SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका - | क्रकचदापनं, शिरःसारणादिविषनदाणं, वैराग्याज्ज्वलनप्रवेशः काष्टन्दणं पंचाभितपश्च जलप्रवेशश्च तीर्थे पयसि निमजानं कंठस्नानं वा मात्रमासे, चशब्दादन्यदप्येवंविधं उद्बंधना दिवालमरणं ज्ञातव्यं एतानि बालमरणानि के मरिष्यतीत्याह - प्रणायारत्ति घ्याचारः शास्त्रविहितो व्यवहार४६ | स्तेन नांममुपकरणं याचारनामोपकरणं, न याचारनांडोपकरणं यनाचारनांडोपकरणं तत्सेवितुं शीलं येषां तेऽनाचारभांडसेविनस्ते च परिवाजकादयो मिथ्यादृष्टयः कथं जूतानि ? जन्मानि चमरणानि च जन्ममरणानि तान्यनुवनंति इत्येवंशीलानि जन्ममरणानुबंधीनि बहूनि मरिष्यति ॥ || ४३ ॥ क मरिष्यतीत्याह - उदृ० ऊर्ध्वं भूतलान्नव योजनशताडुपरि समग्रो लोकः, प्रधोऽधोग्रामादौ सर्वपृथिवीषु, तिर्यग्लोकेऽपि चाष्टादशयोजनशतमाने मृतान्यनुद्भूतानि जीवेन बालमरपानि पूर्वोक्तानि यदि चानुवृतानि ततः किं विधेयमित्याह - दंस० गाथा - स चैव दपको विज्ञातबालमरणविपाक चिंतयामास - दर्शनज्ञानसमन्वितः सन्नहं पंमितमरणं विवेकमरणमनुमरिष्ये ॥ ४४ ॥ गुरुः क्षपकस्य दुर्गतिभयं दर्शयन्नुपदेशमाह-नवे हे वत्स विराधितत्रतस्य नहेगजनकं भयानकं उद्वेगकारि किं ? जननं जातिम्रियते मरणं तत्संसारे परिभ्रमनस्ते भविष्यतीत्यध्या For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy