SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ बवि- शति तिसृभिर्गाथान्निः श्रामण्यस्य प्राधान्यमुक्तं, किमुत संस्तारकस्येति नावः ॥ १३ ॥ सर्वतीर्थानां | कालीकिकानां मागधवरदामप्रभासादीनां, लोकोत्तराणां अष्टापदादीनां मध्ये च तीर्थकरप्रकाशितं ती. थै श्रीसंघप्रवचनलदाणं प्रधान, अन्याभिषेकाणां मध्ये देवताकृतो जन्मानिषेको यथा प्रधानस्तथा | संस्तारकः सुविहितानां ॥ १४ ॥ श्वेतचामरप्रभृतिमंगलानि तेषां मध्ये संस्तारकोऽधिकं मंगलं ॥ ॥ १५ ॥ तपोऽमौ कर्मकाष्टदहके, व्रतेषु नवकर्मावहेतुषु शूराश्चारित्रिण श्यर्थः, जिनवराणां स. म्यग्झानमेव या सामस्त्येन विशुद्धं नवांतरानुयायित्वात् , प्रधानं पथ्यदनं येषां ते एवं विधाः स्युः. ते सुखेन संस्तारकगजेंद्रमारूढा निर्वहंति, अारोहका अपि शूरादीनां हि शूरा बुधिनीतिझाः सशंबलाश्च नवंति ॥ १६ ॥ अयं संस्तारकः परमार्थो मोदहेतुत्वेन, तथा परं प्रकृष्टं अतुलमनुष्टानं तथा स्थविरादीनां प्रधान एष कल्पः परमेत्यादि प्राग्वत् ॥ १७ ॥ ____तस्मात्कारणात् एतत्त्वया लब्धं जिनवचनामृतविऋषितदेहं धर्मरत्ननिर्मिता वसुवृष्टिः ॥ १७ ॥ प्रवचनकुशलानां साधूनां सुष्टु वा धीरं धैर्य कृतं त्वया संस्तारकं कुर्वता ॥ १५ ॥ ज्ञानतेजःसंयुक्ता, चारित्रेण शुद्धं शीलं स्वन्नावो यस्याः, अतिचाररूपत्रासादिदोषान्नावात् ॥ १० ॥ हे सुविहित । For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy