SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवि- देवर्गतयो मरणे विराधितेऽपध्यानादिना नवंति ॥ ३६ ॥ द्वितीयप्रश्नोत्तरमाह-मिबा० मिथ्या | म त्वदर्शनं मिथ्यावं, तत्र रताः, सनिदानाः, कृष्णले श्यामवगाढाः प्राप्ताः, हास्मिन् जगति ये जीवा नियंते तेषां र्खनो बोधिर्भवेत् ॥ ३७॥ सम्म० सम्यग्दर्शने रक्ता नावितांतःकरणा अनिदाना ४५ निदानवर्जिताः शुक्रोश्यामवगाढाः शेषं पूर्ववत् ॥ ३७ ।। केनानंतपारमाह-जेपुण० ये पुनर्गुरु प्रत्यनीकाः खिसकाः, त्रिंशन्मोहनीयस्थानवर्तिनो बहुमोहाः, सह सक्लै रेकविंशत्याः सबलस्थानैर्वतत इति सबलाः, कुत्सितं शीलं समाचारो येषां ते कुशीलाः, असमाधिना आर्त रौद्रतया ये मि. यंते तेऽनंतसंसारिणो नवंतीति ॥ ३५ ॥ जिणे० जिनवचनानुरक्तास्तहासितमनसः गुरुवचनं ये कुवैति नावतो हितमिति कृत्वा असबलाः सबलस्थानदूरवर्तिनः, असंक्लिष्टा विशुद्याध्यवसायास्ते प. रित्तसंसारिणः स्तोकसंसारिणो नवंति. 'केणेव वुत मरणं' श्यस्य निर्वचनं गाथाहयेनाहबाल ये वराका जिनवचनं न जानंति ते बालमरणानि शस्त्रग्रहणादीनि बहुशोऽनेकशो मरिहंति मरिष्यंति, तथा बहूनि अकामुकानि निरनिलाषाणि मरणानि, केचिदराका महारोगादिःखपीमि ता अनिबंतो मरिष्यति जिनवचनवाह्याः संतः॥४१॥४२॥ सब० शस्त्रग्रहणं तीर्यादौ मस्तके For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy