज्येति ॥ ३० ॥ यस्य गुरोः सकाशे बालोच्यते तस्य गुणानाह–नाणं० झाने पंचप्रकारे ऽकंपोऽदोन्यः सम्यक् तहेदित्वात , दर्शने चादोन्यः दायोपशमिकः दायिकोपशमिकरूपे कारकरोचकदीपकवेदकरूपे वा निसर्गानिगमरूपे वा इत्यादि तद्भेदप्रजेदवेत्ता, तपसि दादशप्रकारे स्वयंकरणसमर्थः, अन्यकारापणविधिज्ञश्च, चारित्रे च सामायिकलेदोपस्थापनपरिहारविशुधिकसूदासपराययथाख्यातरूपे चतुर्ब पि पुनः पुनरेकैकस्मिन अकंपो दे वैरंप्यचाव्यः, धोरो धैर्यमापादयिता, बागमकुशलः, धादिपदग्रहणादागमश्रुताझाधारणाजीतव्यवहारनिपुणः, प्रतिश्रवतीत्येवं शीलः प्र. तिश्रावी, अप्रतिश्रावी समुद्रवन्नीर इत्यर्थः, रहस्यानामालोचनालोचितानां, एवंविधस्य गुरोः पा. धै बालोचनीयमित्युक्तं ॥ ३१ ॥ कथमप्यालोचयता पुरो वा गुरोर्विरूपमाचरितं स्यात्तदाह-रा.
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | गेण रागेण वा अतिप्रेमवशात द्वेषेण वा प्रमादस्खलितादौ शिवितेन दिष्टेन अकृतझतया गुरु व कृतोपकारगुणानभिज्ञेन च प्रमादेन वा अनाभोगेन वा यत्किमपि मे नवतां विरूपमाचरितं पू.
ज्यानां सतां तत्सर्व दमयामि, तथान्योऽपि मया यः किंचिदिरूपोऽलीकोद्धटनादिर्नवतां भणितस्त. | महं त्रिविधेन मनोवाकायेन दमयामि ॥ ३५ ॥ बालोचितदमितगुरुः दपको नित्यनावनां भाव यन् मरणस्वरूपं चिंतयंश्चाह-तिवि० त्रिविधं नणंति मरणं. बाला व बाला अज्ञाना विरतिसा. धकविवेकविकलत्वात् , असंयता अविरताः सम्यग्दृष्टिपर्यतास्तेषां बालानां, तथा अविरतत्वेन वा लाः, देशविरतत्वेन पंडितास्तेषां बालपंमितानां च, तृतीयं पंडिता बुझतत्वाः संयता श्यर्थः, तेषां मरणं पंडितमरणं, यद् यस्मात्केवलिनोऽनुम्रियते ॥ ३३ ॥ मरणस्वरूपं विज्ञाय समाधिमरणेन मतव्यं, असमाधिमरणेन दोषानाह-जे० ये पुनर्जीवा अष्टौ मदस्थानानि येषां तेऽष्टमदिकाः, प्र. चलिता विषयकषायादिन्निः सन्मार्गात परिव्रष्टा संझा बुध्र्येिषां ते प्रचलितसंझाः प्रगलितसंज्ञा
वा, वंक्यते स्खव्यते आत्मा परो वा ऐहिकपारत्रिकलानस्य येन स वक्रः अथवा वंकः कुटिलः, | वक्रो वंको वा भावो येषां ते वक्रभावाः, यदेवंविधा अत एवाऽसमाधिना चित्तास्वास्थ्यरूपया नि
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| यंते, नहु नैव आराधका नत्तमार्थसाधका भवंति ।। ५१ ॥ यदि च नाराधकास्ततः किमित्याह
मरणे० मरणे विराधिते निदानकरणादिना देवगैतिर्भवति, नश्व फुःप्रापश्च किलेत्याप्तोक्ती, बोधिः सम्यक्त्ववीजं भवति, संसारश्चानंतोऽनंतपुजलपरावर्तपरिव्रमणरूपो नवति, चशब्दान्मरणम प्यनंतं नवति आगमेष्यकाले ॥ ३४ ॥ शिष्य आह-कादे० का देवर्गतिः? का वा अयोधि. र्बोधिदुर्लभता ? केनैव प्रकारेण हेतुना विशेषेणोद्यते व्युह्यते पुनःपुनर्नावेन मध्यसमागतभावदकामेनापि स्वीक्रियते मरणं? अनंतः पारः पर्यतो यस्य कालस्य तमनंतपारं कालं, केन हेतुना संसारे हिंमते जीवः? ॥ ३५ ।। प्रथमप्रश्नोत्तरमाह-कंद० कंदर्पोटट्टहासहसनं कंदर्पकरणशीलाः, कंदर्पाश्च ते देवाश्च कंदर्पदेवाः, ये पुरा यहिधा नवंति ते तद्धेिषु गति, ‘जल्लेसे मरइ तल्लेसे नववऊर' इति वचनात्. इति कंदर्पदेवरूपा र्गतिः, किब्विषं पापं झानाद्याशातनादिकं, | तद्योगाद्देवा अपि किल्विषिकाः, अनियोजनं अनियोगः शत्रूचाटनादिमंत्रप्रयोजनं तद्योगाद्देवा । अपि अन्नियोगाः, यासुरेण चंडकोपेन चरंत्यासुरिकाः, देवा अपि देवरूपा र्गतिः, संमोहयंति | नन्मार्गदर्शनादिना मार्गान्मोदमार्गाद् ह्रसयंति ये ते संमोहाः, संमोहरूपा देवऽर्गतिः, ता एता |
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- देवर्गतयो मरणे विराधितेऽपध्यानादिना नवंति ॥ ३६ ॥ द्वितीयप्रश्नोत्तरमाह-मिबा० मिथ्या | म त्वदर्शनं मिथ्यावं, तत्र रताः, सनिदानाः, कृष्णले श्यामवगाढाः प्राप्ताः, हास्मिन् जगति ये जीवा
नियंते तेषां र्खनो बोधिर्भवेत् ॥ ३७॥ सम्म० सम्यग्दर्शने रक्ता नावितांतःकरणा अनिदाना ४५ निदानवर्जिताः शुक्रोश्यामवगाढाः शेषं पूर्ववत् ॥ ३७ ।। केनानंतपारमाह-जेपुण० ये पुनर्गुरु
प्रत्यनीकाः खिसकाः, त्रिंशन्मोहनीयस्थानवर्तिनो बहुमोहाः, सह सक्लै रेकविंशत्याः सबलस्थानैर्वतत इति सबलाः, कुत्सितं शीलं समाचारो येषां ते कुशीलाः, असमाधिना आर्त रौद्रतया ये मि. यंते तेऽनंतसंसारिणो नवंतीति ॥ ३५ ॥ जिणे० जिनवचनानुरक्तास्तहासितमनसः गुरुवचनं ये कुवैति नावतो हितमिति कृत्वा असबलाः सबलस्थानदूरवर्तिनः, असंक्लिष्टा विशुद्याध्यवसायास्ते प. रित्तसंसारिणः स्तोकसंसारिणो नवंति. 'केणेव वुत मरणं' श्यस्य निर्वचनं गाथाहयेनाहबाल ये वराका जिनवचनं न जानंति ते बालमरणानि शस्त्रग्रहणादीनि बहुशोऽनेकशो मरिहंति मरिष्यंति, तथा बहूनि अकामुकानि निरनिलाषाणि मरणानि, केचिदराका महारोगादिःखपीमि ता अनिबंतो मरिष्यति जिनवचनवाह्याः संतः॥४१॥४२॥ सब० शस्त्रग्रहणं तीर्यादौ मस्तके
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
- | क्रकचदापनं, शिरःसारणादिविषनदाणं, वैराग्याज्ज्वलनप्रवेशः काष्टन्दणं पंचाभितपश्च जलप्रवेशश्च तीर्थे पयसि निमजानं कंठस्नानं वा मात्रमासे, चशब्दादन्यदप्येवंविधं उद्बंधना दिवालमरणं ज्ञातव्यं एतानि बालमरणानि के मरिष्यतीत्याह - प्रणायारत्ति घ्याचारः शास्त्रविहितो व्यवहार४६ | स्तेन नांममुपकरणं याचारनामोपकरणं, न याचारनांडोपकरणं यनाचारनांडोपकरणं तत्सेवितुं शीलं येषां तेऽनाचारभांडसेविनस्ते च परिवाजकादयो मिथ्यादृष्टयः कथं जूतानि ? जन्मानि चमरणानि च जन्ममरणानि तान्यनुवनंति इत्येवंशीलानि जन्ममरणानुबंधीनि बहूनि मरिष्यति ॥ || ४३ ॥ क मरिष्यतीत्याह - उदृ० ऊर्ध्वं भूतलान्नव योजनशताडुपरि समग्रो लोकः, प्रधोऽधोग्रामादौ सर्वपृथिवीषु, तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुद्भूतानि जीवेन बालमरपानि पूर्वोक्तानि यदि चानुवृतानि ततः किं विधेयमित्याह - दंस० गाथा - स चैव दपको विज्ञातबालमरणविपाक चिंतयामास - दर्शनज्ञानसमन्वितः सन्नहं पंमितमरणं विवेकमरणमनुमरिष्ये ॥ ४४ ॥ गुरुः क्षपकस्य दुर्गतिभयं दर्शयन्नुपदेशमाह-नवे हे वत्स विराधितत्रतस्य नहेगजनकं भयानकं उद्वेगकारि किं ? जननं जातिम्रियते मरणं तत्संसारे परिभ्रमनस्ते भविष्यतीत्यध्या
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधि- हारः, तथा पापकारिनरान् कात्याद्रयंतीति नरकास्तेषु वेदना दनभेदनादिका, एतानि संस्मरन् पं.
डितमरणमभ्युद्यतमरणं म्रियस्वेदानीं ॥ ४५ ॥ गुरुणा श्रावितव्रतविराधनाविपाकश्चितयन्नाह-ज | ३० यदि उत्पद्यते सुःखं तो ततो दृष्टव्यः स्वप्नावस्तत्प्राउ वः, न बरं न पुनः कियद् दुःखमेतत् ? पुरापि का मुःखपरंपरा मे मया मदे जात्यादौ यासक्तचेतसा संसारे संसरता परिव्रमता सता न प्राप्तानुभूता ? ।। ४६ ।। संसा० संसारचा वाले नवचक्रे जमता मया सर्वेऽपि पुजलाः समस्तोऽ. पि पुछलास्तिकायो बहुश याहारिता आहारत्वेन गृहीताः परिणामिताश्च तद्रसवेदनेन. तथापि तैः सर्वैराहारैराहारितैरपि नाहं तृप्तिं गतो न संतोषमापन्नः ।। ४ ।। केन दृष्टांतेनाह-तण यथा तृ. णैः काटेरिवामिः, लवणजलो लवणसमुद्रः वा श्वार्थे, नदीसहस्रैः, तथा नायं जीवः शक्यस्तपयितुं तृप्तीकर्तुं कामनोगैः ॥ ४ ॥ तेषु गृस्य दोषानाह-आहार आहारनिमित्तेनाहारेण हेतुना मत्स्यास्तंमुलमत्स्या गति यांति सप्तमी पृथिवीं तमस्तमाभिधानां, अतः कारणात्सचित्तमाहारं मन
सापि प्रार्थयितुं न दमते न सहते ॥ ४ ॥ विझातविषयविपाको भावितगुरूपदेशश्च दपको य. | द्भणति तदाह-पुद्धिं पूर्व प्रथमं चत्तारि विचित्ता इत्यादिक्रमेण कृतपरिकर्मा कृतोत्कृष्टमध्यमज
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टोका
विवि- घन्यहादशवर्षहादशमासदादशपदसंलेखनः अनिदानो निदानरहितः, नहिऊण वितर्का विचार्य
मति तत्कालोत्पन्नां बुधिमुत्तरकालनाविनी सूक्ष्मार्थपर्यालोचिकां पश्चाद् विचारणानंतरं दलितकषायो मर्दितसंपरायः सन सद्यो जटिति मरणं पंडितमरणं प्रतीचाम्यंगीकरोमीत्यर्थः ॥ १०॥ ये प्रस्तावेऽपरिकर्मिता वा अनशनं प्रतिपद्यते तेषामपायमाह-अकं अकांडे प्रस्तावेऽनवसरे ये आराधनां कुर्वति चिरं प्रऋतं नावितकालं परिकर्मित आत्मा यैस्ते चिरन्नाविताः कृतानवसराराधना अ. कृतयोगाराधनाः पुरुषा मरणदेशकाटो मरणसमये पूर्वकृतकर्मपरिभावनातश्च प्राक्तनकर्मविपाकोद. यतः पश्चात्प्रतिपतंति निदानादि कुर्वति ॥ ११॥ गुरूपदेशमाह तम्हा० तस्मात्कारणाचकवे. ध्यं राधावेध्यं सकारण राज्यादिलाभकृते केनापि सुरेंडदत्तकल्पेन राजपुत्रेण साध्यते, एवं त्वयापि चंद्रकवेध्यमिव चंडकवेध्यमनशनं सकारणं स्वर्गापवर्गकलानकृते नदययुक्तेन सावधानेन सा. ध्यमित्यर्थः, तर्हि कथं साध्यते जीवोऽविरहगुणः अमुक्तझानदर्शनचारित्रगुणः कर्तव्य श्यर्थः, मो. दमार्गे ॥ ५॥ बाहिर० बाह्ययोगैर्वाह्यसंबंधैर्गोपकरणादिभिर्विरहितो वियुक्तः, अभ्यंतरध्यानयोगे जिणसाहुगुणकित्तण' श्यादि, अमीणोत्ति आश्रितस्तथा कर्तव्य श्यध्याहारः, यथा तस्मि
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि न देशकाले तस्मिन्नवसरे अमूढसंज्ञः सन् देहं त्यजेत् ॥ ५३ ।। किं नविष्यतीत्याह-हंतूण० ह. | का वा रागद्वेषौ नित्वाष्टकर्मशृंखलां जन्ममरणारहट्ट नित्वा नवाद् वत्स मोदयसे त्वं ॥ २४॥
एवं गुरुन्जिरुपदिष्टे सदापकः किं कुर्वते श्त्याह-एव एवमेतं वा सर्वमुपदेशं जिनदिष्टं श्रः | दधे त्रिविधेन मनोवाक्कायेन, त्रसस्थावरं क्षेमंकरं पारंतीरं निर्वाणमार्गस्य ॥ २५ ॥ नहुए नैव त. स्मिन् देशकाले पर्यंतसमये शिथिलीनवत्सु बंधनेषु शक्यः शकनीयो दादशविधः श्रुतस्कंधः सर्वो. ऽनुचिंतयितुं धणियं इत्यर्थमपि, समर्थचित्तेन ॥ ५६ ॥ एगं० एकस्मिन्नपि यस्मिन् पदे स्थानेऽधीते सति संवेगं मोदानिलाषरूपं वीतरागमार्गे गति नरोऽन्नीदणं तन्मरणं संवेगप्राप्तिरूपं तेन पदेन हेतुना मंतव्यं ॥ २७ ॥ ततः किमित्याह-तम्हा० तस्मात्ततस्तावदेकमपि श्लोकं पंचपरमेष्टिरूपं यः पुमान् मरणकाले श्राराधनोपयुक्तः सन चिंतयति स तं चिंतयन् स्मरनाराधको भवति॥रणा आराधकः किं फलमाह-वाराधनया नुत्तमार्थप्रतिपत्त्या नपयुक्त उद्यतः कालं कृत्वा सुविहितः सुसाधुः सम्यगुत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा तीन भवान गत्वा लभते निर्वाणं ॥ १७ ॥ एवं विज्ञाताराधनफलः कया वासनया सर्व व्युत्सृजतीत्याह-सम० प्रथमं तावदहं श्रमणो महावः |
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बेवि- तांगीकारात कृततपःखेदः, द्वितीयं सर्वत्र समितिगुप्तित्वात संयतोऽस्मि निगृही तेंद्रियः, अतः किं ? | ममैवंविधस्य सतः किं ? प्रतिबंधेनाहारान्निलाषेण वा किं? तत्सर्वमपि व्युत्सृजामि, एतत्समासेन
नणितं ॥ ६० ॥ दपको भावनां नावयन्निदमाह-लई० लब्धं प्राप्तं अलब्धपूर्व अप्राप्तपूर्व पुरा | अस्मिन् भवे परित्रमता मया न कदाचिदेतदाराधनावस्तु अनुजूतमित्यर्थः, किंविशिष्टमित्याहजिनवरमते सिधांते सुष्टु अतिशयेन नाषितं प्रतिपादितं, जिनवचनसुभाषितममृतनृतं, अत एव च गृहीतो लब्धः सुगतिमार्गो मोदमार्गः, नाहमिदानी मरणस्य विनेमीयर्थः ॥ ६१ ॥ धीरे धीरेणापि सुभटेनापि सता मर्तव्यं, कातरेणापि मर्तव्यं, कुशीलेनापि भ्रष्टप्रतिज्ञेनापि मर्तव्यं, द्वान्यामपि प्रकाराभ्यां हु स्फुटं मर्तव्यमेव, तस्माद् वरं खु निश्चयेन धीरत्वेन युक्तमित्यर्थः ॥ ६ ॥ शील शीलयोगात्पुरुषः शीलः, शीलेनाबुप्तसमाचारेण पालितनिजप्रतिज्ञेनापि मर्तव्यं, सुशीले. नापि भ्रष्टप्रतिज्ञेनापि मर्तव्यं, हान्यामपि नेदान्यां मर्तव्यं, खु तस्मादर्थे वरं शीलत्वेन मर्तुमित्य
र्थः ॥ ६३ ॥ इति स्थिरीभूते दपके गुरुः सामान्योपदेशफलबारेण गाथापंचकेनाह-नाण झा. | नस्य विशेषोपयोगरूपस्य, दर्शनस्य सामान्योपयोगस्य, सम्यक्त्वस्य निःशंकिताबष्टप्रकारस्य, चारि
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- त्रस्य समितिगुप्तिन्नेदतोऽष्टदस्य यः साधुः काहि करिष्यत्युपयोगं सावधानत्वं स मुनिः संसारादि
मोदयते ॥ ६४ ॥ चिर० चिरमुषितं ब्रह्मणश्चरणं ब्रह्मचारः, चिरोपितो ब्रह्मचारो येन स चिरोषितब्रह्मचारी प्रस्फोट्य विधूय शेषकं पूर्व दिप्तोछरितं कर्म झानावरणादि यानुपूर्व्या क्रमेणोत्तरोत्तरगुणस्थानाधिरोहणतो विशुधो याति सिलिं धूतक्वेशः ॥ ६५ ॥ निक्क० निःकषायस्य, दांतस्य, शूरस्य मोहमबजये, व्यवसायिन अाराधनापताकालाभाय, संसारपरिभीतस्य प्रत्याख्यानं शुनं नवेत ॥ ६६ ।। एयं० एतदध्ययनरूपं प्रत्याख्यानं यः कोऽप्यन्योऽपि करिष्यति मरणदेशकाले धीरो वि. छान् न मूढा मूर्षिता संझा झानं यस्य सोऽमूढसंज्ञः संपूर्णझानः स गबति उत्तमस्थानं मोदस्थानं ॥ ६ ॥ धीरो० वीरस्तीर्थकृऊरामरणवित धीरो विझानं केवलझानं, झानं सामान्यावबोधरूपं, तान्यां संपन्नः संयुक्तो लोकोद्योतकारो दिशतु करोतु दयं विनाशं सर्वऽरितानां सर्वपापानां सर्व कर्मणामित्यर्थः ॥ ६० ॥ यतोऽस्यापि प्रकीर्णकस्य वीरनद्रः कर्ता श्रूयते. ॥ इत्यातुरप्रत्याख्यानप्रकीर्णकावचूरिः समाप्ता ॥ श्रीरस्तु ॥
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५
अथ भक्तपरिझाप्रकीर्णकावचूरिः प्रारभ्यते-भृम् धातुर्धारणे पोषणे च, अत आत्मनः स्मृ| तये परस्य च अथवा स्वस्य परस्य च पुण्यदमस्य पुष्टये ॥ १॥ आलीना आश्रिताः, काननवत् "| शुभदं सुखदं वा ॥२॥ अद्य आर्येति संबोधनं वा ॥ ४ ॥ ता तस्मात् ॥ ५॥ यत् साझाया
आराधनं सुखसाधकं नवति तस्यां आज्ञायां ॥ ६ ॥ तं ततः तत्प्रसिद्धं वा यद् ज्ञानादीनामाराध. नं, इदं ॥ ७॥ आराधयन्नपि चारित्रं सम्यक् संपूर्ण ॥ ७॥ जिनैः ॥ ए ॥ सत्यायुषि संलेखनादिना कृतायुष्कोपक्रमणस्य सविचार, थायुषः काले पर्याप्यमानेऽकृतसंलेखनस्याविचारं ॥ ११ ॥ विकलानां अकृतसंलेखनानां, भक्तपरिझामरणमद्यकालीनयतियोग्यं ॥ १ ॥ प्रशमसुखे सतृष्णः शोकहासरहितः॥ १३ ॥ निश्चिता मरणावस्था येन, नव्यो योग्यो नक्तपरिझायां, झातसंसारनैर्गुएयः ॥ १४ ॥ परछः पीडितः, दोषग्रहणे सतृष्णः, अर्हति पार्श्वस्थादिकोऽपि, स्वयं दोषैर्दूषितोऽपि 'पासबाईवि दोसदोसिस' इति पारे तु दोषदौःशीव्यकलितोऽपि ॥ १५ ॥ अहो पर्यालोचने
॥ १६ ॥ त्वं तहानशनं ॥ १७ ॥ संवेगो मोदानिलाषः, निर्वेदः संसारे विरक्तिः ॥ २१ ॥ बालव| दालोचयति ॥ ॥ आचार्येण, येनोत्सारकग्रंथवाचना कृता भवति, अंगीकृत्य ॥ १३ ॥
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- दारु० दारुणःखान्येव जलचरास्तेषां निकरण, नीमः, महाव्रतान्यस्माकमुदिपस्व ? ॥२४॥ | का यद्यपि खंडित नपशमितश्चंडको येन, अविराघमहाव्रतः, प्रव्रज्यावतोपस्थापिका व्रतस्मारिकां ॥ | ॥ २५ ॥ राज्ञः सुष्टुकृतामाझ प्रत्यर्पयति ॥ २६ ॥ जो सो० थाकुट्टिदंडेन उपेत्य इत्यर्थः, कृ. तव्रतप्नंगः ॥ २७ ॥ तत्तो० महाव्रतपर्वतन्नारावनमबीर्षस्य ॥ २० ॥ अह० व्रतवान श्रावकः॥२॥ अनि अनिदानः रायु १ गा श्स्था ३ पुरिसो ४ । बहुस्य ५ सुरय ६ अरय ७ सुरातिन्नि ॥ सट्ठो
दरिदगेहे ए । एए न नवनियाणाझं ॥ १॥ ॥ ३१ ।। सोऽपि संस्तारकः प्रव्रज्यां नियमनिरखद्यां प्रतिपद्यते ॥ ३३ ॥ अहसो० असंजातोपस्थापनो यतिः ॥ ३४ ॥ गुरु० अनुमतां ॥ ३५ ॥ आरा० आराधनायां क्रियमाणायां तस्य दपकस्य आत्मनश्च कुशलमवलोकयति, दिव्येन प्रधानेन निमित्तेनांगवेष्टासदृशवस्तुग्रहणदर्शनोपश्रुत्यादिना, अथवा दिव्येन देवतासंबंधिना निमित्तेना देशादिना, इतरथा दोषोऽनशनं ददतः ॥ ३६ ॥ किंचत्तं मे मया उपभुक्तं सत् किं न चत्तं त्यक्तं मलादिरूपेण, अपि तु सर्व त्यक्तं, यतः शुच्यपि परिणामेनाशुचि स्यात्, दृष्टसारो झाततत्वः | सन, नोदनाप्येषाधिकृतश्लोकार्थरूपा क्रियते सीदतः सतः ॥ ३५ ॥ उधर० विरेचनं कार्यः ।।४०॥
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- बाराह० दपकस्य आराधनाप्रत्ययं निरुपसर्गप्रत्ययं च करेमि कानस्सग्गं नस्सासा २५६ ॥ ४ ॥ का पञ्च० तं दपकं ते गुरवः ॥ ४५ ॥ अहवा० स साकारं नवचरिमं करोति ।। ४६ ।। श्रारा कलुषं
पापं तदेव कलः कर्दम तन्निवारणाय यष्टिं ॥ ५५ ॥ कुग्रह एव प्रकर्षण रूढं मूलं यस्य भावयव ॥ ५३ ॥ सुवि० हितचिंतकः ॥ ५५ ॥ नन मोहोऽझानं तेन प्रौढीकृतं शोभनकर्मणामतिशयेन शल्यं, दमय इंडियमृगेंद्रान मुनींसंदोहसंनिंदितान् ॥ १६ ॥ निवा० निर्वाणसुखस्यापायान् , वि. स्तीर्णो नरकादिषु दारुण आसमंतात् पातः पतनं पाको वा स्वविपाको यैः, विषयतृष्णायाः सदा सहायान ॥ १७ ॥ काले मरणेऽप्राप्नुवति श्रामण्ये सावशेषिते ॥ १७ ॥ मिय० स्वतृष्णया हेतुनूतया मृगतृष्णानिस्तोयं मन्यंते, तथैव मिथ्यात्व मूढमनसो जीवाः कुधर्मात् सौख्यानि मन्यते ॥६॥ पाव० तुरमिण्यां नगर्या यझफलपृचकदत्तवत् ॥ ६ ॥ मा० मा कार्षास्वं, यस्मात्कारणात् ॥ ६३ ॥ नावा० भावानुरागरक्तः प्रेमानुरागरक्तः स्वगुणानुरागरक्तः ॥ ६४ ॥ दंस० दर्शनब्रटो यः स व्रष्ट एव, चरणज्रष्टस्तु न परिष्टो नवति, दर्शनमनुप्राप्तस्य पर्यटनं नास्ति संसारे ॥ ६५ ॥ कला० नाघ| ति अमूल्यमित्यर्थः ॥ ६७ ॥ विङा० निवृत्तिर्विद्या पुनरनक्तिमतः किं सेत्स्यति? अपितु न ॥१॥
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- तेसिं० जिनानां, ऊपरे ॥ १३ ॥ बी० शस्य, वासं वृष्टिं, अत्रेण विना ॥ १४ ॥ आरा अनन्यहका दयः, त्वं मा मोदयसि पंचपरमेष्टिनमस्कारं ॥ १६ ॥ नाव० भावेन न कृतं करणं क्रियया येषु ॥
॥ ए ॥ आरा आराधनैव पताका तस्या ग्रहणे नमस्कार एव हस्तः, स्योऽस्खलितः ॥ ७० ॥ वि. सुप्रयुक्ता, पुरुषस्य वशं पिशाचं ॥ २ ॥ जह स्थातुं, बालंबनैः ॥ ४ ॥ तम्हा० नत्थातुका. मः ॥ ५ ॥ खम० खमैर्विशकलितैः श्लोकः, यवो राजर्षिः सुश्रामण्यं प्राप्तः सन् ।। ७ ।। तुंगं मे. रोरपरं नचं नास्ति ॥ ए१॥ प्रात्मकामैः ॥ १३॥ जं किं० सुखमुदारं ॥ ५॥ पाणो० पाणोऽ. पि श्वपाकोऽपि पाडिहेरं देवसान्निध्यं प्राप्तः, एकेनाहिंसागुणेन एकदिनार्जितेन, यथा श्वपाकगृहे. केनापि गोवधः कृतस्तेनालीकेन पूर्व तदिनप्रतिपन्नाहिंसावतः श्वपाको हृदे दिप्तस्तेनाहिंसावत. गुणेन प्रातिहार्य प्राप्तः, ॥ १६ ॥ परि० अभूतोनावनं जूतनिह्नवोऽर्थातरान्निधानं गाँवचनं च । सर्वगत आत्मा १ नास्त्यात्मा २ गामश्वं ब्रूते ३ काणं काणमेवाह, दम्यतां वलिवर्दादय इत्यादि वा परलोकविरुद्धं ४ ॥ ए७ ॥ हासे० स्वजीवहिताय ॥ ॥ वि माता व ॥ एए ॥ होन० शिखावान भागवतादिः ॥ १०० । अलि सकृदपि ॥१॥ मा कुण किलिं वंशशलाकादिकं ल.
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | घु दारु ॥२॥ चोरि० किढिडे किरिस्त हे नत्सवदिने राझो लब्धप्रसादा गोष्टी, चौरास्तन्मध्ये,
| पूर्व गृहीतादत्तादाननियमपुरुषवर्ज सर्व प्रविष्टास्तद्गृहं, तैर्मुषितं, तया तु तैरझातया ते पादेषु म
यूरपिचेन चित्रिताश्चिह्निताः, प्रगे तया राझो निवेदिते झाता दंमिताश्च, तरस्तु पूजितः ॥ ६ ॥ रका दोषप्रचुरं ॥ ७ ॥ जाव आवहति धारयति ॥ ७ ॥ र३० काम० काममर्पण दष्टा इति संबंधः, युगेन, संकटपो मनसा संकल्पनं, विषयाः शब्दादय एव विलं, मदा एव मुखानि यस्य तेन, याज्यत्वेन लौव निर्मोकः सर्पकंचुको यस्य, सर्पोऽहंकारविशेषः, विनश्यति, उस्सहमावहतीति उस्सहं, तच्च तद्विषं च नोगैकाग्रतारूपं तेन ॥ ५ ॥ १० ॥ लब लबको नीषणो नरकः, अथवा षष्ट्यां पृथिव्यां तृतीयप्रस्तटे लबकाख्यो नरकावासः, कामेन स्त्रीणामपि तत्र गमनादिति स प्रदर्शितः, नव्यसनं ॥ ११ ॥
कामा० मगधासु गोबरग्रामे गौशंखी कौटिविकः, तेनासन्नभमग्रामे बहिरपत्यं दृष्ट्वाऽपुत्रत्वाद्गृहीतं वर्धितं च, तन्माता चंपायां चौरैर्विक्रीता वेश्या जाता, स तत्र यौवने तां गबन् गोवत्सरू| पदेवीसंकेतेन मातरं झात्वा पृष्ट्वा विमोच्य प्राणायामां दीदा जग्राह, स वैश्यायनर्षिः कूर्मग्रामे
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका
विवि | आतापयन् यूकाशय्यातर इति गोशालेनोक्तस्तेजोलेश्यां मुक्तवान्, स्वामी च तस्य रक्षार्थ शीतले. श्यां, ध्यातापनापरच स नखकुल्माषपिंकी उष्णोदकैकचुबुकात परमास्या तेजोलेश्येति सिद्धार्थ देवात् श्रुत्वा गोशालः श्रावस्त्यां कुंनकारशालायां तां साधितवान् व्यष्टांगनिमित्तं शिक्षितवांश्च य५१ जिनो जिनप्रलापी प्रमति निजमातृसुरते रतिरासक्तिस्तव रक्तः || १३ || पडि० प्रतिप्रेर्य कामकलहं, प्रतिबंधं स्वभावं पश्यन् || १४ || महि० विषयांधाः ॥ १५ ॥ नीयं ० नीचपुरुषगानिः, सुस्तनीभिः, प्रेक्षणीयमंदगतिनिः, स्थैर्यादिगुणोपेता अपि निद्यतेऽधरीक्रियते, नदीपक्षे तु नीचै भिः सुजल जलधाराभिः क्वचनात्यकुलं क्वचन च स्तिमितं वहतीनिः, गिरिवरेषु गिरिवरा विंध्याचलादयः || १६ || सु० जितासु परिचितासु, गारुडिकानां सर्पिएयः प्रियाः स्युः ॥ १७ ॥ वीसं० व्यतिविश्वसंतमपि कृतविप्रियं प्रियं पतिं ॥ १८ ॥ रम ० स्त्रीणां दर्शनमेव सुंदरं नवति, न तूपभो ग इति मालत्योपमानं, सौभाग्याद्यैः सूत्रैव मालतीजातिः ।। १५ ।। किंतु दर्शन सौंदर्यजनितमोदानां वयस्य कंठे प्रक्षेपार्हा कणवीरादिमाला वध्यमालास्तासामिव ' वऊमाला एव ' पाठे तु वज्रमालाः पुरुषरादासास्तेषामिव स्त्रीणामालिंगनं व्यचिराद्विनाशं ददाति, पन्ये त्वेवं व्याख्यांति, प्रा.
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वधि- लिंगनं मदिरावत् यथा वज्रमाला दीपोत्पन्नानां पुरुषाणां मदिरा विनाशं ददाति, तथा स्त्रीणामालिं.
गनं धर्मकारिणां पुरुषाणां चारित्रनाशं करोति ॥ २० ॥ रम० स्त्रीणां दर्शनमेव सुंदरं भवति, त. संगमसुखेनालब्धेन, लब्धे तु तत्र स्वकायश्रमग्लानिवलहान्यादय एवावशिष्यते नत्वन्यत् ॥२१॥ साके० दिप्तो नद्यां व्यूढश्च देव्येति, क्रमेण संबंधः ॥ १२॥ सोय० शोकस्य सरिनदी, वैरोचनोऽमिः ॥ २३ ॥ अमु० सम्यग् अज्ञातस्वमनोनिग्रहविधानः, दृष्टिविक्षेपे ॥ २४ ॥ घण० मेघमालाः, यथाऽलको रोगाघातः श्वा, तदंशविषं वर्धयंति अतिशयेनोन्नताः सत्यः, तथा स्त्रियोऽपि दृष्टा मो. हविषं वर्धयंति दूरमतिशयेनोन्नतीभवत्यः ॥२५॥ महि० यत् यस्मात् अल्पसारस्याल्पसत्वस्य, अ. मेः संसर्गेण मदनमिव मनो विलीयते ॥ १७॥ ज० कोशाभवनोषित ऋषिः ॥ २० ॥ सिंगा अमंति ॥ २५ ॥ विस० कल० कर्दमः, विलासा नेत्रजा विकाराः, बिबोका गर्वादिष्टेऽप्यवझा, त एव जलचरास्तैराकीर्ण, मद्य एव मकरा यत्र ॥ ३० ॥ अप्निंग मिबत्तं वेयतियं । हासाश्कयं तु नायवं ॥ कोहाईण चनकं । चनहस अभंतरा गंथा ॥ १॥ खित्तवत्थुधणधन्न । उपयाशं संग| हो । ॥ ३१ ॥ संग० मूर्गमित्ति पारे श्वां अपरिमाणां ॥ ३२ ॥ संगो संगः परिग्रहो महाभ
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए
विवि- यनिमित्तत्वात् महाभयं, बाधितः कुंचिकेन मुनिपतिमुनिः ॥ ३३ ॥ सब परिग्रहचिंता संतोषाना
वेन, मुक्तिनिर्लोन्नता तस्याः सुखं तत्सौख्यं ॥ ३४ ॥ निस्स निःशव्यस्य मुनेः, संपूर्णा अतिचा. खणरहिता गुणा येषां महाव्रतानि ॥ ३० ॥ अह० रागगर्न १ शेषगर्न २ मोहोऽझानं तर्भ ३ ॥ ३६॥ रागे कृष्णजीवो दृष्टांतः ॥ ३७ ।। इंदि० सुशीलगुणा मूलोत्तरगुणास्त एव पेहुणानि पि. बगनि तैविहीनाः ॥ ४१ ॥ न० स्वकः स्वकीयः ॥ ४२ ॥ महिः स्वकदेहपरिश्रममेव सौख्यं ॥३।। सु० कदव्यां ॥ ४४ ॥ सोए प्रोषितस्य भिया कुरूपपुष्पसालगीतासक्ता राझी दृष्ट्वा गंधाट्टमारिकलंकादिकारी, गंधप्रियो विमातृगंधैर्मृतः, नृमांसाशी ॥ ४५ ॥ फासिं० अमात्यैर्वहिःकृतः, वसंतपुरे जितशत्रुः सुकुमारिकारक्तोऽमात्यैरटव्यां मुक्तः सन्नार्यः, तत्र तस्य रुधिरं मांसं च दत्तं, पंगुकृते तया राजा गंगायां वाहितः. बाहुन्यां शोणितं पीत-मुरुमांसं च नदितं ॥ गंगायां वाहितो नर्ता । साधु साधु पतिव्रते ॥१॥॥ ४६॥ विस० रत्नदीपदेवीस्थानप्राप्तजिनपालितजिनरक्षितवत् , देवी, दीवसंमागय नान । यह अलं व भणियं व ॥ श्युत्तरार्धपागंतरं वा ॥ 5 ॥ ३ विषयेषु निरपेक्षेण ॥ ४ ॥ ता धीर० नत्खातक्रोधादिः प्रतिपदः सन् गृहाण ॥ ५० ॥ कोहो कलीन |
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| संग्रामान कंदलानित्यर्थः ॥ ११ ॥ ना. नवरूपपंकतरणे यष्टिं ॥ ५५ ॥ नाबुकी. शिवया सापका त्यया ॥ ६० ॥ मुचि चित्रकूटपर्वते सिघार्थो, मोदो दयितोऽनीष्टो यस्य स तथा ॥ ६१ ॥ गुठे " सुबंधुनामात्येन ॥ ६॥ श्य. योगिनामीश्वरो जिनो वीरस्तस्य सुनणितानुसारेण, वीरनद्रगणि| भक्तपरिज्ञाप्रकरणकर्ता च. श्णमो श्मां ॥ ११ ॥ इति नक्तपरिझावचूरिः समाप्ता ॥
॥ अथ संस्तारकप्रकीर्णकावचूरिः प्रारभ्यते । एष संस्तारकः किलाराधना चारित्रस्याराधनं, एष मनोरथो वांछा सुविहितानां, एष किल प. श्चिमांते सुविहितानां पताकाहरणं यथा मझानां पताकाहरणं नवति ॥२॥ यथा ऋतिग्रहणं न. कानां तापसविशेषाणां नत्मवकरणं नवति, अथवा न्यक्कृतानां पुंसां पराजूतानां विभूतिलाभः प्र. मोदाय भवति, यथा मलानां पताकाहरणं उत्सवाय तथा सुविहितानां शोननानुष्टानानां संस्तारक
नत्सवाय भवति, यथा पुरुषसिंहानां चक्रवादीनां मध्ये अर्हन पुरुषवरपुंडरीकः, महिलानां मध्ये | जिनमातरः ॥ ५॥ सर्वसौख्यानां मध्ये सिघिसौख्यं प्रधानं ॥ ६ ॥ यथा धर्माणां मध्ये हिंसा, ज
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| नपदवचनानां मध्ये साधुवचनानि, श्रुतीनां श्रूयमाणत्वेन शास्त्राणां मध्ये जिनवचनं, जलादिशु. टीका ... छीनां मध्ये सम्यक्त्वशुधिः प्रधान तथा संस्तारकः ।। ७ ।। उत्तरगाथातः पंमितमरणमत्राभिसंबं.
ध्यते, पंडितमरणं कल्याणं अन्युदयश्च, तयोर्हेतुत्वेन देवानामपि पंडितमरणं त्रिभुवनेऽपि लभं ॥ ॥ मल्लो० मा जित्वा पताकां लानते तथा कर्मजयेन सिधिलब्धा ।। ७ ॥ ध्यानानां मध्ये परमं प्रकृष्टं शुक्लभ्यानं, निर्वाणानां सुमरणानां मध्ये परिनिर्वाणं मोदः, अथवा सर्वथा कषायाग्न्यु. पशमात् परिनिर्वाणं यथाख्यातचारित्रं यथा मोदाकारणं तथा पंडितमरणं क्रमेण मुक्तिहेतुर्नणितं ।। ॥ १०॥ श्रास्तां संस्तारकः सर्वोत्तमसर्वलाभानां श्रामण्यमेव यशानं मन्यते, यथा सर्वस्तीर्थकरः किंवृतः परमझानः परममितिश्चेति. अथवा येन श्रामण्येन तीर्थकृत्वं केवलझानं मुक्तिर्वा प्राप्यते
इति ॥ ११ ॥ परलोकहिते रतानां विष्टमिथ्यात्वादिकर्मणां मोदतरोर्मूलमिव मूलं सम्यक्त्वं, तथा संयमो देशसंयमो, वाशब्दात् सम्यग् झानं च, एष महान् लानः, परं तयपि सर्वोत्तमलानानां श्रामण्यमेव विशिष्टं लाभ विवेकिनो मन्यते ॥ १२॥ संयम एव पागंतरे तु संयमोपाय एव झानादिमुक्तिकारणमध्ये तथा प्रधानं मूलं कारणं सतोरपि ज्ञानदर्शनयोस्तत्सनाव एव मुक्तिनावात्, ।
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३
बवि- शति तिसृभिर्गाथान्निः श्रामण्यस्य प्राधान्यमुक्तं, किमुत संस्तारकस्येति नावः ॥ १३ ॥ सर्वतीर्थानां | कालीकिकानां मागधवरदामप्रभासादीनां, लोकोत्तराणां अष्टापदादीनां मध्ये च तीर्थकरप्रकाशितं ती.
थै श्रीसंघप्रवचनलदाणं प्रधान, अन्याभिषेकाणां मध्ये देवताकृतो जन्मानिषेको यथा प्रधानस्तथा | संस्तारकः सुविहितानां ॥ १४ ॥ श्वेतचामरप्रभृतिमंगलानि तेषां मध्ये संस्तारकोऽधिकं मंगलं ॥ ॥ १५ ॥ तपोऽमौ कर्मकाष्टदहके, व्रतेषु नवकर्मावहेतुषु शूराश्चारित्रिण श्यर्थः, जिनवराणां स. म्यग्झानमेव या सामस्त्येन विशुद्धं नवांतरानुयायित्वात् , प्रधानं पथ्यदनं येषां ते एवं विधाः स्युः. ते सुखेन संस्तारकगजेंद्रमारूढा निर्वहंति, अारोहका अपि शूरादीनां हि शूरा बुधिनीतिझाः सशंबलाश्च नवंति ॥ १६ ॥ अयं संस्तारकः परमार्थो मोदहेतुत्वेन, तथा परं प्रकृष्टं अतुलमनुष्टानं तथा स्थविरादीनां प्रधान एष कल्पः परमेत्यादि प्राग्वत् ॥ १७ ॥ ____तस्मात्कारणात् एतत्त्वया लब्धं जिनवचनामृतविऋषितदेहं धर्मरत्ननिर्मिता वसुवृष्टिः ॥ १७ ॥ प्रवचनकुशलानां साधूनां सुष्टु वा धीरं धैर्य कृतं त्वया संस्तारकं कुर्वता ॥ १५ ॥ ज्ञानतेजःसंयुक्ता, चारित्रेण शुद्धं शीलं स्वन्नावो यस्याः, अतिचाररूपत्रासादिदोषान्नावात् ॥ १० ॥ हे सुविहित ।
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| तैर्जीवलोकसारं झानादिरत्नाभरणं कृतमात्मनो नवति ।। २१ ॥ तत्तीर्थ ॥ १५ ॥ पूर्व स्नाता इत्यु.
तं, किं भणंतस्ते तत्र स्नाता इत्याह-आस० श्राश्रवाणामिप्रियाणां समाधानहेतुषु प्रवृत्तिः अहितेभ्यो निवृत्तिश्च संवरः समित्यादिः निर्जरातपः त्रयोऽर्थाः समाहिताः यत्र संस्तारके तं व्यर्थः प्रा. कृतेन तीत्थं इति नणंतः शीलवतान्येव बहानि एतत्तीर्थस्य सोपानानि यैः ॥५३॥ साधवः ॥२४॥ त्रिभुवनराज्यं तीर्थकृत्त्वं केवलझानं मुक्तिर्वा तस्य हेतुर्यः समाधिस्तं प्राप्नोसि, सिघांतकल्पे अतुलं राज्यानिषेकं संस्तारकलदाणं विपुलफलं लोके विशेषेण हरंति याददति ॥ २५॥ अनिनंदति थाहादं करोति मम हृदयं, नवद्भिर्मोदस्य साधनोपायो लब्धः, परमार्थो ज्ञानादिविस्तार्यते यत्र ।। | ॥ २६ ॥ संस्तारकगतं साधु पूर्वानुन्ताराधनासंस्तारक्गुणान वा चिंतयंतो देवा अपि आसनशय. | नानि मुंचंति ॥ २७ ॥ संस्तारकगतः साधुश्चंद्र श्व प्रेक्षणीयो नवति, सूर्य श्व तपस्तेजसा दीप्तिमान, हिम महाहिमवत् स्थैर्येण विख्यातः ॥ २ ॥ गुप्त्यादियुतः श्रमणः समाहितमना दर्शनझाने एकाग्रचित्तः, तस्यैव संस्तारकः प्रमाणं ॥ २७ ॥ किमिति संस्तारकगतः साधुर्विशेषेण वर्य ते, यतः पर्वतानां मेरुरित्यादि, तथा शोभनानुष्टानानां मध्ये संस्तारकः ॥ ३० ॥ भण वद कीदृश
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चवि-| स्य यतेः संस्तारको नणितः, कीदृशे वावष्टन्यतेऽवष्टंभितस्य करणो येनं क्रियमाणेनाविशेषतो जी. | जोक वः स्थिरीक्रियते पर्यताराधनायां, एतत्तावद् ज्ञातुमिबामि ॥ ३१ ॥ पात्रभृतो योग्य आलोचनायाः
॥ ३४ ॥ प्राकृतत्वात् श्रात्तचरित्रः, अथवा अायो लानस्तदुतं निरतिचारतया चारित्रं यस्य स, य. दा यात्मनि चारित्रं यस्य स ायचारित्रः आत्मचास्त्रिो वा दृढचारित्रो जीव श्यर्थः ।। ३६ ॥ त्रिदंमा मनोवचनकायास्तेषां मोचकः प्रथितकोतिः ॥ ३० ॥ षट्कायानप्रति विरतः ॥ ४१ ॥ जढः त्यक्तः अष्टविधकर्मदपणहेतुः संस्तारकः, उत्तमार्थे उद्यतस्य मर्दितकषायस्य हावन्नावादिविकाररहितस्य लानः कर्मदपणादिः ॥ ४४ ॥ दपकस्य ॥ ४५ ॥ प्रथमे क इदानीं तस्य एकदिनार्जितलानस्य अनय॑स्य सतोऽर्घ कर्तुं शक्तः ॥ ४६॥ यः संख्यातनवस्थितिरसंख्यातायुषो हि चारित्रप्रतिपतिर्न नवति स साधुपदं प्रतिपन्नः सन्ननुसमयं कर्म दपयन तस्मिन्नेव नवे प्रायः सर्व कर्म रूपयति, तस्मिंस्तु पर्यंताराधनासमये साधुर्युक्तो विशेषेणोक्तः तस्यामवस्थायां विशेषतः कर्मदपणात् ॥४॥
लाभमुक्त्वा सौख्यमाह-तण० गतोऽपि निर्लोभं चासौख्यं ॥ ४ ॥ निप्पुरिस० निःपुरुषे पुरुषर| हिते नाटके केऽपि तथा तेन प्रकारेण सहस्रविस्तारे ‘सहबत्ति' पाठे तु स्वहस्तविस्तारे देवा
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| हि वैक्रियलच्या स्वहस्तांन्यां पात्राणिनिःकर्ण्य द्वात्रिंशन्नेदं नाटकं विस्तारयंति, इति स्वहस्तविस्तारे
तादृशी न रतिः, या जिनवचने विशाले रतिर्हतुः सहस्रव्याप्तेऽथवा पुरुषरहिते नाटके सा न रतिस्तथा यथा स्वहस्तप्रमाणे संस्तारके रतिः, जिनवचने परिनाव्यमाने मतीति शेषः ॥ ४ ॥ जं रा. ग० यत्सुखं रागद्देषमतिकं यच्च विषयसुखं अनुन्नवति चक्रवर्ती एतहीतरागस्य न भवति, किं तर्हि तत्सुखाबहुतरं सुखं वीतरागस्य तत्सुखस्य विषयादिविरक्तत्वेनोपशमात्मकत्वात् ॥ १०॥ मामाहोह. मा नवत वर्षगणकाः स्तोकेनापि कालेन अप्रमादिनः साधका नवंति पुंडरिकादिवत्, बहवो गब. वासे विशेषेण चिरकालं सुखिता अपि प्रमादपरतंत्रतया जन्ममरणं संसरंतो जीवाः तिपाठे तु अ. त्यतिशयेन खुत्ताः संसारसागरे मनाः, श्यर्थः ॥ ११ ॥ पावि० पश्चादपि ते प्रयता नद्यताः सं. तः, पया वा पाठे तु प्रतापात् स्वदोषचिंतनोपतापात् ॥ ५५ ॥ कीदृशेऽवकाशे संस्तारक इति प्रश्नस्य निर्वचनमाह-नविकार० नैव कारणं तृणमयः संस्तारको नापि प्रासुकभूमिः, आत्मैव संस्तारो विशुझे चारित्रे भवति ॥ २३ ॥ निचंपिक नित्यमपि तस्य भावोद्यतस्याप्रमादिनो यत्र वा क्षेत्रे य. दा वा काले यत्र कापि संस्तारको नवति यथा जिनप्रवचने आख्यातः प्ररूपितो यथाख्यातो यथो.
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| क्तकारी, अहस्काया पाठे तु यथा जिनप्रवचनं तथैवाख्याता प्ररूपको यथोक्तवादी विहारेऽभ्युचि |
तो द्रव्यतः संलेखनाकरणेन, भावतः कषायपरिहारेण बुहोरूदः ॥ १४ ॥ वासा० वर्षाकालेऽनेक| धा तपांसि कृत्वा हेमंते संस्तारकमारोहंति, सर्वसत्वेन सर्ववीर्येण युक्तः ॥ १५ ॥ अथावष्टंननप्रश्न| निर्वचनमाह-वासी० सोगंग० नत्तरमथुरातो वणिक्सुतो दक्षिणमथुरां गतः, वणिग्भगिनी अ. र्णिका, मार्गे पुत्रो जातः, प्रव्रजितो वृछत्वे पुष्पभऽमतेन पोतनपुरं गतः, पुष्पकेतुर्नृपः, पुष्पव तीजी पुष्पचूलः पुष्पचूला च स्निग्धौ, मात्रा प्रबोधिता निक्षे वृष्टौ निदानीता, गंगायां येन येन पार्श्वन नावं विगलति तद् तद् ब्रुडति, मध्ये स्थितः, सर्वे ब्रुमंति, नाविएहिं पाणीए बुढो, नाण मुप्पन्नं, देवेहिं महिमा कया, पयागतिवं जायं लोए ॥ १६ ॥ ५७ ॥ पंच० पंच सनिम्मम० कुं. नकारेत्ति एकारोऽलादणिकः. कुंभकार कडान्निधाने, एगृणत्ति एकेन विराधितत्वात, सावजीए णयरीए जियसत्तुराया, खंदगो कुमारो, पुरंदरजसा भरणी, कुंभकारनगरे दंमकिना राझा परिणीता, तन्मंत्री पालको धिग्जातिः श्रावस्त्यामागतः, खंदगकुमारेण वादे स निर्जितः, तेन साध| वो यंत्रघाणके दिपवा पिष्टाः, ते सर्वे सिखाश्चेति खंदककुमारं विना ॥ २७ ॥ दंत्ति जिणव० सु.
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- रग्गीन० सुरैः सवर्णितसयंगीतो इति पाठे तु सर्वांगीणो विकः, मथुरायां नगर्या यवनो नाम राहो जा, तेन राज्ञा यमुनाचक्रनगरस्योद्याने कायोत्सर्गस्थो दंडनामा विख्यातयशा यतिवृष्टः, तेन पा. | पिना बाणैर्हतो मृतोतकृत्केवली जातः, देवाः समागताः, शक्रेण भापितो यदि प्रव्रज्यां गृह्णासि त.
दा मुंचे, नान्यथा, प्रपद्य यवन एवमन्निग्रहं ललौ, यावदेनं उषिघातं स्मरिष्ये तावन्न नोदयेऽर्धभुक्तमपि त्यध्ये प्रति स यवनो न सदा भुक्तः ॥ ६१ ॥ ६ ॥ आसीसु० ॥ धीधणि गया श्व बु. जुदितया दामया वधधीबुधिस्तया धणियमत्यर्थ बहकदः, साकेतपुरे कीर्तिधरनृपः सहदेवी राझी, तयोः पुत्रः सुकोशलः, पितृन्यां निष्कासितः स प्रव्रजितः, मासदपणपारणे मातृव्याच्या भदितः ॥ ६३ ॥ ॥ ६४ ॥ नो० रयणी रजन्यास्तिसृन्निः प्रहरैरिति शेषः, नब्बुंकी शिवा, नऊयिन्यां सुहस्तितो नलिनीगुटमं श्रुत्वा सुभद्राश्रेष्टिनीसुतोऽवंतिसुकुमालो मातृनार्याननुमतावपि प्रव्रज्य मसाणे भत्तं पञ्चकिऊण नि, लोहियगंधेण सावचा शिवा यागया, पढमे जन्नुगाणि, बीए ऊ. रू, तश्ए पोर्टे, कालगन, पुष्फाश्वुठी सवाथी न पवश्या, गुषिणी एगा नियत्ता, तत्पुत्रकारितं देवकुलं महाकालं ॥ ६५ ॥ ६६ ॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जब रोहा० एयं० याति विलगति च जलो रजोमात्रं मलः कठिनीनृतः पंको मल एव खे. धोका देना नृतः, आणि संग्रामं ईरयति दपयति जयतीति यावत् पूर्वावस्थायां सुनरैः सह श्रामण्ये तु
कर्मनिर्देवैर्गीतः, कात्तिकार्यनामा शखणसन्निवेशे जातः, रोहीहडे पूर्व विरान दत्रियेण, शक्त्या हतः ॥ ६७ ॥ ॥ ६७ ॥ ॥ ६॥ पामलि. कोल्ब अह पामलिपुत्रपुरे चंद्रगुप्तपुत्रस्य बिंदुसारस्य मंत्री सुबंधुः, तस्य सुहृद् धर्मसिंहः, चंद्रगुप्तप्रदत्तलक्ष्मीः सन् चंद्रश्री प्रस्तावात्तामेव परित्यज्य कोनयरे प्राप्तः सन अभ्युद्यतो मरणाय गृहपृष्टमकार्षात् मृतकलेवरमध्यस्थितः ॥ ७० ॥ ॥ ३१ ॥॥ पाम० अणु० पामलीपुरेऽनशनं प्रतिपद्य तत्रैव गोष्टे निवणोत्ति करीषसंस्तारके सुप्तः शत्रुजयापरा. निधसुबंधुरमात्यः ॥ १३ ॥ १४ ॥ काय० अहिं० नामे० चंडवेगः पूर्वापराधितः कोऽपि मंत्री वा. न्यः तयं तत्कं देहं ॥ ७५ ॥ १६ ॥ १७ ॥ कोसं० जल० कौशांब्यां हात्रिंशललितगोष्टिकपुरुषाः श्रुतरहस्याः श्रुतरहस्यविदो नदीतीरे पृथुकाष्टशय्यासु पादपोपगमनं प्रपन्ना अकालागतनदीपूरेण प्लाविताः समुद्रमध्ये दिप्ताश्च ॥ ७० ॥ ५ ॥ श्रासी० तब तस्सा० अह रिष्टनामामायः गणि| पि. बहुश्रुतो बहुपरिवारश्च पेयालं रहस्यं सुविहितानां उपाश्रयेऽमिं दत्वा गतः ॥ ७० ॥ १ ॥ |
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- ॥ २॥ ३ ॥ कुरु० फालिः कफगदिः फलं वा, हस्तिनागपुरे कुरुदत्तो नाम श्भ्यपुत्रः स्थविरा
पां समीपे प्रवजितो बहुश्रुतो जातः, कदाचिदेकलविहारप्रतिमां प्रतिपन्नः पत्तनस्य नगरस्यादूरसा"| मंते पश्चिमां पौरुषी स्थितः, तत्रैव चत्वरे गोधनं हत्वा स्तेनाः समागताः, पश्चाशोधनस्वामिन आ
गताः, सौ पंथानौ, तैः सम्यगजानानैमुनिः पृष्टः कतरेण मार्गेण नीतं गोधनं ? मुनिन ब्रूते, तैः क्रुस्तिस्य शीर्षे मृत्तिकया पालिं बंधयित्वा चितांगाराः शीर्ष दिप्ताः ॥ ४ ॥ श्रामीग० आसी.
जसुकुमालान्निधान न्यपुत्रः, सोऽपि कुरुदत्तवत् , नवरमस्य शरीरं बार्डचर्मणा वेष्टितं, कील. कानाहत्य जटितं ॥ ५ ॥ यासीविण मुंगुलिकानिः पिपीलिकान्निश्चालनीवत् कृतः ॥ ६ ॥ मं. ख० मंखलिशब्देन गोशालको ज्ञेयः पुत्रशब्दलोपात् , शिष्यो नगवतः सर्वानुभूतिसुनदंत्रनामा: नौ तेजोलेश्यया नपगतौ समीपागतौ दग्धौ ॥ ७ ॥ परि० झपरिझया जानाति, प्रत्याख्यानपरि झ्या परिहरति सर्वाहारं, चतुर्णामप्याहाराणां भणनेन सागारमनशनं ॥ ॥ अह० अथवा त्रिविधाहारं प्रत्याख्यानाय पानकाहारमाहारयति समाधिहेतुं, ततः पश्चात्पानकमपि व्युत्सृजति ॥ण|| | अथ कृतांजलिः सन् नपति-'खामेमि' दमयामि सर्वसंघं मनोवचनकायैः पूर्वोक्तापराधान् ।।
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि- ॥ ५० ॥ सवे स्पष्टा ॥ ए१ ॥ गुरवः दपकमेवमनुशासंति-धीर० पर अन्यैर्दुरनुचरं ॥ ए॥ | धोका नरय० गाथाचतुष्कं स्पष्टं ॥ ए६ ॥ सुवि हे सुविहित अनंतकायमध्ये आगतगतेन जन्ममरणा| न्यनंतानि अनंतकृत्वोऽनंतवारान् ॥ एy ॥ जन्ममरणरूपातंकहेतुं बिंद ममत्वं ममेति बुद्धिं शरीरात् ।। ए ॥ अन्नं गाथा ३ स्पष्टाः ॥ १.१ ॥ विशेषतः पुनः दपकः दामणान्याहू-नगाहा: रो जगदाधारः संघः सर्वोऽपि मम निखशेष अनिष्टं दमतु, अहमपि शुधः दमयामि गुणसमूहयु. क्तस्य संघस्य ॥ १० ॥ प्रायः परस्स सबस्सजी० श्य० श्यनेन पूर्वोक्तप्रकारेण दामितातिंचारः॥ ६ ॥ जंबा० यदशुभं कर्म असंख्येयाभिर्भवलदकोटीनिर्बकं तदेकसमयेन विधुनोति स्फेटयति ॥ ७॥ श्य० इत्येवं यथोक्तं तथा विहारिणः साधोविघ्नकारिणी वेदना समुत्तिष्टति, तस्या.वि. धापनार्थ निर्यामकाः सूरयोऽनुशास्तिं ददति ॥ ॥ जय० आरोपित अात्मनि आराधनाविस्तरो
यैः, अप० कृतपादपोपगमाः, गिरिप्राग्भारं, द्वितीयाऽम् लोपः ।। ए || विश्:भृतौ संतोषेऽत्यर्थ व| छकदाः प्रगुणतया अनु० प्रधानविहारिणः प्रागुक्ताः श्वापदंष्ट्रागता अपि साधयंति नत्तमार्थ सु. | कोशलादयः ॥ १०॥ किंपु विशेषोपसर्गरहितत्वेन तद्भावे वा सिधांतश्रुत्या च संगतं आर्तरौद्रः ।
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि | रहितं मनो येषां तैः किं न निस्तीर्यते ? अपि तु निस्तीर्यत एव ॥ ११ ॥ जच्चू त्यक्तदेहग्रहाः || १२ || पोरा० पुरातन्यो रोगजराद्या वेदनाः प्रत्युत्पन्नाः क्षुत्पिपासादिकाः, कर्मैव कलंकमशुनवटीका स्तुतस्य वल्ली संतानं, पन्योऽपि हस्त्यारूढोऽक्केशेनैव वल्ली स्त्रोटयति ॥ १३ ॥ जं ग्र० उच्च्वास१९ मात्रेण कालेनेति गम्यते ॥ १४ ॥ ० अष्टविधकर्ममूलं पापं यदर्जितं ॥ १५ ॥ एवं एवं मृत्वा धीराः संस्तारके गुरोर्गुणैर्गरिष्टे गुखो धीरा इत्यस्य विशेषणं वा तृतीयजवेन तेनैव जवेन वा सियेयुः दीपकर्मरजसः || १६ | गुत्ती ० संघो० संघो मुकुट श्व मुकुटः किंनुतः ? संयमतपोनि यमा एव यत्कनकं तेन कृत इति विशेषणं लुप्तविभक्तिकं साम्याप्तं सामायिकं चास्त्रिमित्यर्थः, तदादिरूपैस्त्रिभी रत्नैः प्रत्योपितैः परिकर्मि तैर्महर्षः, प्रत्योपितशब्दस्य परनिपातः प्राकृतत्वेन, मुकुटो हि ज्वरविषापहारादिमणिसंपर्कानुणाढ्यः कनककृत शिखरत्रयोऽपि रत्नवयालंकृतश्च नवति श्रीसंघः, केषां मुकुटो जवतीत्याह - द्राणामपि देवानां क ? सदेवेति लोकमध्ये देवमनुजसुरेषु सत्स्वपीति नावः किंनूतः ? उर्लनतपस्ताप विशुद्धः कर्ममलापनयनात् ननु संघस्य मुकुटमालतास्तु, महामुकुटत्वं नितरां विशुत्वं च पुनः सुवर्णादिघटित मुकुटस्यैवेत्याशंक्याह - सुवि० स संघ एव सुवि
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवि-| शुको महामुकुटो न तु सुवर्णादिमुकुटस्तस्याभिमानानुरागादिवृधिहेतुत्वेन कर्ममलोपचयकारित्वाबोका त्, उल्लहतरो विसुद्यो-विसुठो तो महामुन्डोत्ति पाठांतरे त्वेवं व्याख्या-संघमुकुटः सेंडाणा
मपि देवानां लनतरः, क सदेवेति प्राग्वत्, विशुधः कर्ममलापगमनात् . ततः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतोऽविशुध एवाभिमानादिहेतुत्वेन कर्मोपचयकारित्वात् ॥ १७ ॥ डनं० लोग चंद० दह्यतापि ग्रीष्मे कालमरणशिलाकायां कवल्लत्ति मंझकपचनिका. सूर्येणेव तपःकिरण सहस्रप्रचंडेन, चंजेणेव सौम्यलेश्याचंद्रिकान्यधिकेन कषायलोकविजयं कुर्वता ध्यानोपयोगयुक्तवि तेन विभूतिमता चित्रेण चित्रनाम्ना प्रसिध्नान्येन महर्षिणा चंद्रकवेध्यं राधावेधनं फुर्लभं लब्धं केवलसदृशं केवलज्ञानरूपं समानत्ति केवलज्ञानेन सममायुः परिदोणं उत्तमलेश्यानुगतः ॥१५॥ यावत् ॥ २१ ॥ एवं पूर्वोक्तप्रकारेण मयाभिष्टुताः स्तुताः संस्तारकगजेंडमारूढाः संतः सुसम० न. रेंडा हि प्रौढगजेंद्रस्कंधमारोहंति, सुखस्य मुक्तिसुखस्य शुभस्य वा संक्रांतिं संसारःखाहानिःसृत्य प्राप्तिं मम ददतु ॥ १२५ ॥ इति श्रीसंस्तारकप्रकीर्णकावचूरिः समाप्ता, कृतिरियं श्रीगुणरत्नसूरिपादा| नां, श्रीरस्तु॥ आ ग्रंथो श्रीजामनगनिवासी पंमित हीरालाल हंसराजे पोताना गपखानामां गप्याडे.
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति श्रीविविधपयन्नावचुरिटीका समाप्ता ॥
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only