SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका विवि-| ख्यानां ग्रहणात्प्रवर्तकस्थविरगावच्छे दिनोऽपि ज्ञातव्याः, ते च सर्वे केवलिप्रभृतिसाधवो मम शरणं नवंत्वित्यर्थः ॥ ३२ ॥ च० पूर्वशब्दस्य तृतीयपदस्थस्यापि पृथक्पोजनात् चतुर्दश पूर्वाणि वि द्यते येषां ते चतुर्दशपूर्विणः श्रीमद्रबाहुस्वामिन व तान्येवाद्यानि दश येषां ते दशपूर्विणः श्या१३ मार्यसुरय श्व, नवपूर्विणः श्री आर्यरक्षितगुरु श्व यंगशब्दस्य प्रत्येकमनिसंबंधात् द्वादशांगिनः, इह चतुर्दशपूर्विणो वादशांगिनचैकार्थी इनि न वाच्यं यतो द्वादशतमांगस्य दृष्टिवादल णस्य पंचप्रस्थानात्मकत्वात् एकादशांगिनश्च ये, चस्य भिन्नक्रमार्थत्वात् ये विशेषानुष्टानिनो विशेषलव्धिसंपन्नाश्च तान् सार्धगाथया दर्शयति -जिलकप्पा गाथा, खीरासवमाहुः – एकाकित्वनिःप्रति कर्मशरीरतया जिनस्येव कल्पो येषां ते जिनकल्पिकास्तेषामयं विधिः प्रतिपन्न जिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति तत्र पनागान कल्पयति, ततश्च यत्र भागे एकस्मिन् विये गोचरचर्या हिंडति, एषणादिविषयं मुक्त्वा न केनापि सार्धं जब्पति, एकस्यां च वसतौ यद्यपि उत्कृष्टतः सप्त जिनकल्पिका वसंति तथापि परस्परं न जाते, यापविशति तदा नियमा फुकट एव न तु निपद्या वासोपग्राहिको पकरणस्यैवाभावात् प्रतिपद्यमानकः सामायिक छेदोपस्थापनयोः For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy