Book Title: Sudarshan Pandit Pratyuttar va Bhram Shodhak
Author(s): Mangalvijay
Publisher: Hemchand Shavchand Shah
Catalog link: https://jainqq.org/explore/020766/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsudarzana-paNDita-pratyuttaram bramazodhakA + -maGgalavijayaH For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham // namonamaH zrI prbhudhrmsuurye| darzana-paNDita-pratyuttaram - bhUmazodhakaH kartA . gyAyavizArada-nyAyatIrtha-upAdhyAya zrI maMgalavijayajI mahArAja prakAzaka hemacanda zavacanda zAha klkttaa| prathamAvRttiH 1000 dharma saM0 16 vIra saM0 2467 vikrama saM0 1667 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir =ITIRHTE! MHARIRITAL SIRTHDIDIL IHIRAIL // OM ahe // ullAsakallolinI kartta mahAzayAnAM sudarzana In8 paMDitAnAM jaina-tattva-viSayaka vicArapradarzako llAsakallolinyA pratyuttaram vA bhramazodhaka granthasya saMskRta padyamayasya racayitA jagatpUjya zAstravizArada jainAcArya zrI vijayadharmasUrIzvara 'ziSya nyAyatIrtha nyAya-vizAradopAdhyAya maGgalavijayaH IIIIIIIIIIIITHHHIDISHRAMHDHISIRAIL rAya- US EHIMIRE kARIHMIRIRINE ITHILITANIA TIMA R ATHIMALAILEEP For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I mudrAvaNA sAhAyyam / M botharA-kula-candraNa, udayacandra caarunnaa| dhairyodAryaguNADhya na, dharmakAryavidhAyinA // 5 // kallolinyAzcabhrAntinAM, zodhako bhrmshodhkH| tasya mudrApaNe dravya-sAhAyyaM tena svIkRtam // 2 // gurUNAmupadezastu, zirodhArya sadA tava / pranthapracArakartaNA, jJAnA''vArakSayaH phalaM // 3 // AL as CAN For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham // namonamaH zrI prbhudhrmsuurye| sudarzana-paNDita-pratyuttaram bhramazodhakaH maMgalAcaraNam jaina jayati zAsanam suzAnti mArge varayAna tulyam, praNAzakaM sarvadurvAdidarpam / mataM jinAnAM zaraNaM budhaanaam| namAmi nityaM trijagatpradhAnam // 1 // vanditvA pArzvadevezaM dharmasUri guru tthaa| sudarzanasya bhrAntInAM nirAsaH kriyate mayA // 2 // For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 2 ] dAkSiNAtyo mahAbhAgo bhUtapUrI nivAsakaH / sudarzanA'bhidheyazca pranthaM ca kRtavAn khalu // 1 // kallolinI ca yasyAkhyA vartate pustakasya ca / / bahu bhrAntizca jaineSu kRtA tena manISiNA // 2 // tadarthaM kriyate yatnaH darzanabhramazodhakaH / . kAsAMciccaiva bhrAntInAM nirasanaM vidhIyate || 3 || jainadharmaviSayaka mAnyatA tena yA darzitA sA akSarazo'na likhyate / 1 - Arhato'pi jagatsarvaM kAryakAraNarUpeNa nityAnitya satyAsatya bhinnAbhinnAtmakam / 2 - AtmAnaH karmA'nuguNa zarIra pariNAma parimANAH / 3 - anAdisaMsAraH / 4 - maladhAraNA''tmajJAnAdibhiH prakRtivinirmokAdUrdhvagati prAptirmokSa iti jaina siddhAntastena pratipAditaH / Arhateti ca saMprocya yaduktaM tadasatyakam / jainazAstre ca tAdRkSI mAnyatA naiva viyate // 4 // kasya cijjaina zAstrasya dattaM naiva pramANakam / apramANika vAdo'yaM jaina siddhAntasaMmataH // 5 // jainaistAdRk ca no proktaM kathaM mithyA vidhIyate 1 mithyAvAda pravaktavye doSA'vakAzatA bhavet // 6 // jagatsarvaM ca jainA vai gadanti naiva tAdRzam / apitu dravyaparyAyarUpaM jainezca manyate // 7 // For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [3] kAryakAraNarUpaM ca proktaM na jainshaasne| apitu bauddha rAdhAntaH kuto'tra paridarzyate // 8 // nityAnityatvarUpaM ca bauddhairna svIkRtaM kdaa| kAryakAraNakaM yatra tatra nityAdikaM nahi // 6 // sarvathA'satyarUpaM tu khapuSpaM paritiSThati / zUnyavAdigRhe taca anyatra naiva saMmatam // 10 // parasparaM ca kAryakAraNatA kSaNike mtaa| jaineSu naiva tAkSaM sarvathA saMmataM khalu // 11 // jaina bauddhasya siddhAntAvalokanaM kRtaM na cet / kathaM tahiM tadIyAnAM mAnyatA darzitA tvayA // 12 // bhedajJAnaM vinA kRtvA lekhinI codyatA tava / ataeva ca hAsyAvakAzatA jAyate nRNAm // 13 // jar3acetana madhye ca sarvathA bhinna rUpatA / anAdikAlikI jJeyA tatra no'bhinnatAmatA // 14 // jar3acetana rUpaM ca jagajjane'nigadyate / tatra khapuSpa sAdRkSI abhinnatA prakIrtitA // 15 // upayogasvarUpAH syuH AtmAno jainadarzane / karmAnuguNa ityAdi jaineSu naiva sarvathA // 16 // ekAntakarmavAdazca mImAMsakeSu sNmtH| paJcakAraNavAdohi saMmato jainazAsane // 17 // siddhAtmasu ca no tAdRk karmAbhAvAJca srvthaa| zarIrasyApi no sattA tatra kenApi rUpataH // 18 // For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 4 ] atastallakSaNaM naiva siddhAtmani prayujyate / avyAptyAdika doSeNa duSTaM tatparijJAyatAm // 16 // maladhAraNadvArA ca muktioM jainshaasne| samyagjJAnakriyAbhyAM ca muktistu jainasaMmatA // 20 // maladhAraNakarttavye yadi muktizca saMbhavet / tadA'ghori manuSyANAM prathamA parijAyate // 21 // maladhAraNarUpaM tat kathaM muktezca kAraNam / nirUpitaM tvayA jane vandhyAputrasamaM khalu // 22 // nirmokatA prakRtyAzca cordhvagatau na hetutaa| urdhvagaprApti mAtratvaM mokSo naivAbhidhIyate // 23 // prakRtermAnyatA caiva saaNkhydrshnsNmtaa| mahattattvAditattvAnAmutpatti kAraNaM khalu // 24 // mahattatvAditatvAnAM vedaantsaaNkhymaanytaa| jaineSu prakRtyAdIni tattvAni santi naiva ca // 25 // kRtsnakarmakSyAccaiva mokSastu jainasaMmataH / anantasukhasaMvedya jJAnAdikaM - tathaiva ca // 26 // sarvathA'nAdi saMsAraH jaina va nigadyate / dravyato'nAdi saMsAraH paryAyeNa na sNmtH|| 27 // 1 proktaM ca tattvArtha sUtre prathamA'dhyAye prathamasUtraM samyagdarzanajJAna cAritrANi mokSamArga iti / 2 upragati praapti| 3 jJAnAdyananta catuSTaya ruuptve| For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [5] kiMca siMhAvalokaM ca kaarykaarnntaadike| kriyate jar3acaitanye ghaTate naiva tAdRzam // 28 // caitanyasya na hetutvaM jar3atAyAM vibhAvyate / kAryatA'pi na tatraiva kena rUpeNa saMmatA // 26 / / jar3otpattezca hetutvaM caitanye naiva saMbhavet / kAryatA'pi na tatraiva kena rUpeNa saMmatA / / 30 // yadi caitanyatattveca kAryatA manyate myaa| tadA jar3asya kAryatve caitanye jar3atA bhavet / / 31 / / yAdRzaM kAraNaM yatra kArya tAdRkca jAyate / jar3akAraNatAyAM vai caitanye jar3atA khalu // 32 // yadi caitanyatattveSu nityatvaM naiva manyate / tadA jainaiH kathaM tarhi yogAdikaM ca pAlyate // 33 // atyantAbhAvasambandho jar3acaitanyoyormataH / kAryakAraNatA tarhi kathaM jaineH pradarzyate / / 34 / / dAnatapaH kimarthaM vai kriyate phllipsunaa| vandhyAputrasamA caiva tAdRzI mAnyatA jine // 35 // kathaM mithyA samAropaH tvayA jaine vidhIyate / jainadarzanajJAnasya zUnyatA tvayi bhAvyate / / 36 / / jainadarzanazAstrANAmabhyAsaM ca kRtaM na cet / khaNDanaM ca kathaM tarhi viduSA paritanyate // 37 // zuSkakathA'nusAritvaM bhavatAM naiva yujyate / dharmavAdA'nusAreNa vaktavyaM hi bhavAdazaiH / / 38 / / For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vimarzakaM samuhizya likhitaM bhavatA khlu| tatsarva yuktihInatvaM pramANena pradarzyate / / 36 / / vedaviSayajJAnasya bhavato'bhAvazca srvthaa| zaMkarAdikavijJAnAM kRtimuddizya tattvataH // 40 // likhitaM svIya samanthe nUtanaM na kRtaM tvyaa| mahAvIratvanAmA''khyaH jainadharma pravartakaH / / 41 // pratimAdi guNairyuktaH AdhastadU dharmadezakaH / aparo naiva jJAtavyaH evakAreNa bodhyate // 42 / / kUpamaNDUkatA tena vAkyena pridshitaa| nahi svakIya siddhAntaH svayaM kadA'pi vIkSitaH / / 43 / / mRgavedAdi zAstreSu maMtrA jainatvadyotakAH / zatazaH paritiSThanti netramunmUlya dRzyatAm / / 44 / / RSabhAdijinendrANAM sumatijinasvAminAm / zrI zreyAMsaprabhUNAM cAriSTanemijinasya vai // 45 // vardhamAnamahAvIraprabhUNAM nAmapUrvakAH / bADhaM maMtrAzca tiSThanti tvacchAstraM dRzyatAM tvayA // 46 // evaM tIrthaMkarANAM ca bharatAdi cakravartinAm / maMtrANAM vidyamAne'pi kathamAdyaH sa dezakaH // 47 / / prathama AdidevaH syAt sumatizca paJcamo mataH / zrIzreyAMsaprabhuzcaiva ekAdazatamaH khalu // 48 // 1 shNkraacaaryaadi| 2 teSu katicicchalokA jainatva ghotakAH santi / For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [7] ariSTaneminAthazca dvAviMzatitamaH smRtaH / vardhamAnajinendrazca caturviMzatisaMkhyakaH // 46 // vardhamAnasya pUrve'pi trayoviMzatisaMkhyakAH / teSAM vedeSu nAmAni katicitsanti pUjyataH // 50 // kathaM tarhi / mahAvIraH jaine cAyapravartakaH / ato vicArya vaktavyaM paramantavyatattvakam / / 51 / / zrImad bhAgavate pranthe yogavAziSTazAstrake / mahAbhAratapaurANe zlokA jainatva dyotakAH // 52 / / vedarahasyagranthe ca vyAkhyAtAH kticinmyaa| tato'pi te ca jJAtavyAH bhrAntinirAsakAMkSiNA / / 53 / / vedAtprAgapi no cette tahi tannAmatA katham / atastato'pi prAcInAH sarve tIrthaMkarA mtaaH|| 54 // anAditA ca vedeSu yadi tvayA nigadyate / doSA'vakAzatA tatra pratyakSeNa vilokyatAm // 55 // RSabhAdiprabhUNAM ca sAditvaM svIkRtaM smaiH| kathaM te'pi samAyAtAH anAdi veda zAstrake // 56 / / tadoSasya nirAsAya teSAM yadi ca nitytaa| tadA teSAM pitRRNAM ca putrANAM saMbhavaH katham // 7 // caturviMzati tIrthakarANAM ca sviikRtirydi| tadA teSu ca madhye vai prAthamyamAdinAthake // 58 // zrImadbhAgavate caiva ataeva niruupitm| ekAdazasu skandheSu pranthaM niSkAsya dRzyatAm // 6 // For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 8 ] tatpravartanam / tahiM kathaM mahAbIre prathamaM bhavadbhirlikhitaM taddhi yuktipramANazUnyataH // 60 // antimastu mahAvIro bhagavAn jainasammataH / yadyAdyazca mahAvIraH manyate hi bhavAdRzaiH // 61 // tadA vedAdi zAstreSu RSabhAdyAH kathaM matA / jainazAstreSu sarvatra kramataH pratipAditAH // 62 // yadi tatra na prAmANyaM vedeSu tatkathaM bhavet / yuktipramANarAhitye vaktavye na vivekatA // 63 // etatkAlaM samudRzya pravartakatvamucyate / tadA tvayA'pi mantavyaM AdyatvamRSabhe jine // 64 // mahAvIro'ntimo jJeyaH yuktiH yuktyA vicAraNe / asaMbandhatvadoSo hi ataeva nivartate // 65 // apekSayA ca proktaM tat vivAdastatra no bhaved / athavA'nAditA jaine pAraMparyAnuyogataH // 66 // Astika nAstikya carcA bAdo'pi naiva carcitaH / parantu hArdiko bhAvo vedAnuyAyinastava // 67 // vedAnuyAyi vyaktau ca yadyAstikyaM nigadyate / tadA jaimini bhaktA ye ghorahiMsAvidhAyakAH // 68 // ta eva cAstikA jJeyA vedazAstrAvalambataH / ye vedavihitA yajJAH kurvanti te ca sarvadA // 66 // varaM varAkAzcArvAkAH te tu pragaTa nAstikAH / vedokitApasacchadmacchannaM rakSo na jaiminiH // 70 // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [6] vede hiMsAtva prAbalyaM makhA'neka vidhAnataH / gomedhanaramedhA'zvamedhAdInAM nirUpaNAt // 71 // jalasthalacarANAM ca jIvAnAM vai vidhAnakam / yajJArthaM paridRzyate akurvan te tathaiva ca // 72 // na tu sAMkhyAdi mantavye vedAntike ca no tathA / kintu mImAMsakaiH sarvaiH zAktAnuyAyibhistathA // 73 // ta eva cAstikA vAcyAH bhavad vedAnusArataH / nAstikAzca pare sarve vedahiMsAniSedhakAH // 74 / / pANinisUtrayogena AstikyaM yadi carcyate / AtmasvargAdi mantRNAM mokSatattvAnugAminAm / / 75 // sarveSA mapi teSAM vai sAMkhyadarzanakAdInAm / AstikyaM vidyate yuktyA zAntacittena budhyatAm / / 76 // tatazca nAstika vAdo'pi cArvAke zobhate sdaa| na tu sAMkhyAdike svAnte boddhAdikavibhAgake // 77 // proktaJca narmadAzaMkara kavinAnAstikyaM veda dharme jinavara sumate sarvamithyAtvabhAvaH / kausaMgyaM cauddhavIye bhuvane suvidite vaiSNave'nAzrayatyaM // sAmAje'nAryatA yatpracalitaparamaM mlecchake kApharatvaM / sarvAdhaHpAtakArI prasarati bhayado bhArate bheda bhAvaH / 78 / dveSa buddhyA pareSAM vai nAstikyaM naiva jalpyatAm / yadi vizuddharUpeNa AstikyaM carcyate tvayA // 76 // For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 10 ] tadA kevala jaineSu ahiMsA zuddhayogataH / AstikyaM paritiSTheta anyatra nAmamAtrakam // 80 // ahiMsAdi yamAdInAM nAnyatra sambhavaH khalu / ekAntanityatAvAde anityekAntavAdake // 81 // bhavAdRzAzca vidvAzaH prjnyaashktismnvitaaH| pareSAM bhrAMti garteSu pAtayanti kathaM nu bho // 82 / / yadi tatkAryakarttavye puruSArthaH pryujyte|| tadA tatpratikArAya lekhanI codyatA mama / / 83 // ataeva ca sanmArgo goptavyo na bhavAdRzaiH / paralokAdi mantAraH AstikAzca same matAH // 84 / / zrutakevalitva padavI na bhavet zrutakevalitA padavI jaineSu naiva kiirtitaa| dRSTiva dasya pAThena apitu zrutakevalI // 85 // tathA tatpUrNapAThena dezanA kevalI smaa| yatra zrutasya pUrNatvaM sa eva zrutakevalI // 86 // jainadarzanajJAnasya zUnyatvAtkalpitaM tthaa| naiva yukti pramANAnAM svalpatvaM tatra vidyate // 87 // devamanuSyajIvAnAM prItisaMpAdakatvataH / iti heturna vaktavyaH ahiMsAdharmasAdhane // 88 // 1 tatraiva zrutakevalitA mtaa| 2 zuddhAtma svarUpa prakAzakatva hetau tu tAdRg doSo nAstyeva kuto For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 11 ] ahiMsAsaMyame caiva tapo rUpe ca dhrmtaa| Atma svarUpatA tatra hetutve na vidhIyate // 8 // yasya dharme sadA svAntaM namanti tatra devtaa| tato bAhya lAbhaH syAdupadravasya zAntitA // 10 // apareSAM tu kA vArtA devAnAM namane sati / pare ca nAmitA eva iti manasi buddhathatAm / / 11 // jainazAstraviruddhaM ye manyante pakSapAtinaH / devapriyanaraH pUjyAH te no jJeyAH kadAcana // 12 // taM no devA namasyanti asanmArgAvalambataH / palAdAstAnnamasyanti na tu vizuddhadevatAH // 13 // vedavihitahiMsAyAH kAraNaM zvasuraM prati / jAmAtAro namasyanti ityapi naiva yuktimat // 14 // yajJakriyAvidhAnena devAMzca prINayanti te / iti mithyA vacazcaiva zrotavyaM naiva kahicit / / 65 / / devapUjAsvarUpazcet yajJo hiMsAniSedhakaH / ityarthe caiva karttavye vivAdo vidyate nahi // 16 // pazvAdihomarUpazca kintu yajJaH prarUpitaH / ato'hiMsA svarUpazca yajJo naiva kadAcana / / 67 / / yamAdi yogAMgadvArA''gamyamAna nUtanakarmanirodhena purAtanasya nirjarayA zuddhA''tmasvarUpaM prakaTIyate zuddhAtma prakAzatva hetau tu tAhaga doSo nAsti / For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 12 ] abadhyAdijJAnanirUpaNe mithyArUpatA pradarzyate avadhyAdika jJAnAnAM zuddhaM rUpaM na kIrtitam / pAribhASikazabdAnAM sarvathA jnyaanshuunytH|| 18 // ataeva ca jainAnAM samIpe paThanaM varam / pazcAt khalu pravaktavye doSatA naiva saMbhavet // 16 // avadhijJAnanirUpaNaManubhavAnusAreNa asmAkaM bodhatA ca yaa| avadhirUpajJAnaM tat iti teSAM matiH kila // 10 // ___ manaHparyAyanirUpaNaMpaThanAnantaraM. cAnyA'bhiprAyasya vedanam / manaH paryAyajJAnaM tat janairityapi manyate / / 101 / / vandhyAputrasvarUpaM tat sudrshnairniruupitm| sarvathA mAnazUnyatve nirUpaNaM na yujyate // 102 / / avadhyAdikajJAnAnAM svarUpaM jJAnabinduSu / tattvArthasUtravRtyAdau vizeSAvazyake khalu // 103 / / nandisUtrAdike caiva jaina tattva-pradIpake / evamanekazAstraSu nirUpitaM vizeSataH / / 104 / / avalokaM vinA kRtvA shNkrsvaamivttvyaa| yadi ca likhyate vidvan uttaraM tu mIliSyati // 105 // sthAnAMgasUtrakRtsUtre aMgAkhye prakIrtite / sudharmasvAmi saMdRbdhe zrutvA prabhumukhAgrataH / / 106 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 13 ] yuktipramANapUrveNa vyAkhyAtaM zIlasUribhiH / zaMkA samAdhitA tatra darzitA vai pramANataH / / 107 / / sUtrakRtsUtra madhyeca sAMkhyAdi darzanaM tthaa| Adidevopadezazca vaitAlIya vibhAgake // 108 // narakastrIvibhaktizca nAraka duHkhavIkSaNam / vizeSato'tra saMproktaM sAvIya dRSTivedibhiH / / 106 / / anyamatIya praznAzca proktA cai cndrbhuutinaa| uttarAH zamabhAvena kIrtitA jinbhaaskraiH|| 110 // 'anekavastubodhazca spaSTarUpeNa jAyate / bodhAcAritrasaMprAptiH tataH karmakSayo dhruvam / / 111 // sthAnAMge caikamArabhya dazaparyaMtavastunaH / traikAlikapadArthAnAM tanmadhye ca nirUpaNam // 112 // AkrozalezatA naiva mohAbhAve ca. sarvathA / adhyAtmavAdaprAcuryaM dharma bhAva prakAzakaH // 113 // nyAyazAstrAnu kAritvaM carakasya tathaiva ca / ityukti lizAnAM ca naikaTye parizobhate // 114 // ekadezIyatA tatra atraiva sArvadezikam / tatra zuSkavivAdazca atra cAdhyAtmadezanA // 115 // tasya sAmyatva saMvAdaH kadAcinnaiva yujyate / hastirAsabhayozcaiva kathaM sAmyaM nigadyate // 116 // 1 adhyayane / 2 gotamIya nyAyadarzanAnukaraNa / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 14 ] purANe te ca sUtre dve arvAcInA ca sNhitaa| nyAyasUtraM tataH pazcAt kathaM sAmyaM vibhAvyate // 117 / / vaidakarUpatA tatra naika rogacikitsanam / anekAraMbhasaMyuktaM carakaM paribhAvyatAm / / 138 / / tayoH kena prakAreNa sAmyatvaM tena sAdhitam / tattu sa eva jAnAti buddhi zUnyatva yogataH // 116 // vinA vicArya vaktavyaM paNDitAnAM na zobhate / zaMkarasvAmibhASyaM hi yathA hAsyAspadaM mahat // 120 // jainadRSTimavijJAya likhane doSatA bhu|| AdhunikAzca vidvAMsaH hAsyaM kurvanti sarvathA // 121 / / koyatya jJAnatA teSAM jainadRSTinirAsane / pratipAdanazailI ca prAmANyarahitA sadA / / 122 / / anantAvayavA-jIve no matA jainadarzane / kathaM zaMkara svAmyAdi saMnyAsinA nirUpitAH / / 123 / / trividhajIvabhedAzca nitya siddhAdi rUpataH / sarvatra jainazAstreSu tAdRkSAneva kIrtitAH / / 124 // pudgalAstitva kAyAnAM Sor3hAtvaM tanirUpitam / catvAri caiva bhUtAni sthAvaraM jaMgamaM tathA // 125 // khapuSpasadRzaM jaine tatsarva parikIrtitam / jainadarzanajJAnasya sarvathA tatrAmAvatA / / 126 / / dharmAstikAyatattvasya vyAkhyA'pi tAdRzI khlu| adharmAstitvakAyatvaM yatra tatraiva mokSatA // 127 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 15 ] etatsarvasya duSTatvaM tattvA''khyAne prarUpitam / dRSTavyaM tatsamughATya satyamArgagaveSakaiH // 128 // anabhijJatva rUpA sA ceSTA zaMkarasvAminAm / anya dRSTiM vinA dRSTavA likhane naiva prauDhimA // 126 / / sarveSAM darzanAnAM ca yuktiyuktyA vivecanam / nirasanaM ca sadyuktyA tattvA''khyAne vibhAvyatAm // 130 // tattadarzanazAstrasya vilokanaM vizeSataH / kRtvA ca nyAyatIrthena prativAdaH samAdRtaH / / 131 // // OM zAntiH shaantiH|| 1 bhAvanagara yazovijaya anya mAlAyAM mudritaM vartate / For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir laghudhazAstiH COM raghunAthapure ramye, mAnabhUmapradezake / naikabhadrajanAkIrNe, naika vidyAlayairyute // 1 // jainAnA tana prAcurya, prAkkAle vanabhUmiSu / anekamandirANAM ca, prAdurbhAvo vidhIyate // 2 // vizAlajainamUrtInAM, prAkaTyamadhunApi c| ataH sarAkajAtInAM, coddhRtyai yatnatA khalu // 3 // mahAnavidyAlayazcAtra, sthApito jainapuGgavaH / maMgalAdikasAdhUnAmupadezaprabhAvataH // 4 // janAnAmAnukUlyaM ca, bahudhA parividyate / atastadupakArAya, zrAddhairdhana vyayIkRtaH // 5 // zrAddhAdi guNayuktAnAM, sIMghIya gotratAjuSAm / bahAdUrasya caudAryAt , jAtaM kArya mahattaram // 6 // guru zrI dharmasUrINAM, mamopari kRpA sadA / atastatkArya kartavye yatnaH kathaM na tanyate // 7 // mmemilim 1---mNglvijy-prbhaakrvijyH| 2-bahAdUrasiMhajI siNghii| For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAIHAHR navayuvaka presa, 3, kamasiyala vilDiMgs klkttaa| For Private And Personal Use Only