Book Title: Subhum Chakravarti Charitra Katha
Author(s): Unkown
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/036495/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Marga atha श्री सुभूमचक्रवर्ति कथा... TODS "A-BANABAJARAMMAR छेश्रीमद् बुद्विकीलागरी छे ज्ञान माहि2 सा. OM मा -----**- - P.11102 जो घायै स्त्ताई। अलियं per3a परधन हरहु । / 15-01-1499 र परदार चिय वचै । बहुपावपरिग्गहासत्तो ॥ 1 ॥ serving Jinshatani बंडो माणी कुट्टो । मायावी निठुरो खरो पावो ॥ "पिसुणो स्ण्घ्सीलो। साहूणं निवौ थाहमो ॥ 1 ॥ ओरोस्चम् श्रालप्पालपयंपी । सुदुठबुद्धो य जो कयग्यो य ॥ बहुदुक्खसोगपौरो । मरिउं naraya'mi सो याइ ॥ 3 ॥ योख्या--पो जीव सत्वान् मारयति पुनरसत्यवचनं वदति, पुनरदरी वस्नु यो काम पुनः पादाम SOUSETTESERBALREAL gyanmandir@kobatirth.ora DI Page #2 -------------------------------------------------------------------------- ________________ HAVE 279663 नं करोति, पुनर्बहुं परिग्रई मेलयति, पुनर्यवंडो भयंकरो मानी अहंकारी कुडो मायावी निष्ठुरः खरः कठोरचितः । पापी पिशुनोऽसंगशीला कुसंगकत, साधूनां निंदकः, अधर्मों, असंबद्धवचनमजल्पका, दुष्टबुद्धि, च पुनयः कृतघ्नो 2 9 भवति स बहुतुःखाचुरोऽत्यंत दुःखी सन् मृत्वा नरक याति, यथा अष्टमश्चक्रवर्ती सुभूमो महापापत: सप्तमं नरफ । 2 गतः, सस्य प्रबंधमाह--14: - वसंतपुरसमीपे एकं वर्ने वर्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिद्धोऽभूत. इतो। देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्रादधर्मो जिनभक्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो माहाशेवधर्मी तापसबिभक्तव, बावपि तावात्मीयं धर्म प्रशंसतः, एकेनोक्तं श्रीजैनसदृशः कोऽपि धर्मो नास्ति-द्वितीयेन चो तं शैवधर्मसरशोऽन्यो धर्मो न, द्वावपि वादं कुर्वतौ स्वस्वधर्मपरीक्षाथै मनुष्यलोके समागतो. अथ जैनधर्मिणा vaizvAnaraKIkSA कर्तव्या, इतो मिथिलानगर्याः पद्यरथो राजा राज्यं त्यक्त्वा चंपानगर्यो श्रीवासुपूज्यस्य द्वादशमतीर्थकरस्य पार्थ । * दीक्षा गृहीतवान्, तं पधारय नवीनं साधु दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षा कर्तुं मवृत्ती. नानामकाराणि मि-10 भक्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च भो साधो ग्रहाणेमानि ? पानि दृष्ट्वा क्षुधाषापीडितोऽपि साधुस्प्राचाणि ज्ञात्वा न गृहीतवान्, एवं साध्वाचाररक्षणार्थीका परीक्षा जाता. अथ द्वितीयां परीक्षां कुरुतः, 6 Jun Gun Aaradhak Trust... INRNA BHABHI Page #3 -------------------------------------------------------------------------- ________________ NEER NAMASTER RE @ ni / ekasmin ग्रासमार्गे ताभ्यां कैटकाः कर्कराश्च विकर्चिताः, वितीयमार्गे च मडक्यो विकुर्विताः स साधुसंहानुभावो जीवदयापाल नार्थ मैडकीसत्क मार्ग त्यक्त्वा सकंटकमार्गे याति, नै कण्टकैश्च तस्य महोपसर्गो जातः, पादाभ्यां रुधिरं स्थाने । स्याने निस्सरति, तथापि स स्वधर्मान्न परिभ्रष्टः, अय तौ तस्य तृतीया परीक्षां कुरुतः, ताभ्यां दिव्यमायया मनोहररूपलावण्योपेता खियो विकुर्विताः, ताः स्त्रियस्तस्य साधोरणे नानाप्रकाराणि नृत्यादीनि हावभावान् भोगमार्थनादीनि च कुर्वन्ति, तपापि तस्य साधोमनो मनागपि स्वधर्मान्न चलित पुनम्ताभ्यां मैमित्तिकरूपं विधाय तस्मै साधये । मोक्तं भो साधो वो शानिनौ नैमित्तिको स्वः, अधुनापि तवायुर्वहु वर्तते, अतो यौवनवयसि किमयं तपः करोपि । नानाभंगाररसादियुतान् भोगान् मुंत्व ? अधुनववं विधं कांचनसदृशं शरीरं तपसा त्वया कथं शोष्यते 1. एतन्न युक्त वृद्धत्वे स्वया चारित्रं प्रार्थ, तदा मुनिना मोक्तं यदि ममायुःधमस्ति तदाहं बहुकालं. चारित्रं पालयिष्यामि धर्म च. JK रिष्यामि, शरीरं च में तेन निसेले भविष्यति, किं च यौवनवयो विना धर्मोऽपि न भवति, खत्वे किं स्यात shriireN। 15 जर्जरीभूते सति किवातप आदि किमपि न भवति. धन्य मम भाग्य, येन मे चारित्रोदयो जातः, एवं चतुर्भिः परीक्षा मि परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवी दृष्टी श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधमिमुनिपरीक्षा कृता. ANS - MAI अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवी चलितो, इतः पूर्वोक्तो जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नंगः । GLIruitel Jun Gun Aaradhak Trust Page #4 -------------------------------------------------------------------------- ________________ - - SHI लोकाः अपि तस्य पाः समागत्य वत्सेवां. प्रत्यहं कुति, वरूण मस्तके महती जटा. वर्चते, अयं तौ देवौ तस्य परीक्षाय । / कुचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं कृत्वा स्थिती, एकदा चटकेन मनुष्यभाषया चटिकापति कथितं, 151 निये ! AI. हिमत्रतपर्वते. गवा दुतमेवागमिष्यामि, तदा चटिकयोक्तं चेचत्रैव त्वं क्रयापि चटिकया सहासक्तः सन् ti15 स्तदाई कि? मतो भवता ने तत्र गंतव्य', तत् श्रुत्वा पुनश्चटकेनोक्त चेदई पश्चामागच्छामि तहि स्त्रीइत्यागोहत्यादि-1 पाक सेऽस्तु तत्रैव कुन विचासघातकपरनिंदकाना या गतिर्भवेत् सा मे गतिरस्तु, चटिकयोक्तमेतत्किन्निदपयई नामशान्ये, परं एवं मयोको सपथ कुरू, ? यथा मम प्रत्ययो भवेत् चटकेनोक्तं कथय ! तयोक्तं चेत्वं पश्चान्न यासि तदाऽस्य । मह पाप ते अवतु इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुद्धः सन स्त्रकूर्चमध्यातचटकचटिकायुम्पमा व्य करे व त्योवाच अरे चटिके मया कि पापं कृतं, 1 वबद 1 चकियोक्तहे पे ! त्वनात्मनः शास्त्र विचारय ? 18 उक्त च-अपुत्रस्य गतिर्नास्ति । स्वगों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्धर्म समाचरेत ॥ 1 ॥ तेन अपुत्र-18 स्य साई सन्यासित्यादि. अतः कारणात् भो मुने त्वं क्रोपं सैवर 1 स्वगृहं च याहि । ऋषिणापि तबचो मानित.. अथा। सजमदग्नितापसो गृहे गत्वा बहुपुत्रीमितुः कोष्टिकनगराधिपतेजितशत्रो पस्य पार्थे समागत्यैकां कन्यां ययाच. पवंत IELIApasa चलचितं तपोव्रताच भ्रष्ट विज्ञाय स मिथ्यात्वी देवो जैनधर्मे, दृढानुरागी, जाता, अथ तापसयाचनानंतर रामो क्रमम पुत्रीयते वर्तते, तन्मध्याचा स्वा. बांछेत तो यहाण! सदा स ऋपिन पस्यांत:पुरे गतः तत्र सकला. कन्यारतं.ता गई गुनागवा बहुपुत्री पितुः कोटिको जनधर्मे दृढानुरागी More सफलाः कन्यारत । BHARMROMANIMAL Page #5 -------------------------------------------------------------------------- ________________ . 10 abhaRDCRACCRIPLE पस जटिलं दुर्बलं असंस्कृतदेह मलिनांगोपांग च दृष्ट्वा तंप्रति धृत्कृतं चक्रुः, तदा कुपितेनर्षिणा ताः सर्वा अपि कन्या: कुब्जीक-12 ताः पश्चालितेन तेनैका नृपकन्या नृपमासादांगणे माणा दृष्टा, तस्यै निजरूपं सम्यक् प्रदय तेनोक्त त्वं मांवांच्छसि ? इत्युक्त्वा तस्या हस्ते-बीजपुरकफलें दत्वा तामुत्पाटय संचालितः शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसंहिता सा क न्या तस्मै दसा, पश्चात्तेनर्षिणा नृपचिनयतुष्टेन तपः प्रभावान्ताः सर्वा अपि कुब्जीभूताः कन्या: समीचीना कुना, एवं की तैन स्वकीय सर्वमपि सपो निष्फलीकृतं, अथ तेन सा कन्या निजामे स्थापितो. यौवनं माता च परिणीता, रेणुकेति । सस्या असिषाने जाते, सया सह से विषयमुखानि भुनक्ति अथैकदा पातुकालसमये तस्यै अमदग्निनोक्तं हे पियेऽचाई । त्वांमत्येक वस्तु साधयित्वा-दास्यामि येन तव पुत्रोत्सतिभविष्यति, तदा रेणुफयोक्त के स्वामिन् गुष्पाभिमंत्र है वस्वनी । साधयितव्ये, यथैकेन वस्तुना क्षत्रियः पुत्रो द्वितीयेन च ब्रामणः पुत्रो में भवेत. सापसेनापि तथा कृतं, तबस्तुद्धयं च रेणुकांग्रे मुक्तं. अथ रेणुकयां तन्मध्यादेकमौषधं जग्धं, तत्मभावतश्च तम्या महाशूरो महामतापीय रामनामा पुषोऽसूब अपरं चौपचं हस्तिनागपुरे स्वभगिन्यै अनंगसेनाये माहितं, तया च सद्भक्षितं तत्मभाषेण च तस्या अपि कृतवीर्यनामा पत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो जातमापिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापी सा साविता, समभावाच्च तस्याग्रे कोऽपि परम्पादिश्वसंधारी स्वातुं न शक्नोति. Page #6 -------------------------------------------------------------------------- ________________ BBCSAMACAREFEREKHA 1 अधैकंदा सा रेणुका निजभगिन्या अनंगसेनाया मिलनार्य हस्तिनागपुरेऽनंतषीय राजों गृहे समागता, तो मनोजरूपां 15 वाऽनवीर्यः कामविला जातः, क्रमेण परस्परप्रीत्युद्भावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगर्भायां रेणुकायास्ववेक पत्रो जातः, अथान्यदा तत्पुत्रयुता रेणुका जमदमिना स्वाश्रमे समानीता. एतदकायतो जातकोधेन रामेणानतंबीयः परंभुना इतः, तद् शात्वाऽनतबीयपुत्रकीर्तिवीर्येण पितुर्वैराचदाश्रमे आगत्य जमदग्निहता, तदा पराशुरामेण कौखिकीय हत्वा इस्तिनागपुरस्य राज्य गृहीतम्. इतः कीतिवीर्यस्य संगर्भा वनिता भयभीता ततो निर्गत्य बने सापसानामाश्रमे गता, तापसरपि सा भूमिगृहे स्थापितां तत्र संस्थाथवेदवास्वप्नप्रसूचितः मुभूमनामा पत्रों जातः, अथ परशुन रामेण भ्रात्वा परशुमभावेण भत्रियान मारयित्वा सप्तवारोन् निःक्षत्रिणी पृथ्वी कृतो तेषां दंष्टाभिश्च स्याल : एको 18 भृत्वा स्थापित, अर्थकदा परशुरामेण नैमित्तिक पृष्टों यन्मम मरणं कस्य हस्तानविष्यतीति, तदा नैमित्तिकेनोक्तं यस्य दृष्टा दंष्ट्रा झरेयीरूपा भविष्यती यश्च ती रेयीं भोक्ष्यते स पुरुषस्तव ईता भविष्यतीति तदा परशुरामेण ते शमा। तुमेका संत्रशाला स्थापिता, मुक्तश्च तंत्र से क्षत्रियदष्ट्रिआभुत स्पाला सिंहासनोपरि. इतोवैतादाच्प्र्व्स्वासीमेप्नाद्नाप्वि। घाघरेणैको नैमित्तिकः पृष्ठो यन्मम पुत्र्या को वरी भविष्यति ? नैमित्तिकेनोक्तं सुभूमनामा चक्री संच सुतीया वो भ विष्यति तदा तेन विद्याधरण सुभूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सा मुखानि मुंजानः म । / तत्रैव भूमिगृहे तिष्ठतिः अयैकदा माप्तयौवनेन तेन निजमाता पृष्टा हे मातः पृथ्वी किमेतावममांजैव वसते ? सदा नामो RROREME-जनन ॥ 3 Page #7 -------------------------------------------------------------------------- ________________ KARDARNERBALAGHREAESCEN त है पुत्र ! आधी तु शत्रुभयतोऽस्मिन् तापसाश्रमे भूमिहमध्ये एव तिवावः, पस्चरामेण सर्व पितर इत्वा इस्तिनापुरराज्य गृहीतमस्ति. इत्यादिवृत्तांत श्रुत्वा मुभूपः कुखः सन् भूमिगृहामि सत्य निजवर मेघनाद साथै गृहीत्वा हस्तिनागपुरे परशुरामकारिचीयां सर्वशीलाया समीगतः, तत्र च तस्य दृष्टिपातात्तइंष्ट्राभृतः स्याण: रेयीभृतः संभातः, मुभूमेन सा सर्वापि सैरेयी भसिता, वेद ज्ञात्वा परशुरामेण चिंतित नूनं मम देताऽर्यमेव, ततः परशुरामस्याडया । तत्सेवकास्तं हेतुं समागताः, पर मेघनादचियाधरेण ते सर्वेऽपि पराजिता, सद्वृत्तांत श्रुत्वा सनीयः परशुरामस्तत्र समा। गतः परं तत्र सुभूमं दृष्ट्वा स प्रतापरहितो जातः. इतः मुभूमेन तं स्थालमुत्पाट्य प्ररभुराम प्रति क्षिप्त, तत्क्षणं चक्ररूपी भूतः स स्थानः परशुरामस्य मस्तकमलनात, एवं मुभमश्चकी जीतः, ततो वर स्मृत्वा तेनैकविशतिवारा निर्मामणी पृथ्वी कृता. चकादिरस्नबलेन वेन यट्खंडानि sA~dhivAni, तथापि तस्य लीभउर्दषिः परीवृद्धिमाप. ततोऽसौ घातकीखडस्थभरत क्षेत्रसाधनाथै लवणसमुद्रमध्ये सहनदेवाधिष्ठितचर्मरत्नोपर्याय ससैन्यः मस्थितः, इत: समुद्रमध्ये मागे चर्माधिष्ठायकानां मध्यादेकन देवेन चिंतितमहं श्रांतोऽस्मि, अपरे च नवशतनवनवतिदेवा विद्यन्ते. ततोऽहं क्षणमेत चर्मरत्नं त्यक्त्वा विश्रामं कमैयमिति विचित्य तेन तन्मुक्त, भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्य स एव विचार: मादुर्भूतः, ततस्ते । / सर्वेऽपि चर्मरत्न त्यतया दुरीभूताः, तेन ससैन्या मुभूमः समुदमध्ये पतित्वा प्रतः, बोभात्तभ्यानसशाचसप्तम नरकं गत: EGujratnasuri.M.S. Jun Gun Aaradhak Trust Page #8 -------------------------------------------------------------------------- ________________ Read atha श्रीदामनककथा. .. ॥ 4 ग्रलोगेर् ॥ ल HEATMAL SALESEARLESome P ORAN गाथा-मारेइ जो न जीवे । दयावरो अभयवाणसंतुझो ॥ दोहाऊ सो पुरिसो । गोयम भणि न संदेहो ॥ 1 ॥ यो जीवान मारयति यश्च दयावान् भवति, पुनर्योऽभयदानं दत्वा संतुष्टो भवति स जीको मृखा परभवे संपूर्णायुभवेत, हे गौतम ! तहिषये त्वं संदेहं. मा कृथाः ॥ 1 ॥ evaMviBdhaH पुरुषो दामनकवदीर्घायुर्भवति, tadyathAIEL राजगृहनगरे मितशत्रुनामा राजा राजते, तस्य जयश्रीनाम्नी राशी विद्यते, तत्र मणिकारः श्रेष्ठी तस्य नम यशानाम्नी पत्नी, तयोः पुत्रो दामनकाख्योऽभूत्- स यदाष्टवार्षिकी जातस्तदा वस्य पितरौ मृतौ, दारियभावात्स दाम Paper yASERECERTEREADSHEEGRPS BEGUSAR Page #9 -------------------------------------------------------------------------- ________________ अष्टिना तस्य विभवस्य चाय का स्वानो तं सुग्धे पालक मोदनात चांडालं प्रत्युक्तमह तुम् नको नगरमध्ये धनिनां गृहेषु भिक्षावृत्ति करोति, अथैकदा हौ मुनी सागरपोताख्य श्रेष्टिनो गृहे आहारार्थ प्रविष्टो. आहारं च गृहीत्वा यदा तो बहिः समागतौ तदा ताभ्यां स भिक्षाचरो चालकस्तस्य द्वारि स्थितो दृष्टा, तं वैकेन मुनिनोक्तं द्वितीय मुनिप्रति, भो भुने ? नूनमय बालोऽस्य गृहस्य स्वामी भविष्यति. अथ गवाक्षस्थितेन गृहस्वामिना श्रेष्ठिना तत्सर्वमाणितं, तेन च स वजाहत इव संजातः, चितितं च तेन महो मयाऽनेकैः कष्टैमायावीभूयाऽयं विभवः उपार्जितोऽस्ति तस्य विभवस्य चायं रंक स्वामी भविष्यति, गुरुवचनमप्यन्यथा नैव भवेत, अत एनं शिशु केनाप्युपायेनाई। IM मारयामि तदा वरं. इति विचार्य स सागरपोतःश्रेष्ठी तं मुग्ध बालकं मोदकादिभिः प्रलोभ्य चांडालपाटके पिंगलाख्याचां--- 15 डालस्य गृहे मुक्तवान्, पश्चात्स स्वयमपि तस्य चांडालस्य गृहे गतः, तत्र गत्वा तेन ते चांडालं प्रत्युक्तमहं तुभ्यं मुद्राप चकं दास्ये. त्वमेनं शिशुं शीघ्र इत्वो मां दर्शयेः, इत्युक्त्वा स निजगई गतः, अथ से मातंगस्तं बालक मुरुप वीक्ष्य करुशापरोऽभूत ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः कुत्तो भविष्यति? दृष्यलोभतो मयापी कर्म नोचितं कर्नु, असो मयाऽस्म बालाय जीवितदानमेव देय, इति विचार्य स चांडाल कत्रि कया तस्य शिशोः कनिष्ठीविगुली छित्वा तं प्रत्युवाच भो बाल अथ ब्रमितो त पलायस्व यदि जीवितं वांछसि, अन्यथा स्वामनया कत्रिकयाऽहं व्यापा दयिष्यामि. तत् श्रुत्वा वाताहतद्रुम इव कंपमानांगः स ततः पलाय्य यस्मिन् प्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः, तत्र नंदाभिधानेनाऽपुत्रकेन गोकुळस्वामिना स पुत्रतया स्थापिताः, अथ स चांडालस्तस्य कनिष्ठांगुली गृहीत्वा साग--11 CHA PAC.Gunrainasuri M.S. Jun Gun Aarada Trust Page #10 -------------------------------------------------------------------------- ________________ में रपोतस्य पार्षे समागत्य तं तदभिज्ञानं दर्शितवान् तदृष्ट्वा सागरोऽपि स्वमनसि सहर्षों जातः चिंतितवांश्च मया 'मुने- 12 वाक्यं विफलीकृतं, एवं सः सागरपोतः मुखेन तिष्टति.... ....... ... . (ष्ले अथान्यदा स निजगोकुले गतः, तत्र नन्दगृहे छिन्नागलिक तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णों जाता, नन्दं च पपच्छ, अयं तव पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं शूहि.? तदा नन्देन कथितं अस्य बालकस्य कनिष्टांगुली केनचित्कारणेन चांडालेन छेदिता, वद्भयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति- तत् श्रुत्वा सागरपोतेन विचारित नूनं मुनेर्वचः सत्यं जातं. इति विचार्य चिंतातुर श्रेष्ठी स्वपुरंपति चलितुं प्रवृत्तः, सदा नदेन कथितं भो श्रेष्टिम्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्र पश्चात्कथं प्रस्थान क्रियते! कि किंचिद् गृहकार्य त्वया विस्मृतमस्ति ? तदा श्रेष्टिनोक्तं ममैक महद गृहकार्य स्मृतिपथमागतं, ततोऽहं शीघ्र गच्छामि. तदा नंदो जगाद, चेद्भक्तां किंचिन्महद शीयं च करणीयं कार्य भवेत् , तहि लेख लिखित्वा ममास्य पुत्रस्य समर्पय? स शीघ्रमेवेनो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति. श्रेष्ठिनेऽपि तदुचितं, अतोऽसौ लेखमेकं लिखित्वा दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः अथ तस्मिन् लेखे तेन दुष्टेन पापिष्टेन श्रेष्ठिनाडू स्वपुत्रंमतीति लिखितमासीत, यदस्य लेखस्य समर्पयितारं प्रति त्वया निःशंकसनसा विषं देय, तस्मिन कार्य ममाजास्ति. 18 अथ दामनकस्त लेख गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुधानस्थस्मरदेवकुले स्थितः, मार्गश्रमतश्च तस्य तत्र AAAE Page #11 -------------------------------------------------------------------------- ________________ SOLUCUCISSESCU निद्रा समागता. इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता, स्मरदेवं च मपूज्य यौवनावस्थामादुर्भावतः सा देवंप्रति वरं ययाचे. इतस्तया तत्र निद्रितदामनकस्य पाच निजपितमुद्रांकितों लेखो सृष्ट, हस्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतितं, अहो मनोज्ञरूपो युवायं वर्त्तते, प्रमापि 5 मानसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमेव. इति विचार्य तया कन्जलशलाकया विषशब्दोप रिस्थ बिंदु विलुप्य तस्य स्थाने विषा इत्यकरोत. पुनस्सं लेख मुद्रयित्वा दामनकस्य पटांचले सा बबंध, ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः शीघ्र नगरमध्ये समागत्य ते लेख श्रेष्ठिपुत्राय समुद्रदत्ताय दत्तवान् का समुद्रदत्तेन लेख वाचयित्वा विचारित, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयता, तस्मिन् विषये कोऽपि -संदेहों न कार्यः, अतो मयापि तदानानुसारेणैव कर्तव्यः MORE इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवी विहितः, अथ विवाहादिनबयानंतर सागरपोतकर्णपणे सा वार्ता गोकुलमध्ये एच जनमुखात समागता, तेन सोऽतीव विषण्णः सन् ततो नगरंपति मस्थितः, मार्गे स मनसि चितयति, मया यरिकचिद्विवीयते तत्सर्वं विधिस्त्वन्यथा करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यही पुनरेनं व्यापादयामीति चितयन् स दुशमा पिंगलनाम्नस्तस्य मातंगस्य गृहे समागत्य तं प्रत्युवाच, o! चांडाल ! स त्वया कथं ने मारित्ः। | सल्यं वद ? चांडालेनोक्तं भो श्रेष्ठिन् तदा दयापरिणामवशनो मया सम व्यापादितः, अथा पुनस्तं वओण्लं मम दर्शये, य मनरल Page #12 -------------------------------------------------------------------------- ________________ | या तं मारयित्वा तव मनोरय सफलीकरोमि. अथ श्रेष्टिनोक्त भो पिंगल ! अद्याई ते दामनक संध्याकाले मम गोत्रदेव्या हमायतने मेषयिष्ये, तदा त्वया तत्र स इंतव्यः, अथ संध्यासमये श्रेष्टी गृहं समागत्य तौ वधूवरको मतीदमब्रवीत् , अरे । मा युवाभ्यासद्यापि कि कुलदेव्याः पूजन न कृतं यत्मसादादयं भवतो संगमो जातोऽस्ति, इस्युत्तवा पुष्पादिभूतभाजनना युतो तो दंपक्षी संध्यासमये पूजार्थ गोत्रदेव्या आयतने स मुसोच एवं तो संध्याकाले पूजाथै गोत्रदेवीमंदिरे गच्छेतो S/ दृष्ट्वा इस्थितश्रेष्टिपुत्रः समुद्रदत्त उत्थाय तो प्रत्युक्तवान्, अब सध्यासमये पूनावसरो मास्ति, इत्युक्त्वा तावेकांते तत्र का चतुष्पये संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् तदा संकेततस्तत्रागतेन पिंगलचांडालेन हात यत्स । HI एव पुरुषः समागतः, इति विचाय तेन सा श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिंतित नाथ मया श्रष्ठिनों मनो4 वांछितं कायें निहितं. अय क्रमेण तत्र हाहारचो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोग दाखितो मृत्युमाफ. अथ कुटुंबिभिमिलित्वा स दामनकस्तस्य श्रेष्टिनो गृहादिसर्वधनस्थप्रभुश्चके, अथ स दामनको यौवःईनेऽपि धर्म चकार परं विषयेषु वांछां न व्यधात्, एकदा तेन कस्यचित्साघोरणे धर्मदेशना श्रुती, देशनाश्रवणानंतरं दामनकेन पृष्ठं हे भगवन् कृपां विधाय यूयं मम पूर्वभवं कथयत ? सुनिनोक्तं भो दामनक श्रृणु .. अस्मिन्नेव भरतक्षेत्रे राजपुरनगरे मुनंदाख्य एका कुलपुत्रोऽभूत् , सस्य जिनदासाख्यः मुह बभूव एकदा तौ उद्याने गती, सत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तदंतिक समागत्य स्थितः, आचार्येण देशना दत्ता, deza-4 A a iheaturinks in Gunar Page #13 -------------------------------------------------------------------------- ________________ नामध्ये प्राचारण कथित, यो मनुष्यो मांस भक्षयति, स.बहुदुःखभामरफगामी च भवति इति श्रुत्का, स: जातसंगो 979663 मांसभक्षणस्य शपथं जवाह, जीवरक्षायां च तत्परोऽभूत् , तदादितः स. कदापि जीवहिंसा नाऽकरोतः अथ कियत्काला--13 IPI नंतर तत्र कल्पांतकालोपमो दुष्काला पतितः सर्वे जनाच मांसभक्षणवत्सरों जाता, तदा मुतंदस्य भार्याले पति कथा यति. हे स्वामिन् त्वमपि नधास्तीरे याहि 1 तत्र च नदीमध्ये जाल विस्तायें मत्स्यान ग्रहीत्वानय येनास्मटु बस्य । / पोषणं भवेत. इति तयोक्तोऽसाबुवान हे प्रिये इदं कार्य कदायिह न करोमि, अस्मिन् कार्य महादिसा भकति तदा वाम हार्ययोक्तं त्वं कैविन्मुडकवनितोऽसि, अतस्त्वं दूरे याहि., एवं भामा बहुशो ni_छतानमुतंदो नई सत्सयान निष्का सयित गतः, तत्रागाचे जले व जालं चिक्षेप तत्र, जालमध्ये पतितान मीनान दुःखाकुलान वीक्ष्यानुरूपया स सान युनत. जलमध्येचत. दिनदयावधि तेनेवमेव कृतं, तृतीयदीनेऽप्येव करणत एकस्य मीनस्य पक्षिका त्रुटिता, तद् दृष्वा सुनंदोऽतीवशोकाचों जाता, स्वगृहे समागत्य च स्वजनान् पति जगाद, अहं कदाचिदपि नरकनिधनरूपा जीवहिंसा न करिष्यामि, एवमुक्त्वा स महानिर्गतः, एवं कियत्कालं यावचनियमं प्रपाल्य ततो मृत्वाऽयं त्वं दामनको जातः, मौत्स्यपक्षत्रोटनकर्मोदयत इह भवे तवैकांगुलिका त्रुटिता, एवं गुरुभ्यो निजभवं श्रुत्वा मुनंदा संवेगतोऽनशन विधाय समाधिना च स्वायु: पाल्य मृत्वा मुरो बभूव, ततश्च्युत्वा मायभवं प्राप्य जैनी दीक्षा च प्रपथ क्रमात्स मोक्षं यास्यति ॥ इति जीवदयादानविषये दामनककया संपूर्णाः ॥ 1 ॥ Genratnasa Jun Gun Aaradhak Trust Page #14 -------------------------------------------------------------------------- ________________ // 7 // K A JA |OM नमः सिद्धम् ॥ CAMERA .. - अत्रैव भारते वर्षे विमलो नौम राजाऽभूत, वस्य मुमङ्गला नाम्नी मिया. तयोथापत्यवयं जातम, सबैका पुष्पचूल- / PI नामा पुत्रः. द्वितीया च पुष्पचुला नाम्नी कन्यका, यौवने च पित्रैका राजकन्या पुत्राय परिणापिता, पुत्री तु कस्मै ॥ 13 चिद्वाजपुत्राय दत्ता, परं दुष्कर्मोदयाद्वाल्ये एव पत्युमरणात्सा वैधव्यं माप्ता, सा भ्रातृस्नेडात पितुरी है एवास्यात्, अथ मा पुष्पचूलस्तु, चौर्यादिव्यसनासक्तत्वेन पौरजनांनत्यन्तं पीडयन् लोके बदचूलाख्यां प्राप्तः, तव भगिन्यपि तत्समान- 15 बुडित्वेन बकचूलेति प्र्सिद्धाऽभ्व्त्। ततो राज्ञा लोकतस्तस्योपालम्भ बहुतरमाकर्ण्य क्लिष्टेन सता स पुरान् बहिष्कृतः, of तदा पत्नीभगिन्यावपि वत्स्नेहान सार्थे निर्गते ततो चकचूला पत्नीभगिनीभ्यां सह निर्भयः सन् कानिचिदरण्यानि । भ्रमन् धनुघरैमिल्लदृष्टः, तत्र चालत्यैव तं राजपुत्रं ज्ञात्वा सादरं ममाम्य प्रश्नपूर्वकं तवृत्तान्तं तमाफर्ण्य बहुमानतः sva-8 SIS Varsha Page #15 -------------------------------------------------------------------------- ________________ पल्ली समानीय मूलपल्लीपतेमृतत्वात् तत्स्थाने तं ते स्थापितवन्तः, ततो वंकचूलो भिल्लैः सार्धे महीतलं लुटन् तत्र AGRAT तर अर्थकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिहताः, श्रीचन्द्रयशःमरयः सार्थपरिभ्रष्टास्तत्र समेताः, तुदा नव्योत्पन्नाकुरसम्मर्दात सचित्तजलसंघाच्च भीरख आचार्या विहारयोग्यतां ज्ञात्वा तां परली प्रविष्टाः, कचूलोऽपि सुनीन् दृष्ट्या कुलीनत्वात् प्रणमति स्म, सदा गुरवो धर्मलाभाशिर्ष दत्वा मति वसति ययाचिरे, तेनाप्पुक्तम. हे स्वामिन् ? तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मों न वाच्यः, यतो येषां हिंसा म सत्यचौर्यादीनां त्यागेन धर्मः सम्पचते, तैरेवास्माकमाजीविका विद्यते इति, एवं तेनोक्तं सति गुरुभिस्तबचोऽङ्गीकृत्य । सद्दर्शितनिरवधस्थानके स्वाध्यायध्यानादिधर्मकृत्यं कुर्वद्भिश्चतुर्मासान् यावत्तम्थे, तन्त्र च तेनाहारादिनिमन्त्रणायां कुसायो । गुरुभिरुक्तम, भवदीयगृहभिक्षाऽस्माकं न कल्पते, वयं तपश्चययेवेह स्थिताः सुखेन काल गमयिष्यामः, भवती हि उपा- 13 श्रयदानेनैव महापुण्यसम्बन्धो जातः, उकंच-" जो देइ उबस्स मुणि- वराण तवनियमजोगजुत्ताणं । तेणं दिन्नावत्थन्नपाणसयणासणं विगप्पा ॥ 1 ॥ Page #16 -------------------------------------------------------------------------- ________________ - पात्रै सुस्नरमाद्वी सुकुथुष्पातीपाभोयसामग्गी -- नित्थरह भवमगारी सिज्झदाणेणासाहणं ॥ 25 ॥ स्तो.| वर्षाकाले विक्रान्ते गुरुभिस्तं चकचूलमापृच्छया विहारे क्रियमाणे सोऽपि तेषां सस्पपतिज्ञतादिगण सन् भत्त्या, तान गुरुनान्वगात् तन्न कियस्यपि मागेंगते सति सानिरस्थितमुनिबियोगविहला सन् गुरुन् नत्वा व्यजिज्ञपत * स्वामिन्तितः परं परेषां सीमा विद्यते, असोऽहं बलिष्ये घुममम भिवहीनः सद्यो भवसाद । एव्ण्। तेनोक्त सति गुरुचो मधु राक्षरेस्त्र प्रोचुः, हे सौम्य भवत्साहाय्यादयनियकाल मुख स्थिताः, अथा यदि तुभ्यं रोचते वह प्रत्युपपत्ता किचिली बमः, तेनोक्तं पाहमया सुखेन पालयितुं शक्यते, ताशेनैव विचसा मयिः प्रसादगो विधीयताम, तदा गुरुभिरुक्तं, "यतस्याभिधानं केनापि न ज्ञायते तत्फलं स्वया, न मक्षणीयमः 1 तथा.कहिचित्पर महत्तुमिच्छता समाष्टी पदानि अपस.. व्यम् 2 ॥ तथा राक्षः प्रहदेवी माहवद् गणनीया 3 / अथ जायसामिष कदापि न भक्षणीयम,4 एते चत्वारोऽष्यभिः । मा ग्रहास्त्वयकचित्तेन पालनीयाः, प्रतपालने तवोचरोतरं महालाभो भावी, सतः सोऽपि गुरुव्न्न्साः। नम्री भूतः सन् महापसाद, इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् एहीत्वा स्वस्थानमायासः, गुरवोऽपि विहार कृत्वाऽन्यत्र गतात्य्.. GAME Gun ? Page #17 -------------------------------------------------------------------------- ________________ GARIES 00 थैकदा ग्रीष्माचौ स पल्लीपतिभिरलसेनापरिवतः सन् कश्चिदू ग्राम इन्तुमचलत, परं कुतोऽपि तद्वत्तान्तमनगम्यसग्रामः पूर्वमेव पलाय्य गतः । तदा वकचूलः सपरिच्छदो व्यर्थीभूतपरिश्रमः क्षुधातपाभिभूनच सन् पध्या ततो व्या. श्याटव्यां कयापि तरोरवस्ताविषण्णः, तत्र च क्षुधापीडितः कियद्भिभिल्लारितस्ततो. भ्रद्भिः कापि निकुञ्जे ला सुरभिगन्धसद्वर्णपरिपक्वफलनम्रीभूती किम्पाकतरुं वीक्ष्य सद्यस्तत्फलानि समादाय वैकचूलाग्रे हौकिवानि, तेन च मा स्वनियमं स्मृत्वा तमाम पृष्टं, तैरुत स्वामिन्नेषां नाम तु, केनापि न ज्ञायते.. पर, स्वादुत्वमधिकं विद्य्ते। अतो भक्षणीही यानि, तेनोक्तमज्ञातं फळमई नानामि, ममायं नियमोऽस्ति ततः पुनस्ते साग्रह मोचे, स्वामिन् ! सोमध्ये नियमानदार द क्रियते साम्पतं प्राणसन्देहे कोऽयं niymaagrhH। तस्मादेतानि भायैति तबचः श्रुत्वा क्ष-पीडितोऽपि स स । सधेर्य माह.भो इदं वचो न वक्तव्यम्, यदि माणा यान्ति, तर्हि अधुमेव यान्तु, परं स्तवाचा गुरुसमक्ष स्वीकृतो नियमः । का स्थिरीभवतु, ततस्ते सर्वेऽपि.भिल्लास्तानि फलानि स्वैर भायित्वा तृप्ताः सन्तस्तरुच्छायाभू, स्वपन्ति स्म परमेका से- / वको वकचूलस्यानुरोधेन तानि न भुक्तवान, अथ स्वयं शयित्वोत्थितः पल्लोशः स्वपाश्च सुप्नं भृत्यमुत्थाप्येति मोचे,. HT भो सर्वात शीघ्र जागस्य, यथा स्वस्थान गच्छामः । तेनापि शब्देन करस्पशन च सर्वेऽप्युत्थापिता परं कथमपि । का नौसिन्ति स्म । तदा तान् सर्वानपि मतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितम, सोऽपि श्रुत्वा पिस्सितः सनः । सा स्वनियमं सफलीभूतमस्त ततोऽहो. एखाण्या माहात्म्यं यत्स्वपयाऽपि सयाधुनाई. जीवन रक्षिती मया निर्भाग्ये आ Page #18 -------------------------------------------------------------------------- ________________ SENCE न सासर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्मादुपस्थितः श्री गुरूणां चामसरो थैव वजित इत्यादि चिते. विभा। वयम् स परलीयो हविषादाभ्यां सह रात्रौ स्वपल्ली संप्राप्तः, तत्र च स्वगृहचरितं द्रष्टुमच्छन्नवच्या यूहमध्ये प्र विश्य दीपकप्रकाशात्पुरुषवेषयावधगिन्या सह सप्ता स्वमाया~ दृष्ट्वा चिन्तयामास, एषा में स्त्री दुराचारिणी, ay। Malca ko'pi दुराचारः पुमान् विद्यते एतौ दुष्टौ आशु, मारयामीति विचिन्त्यैकमहारेण तौ हन्तुं यावत्खा मुत्पादितवान् तावदस्य द्वितीयो नियमः स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खत्रीद्वारदेशे स्खलितः खडखार टुकारेण च सद्यो जागृता बाचूला, हे भ्रानश्चिरंजीव इत्यजल्पत, ततो भगिनीं विज्ञायातिलज्जितः, स खर्3I । संवृण्वन् सां पूवेषरचनाकारणं प्रपन्छ । साऽप्यूवे. हे भ्रातस्य सायंकाले त्वां युं नटवेषधराम्तच शत्रूणां चराः समाजग्मुः तदा भयो चिन्तितम, भ्राना तु सपरिच्छन्दः क्वापि गतोऽस्ति यतेऽपीदं ज्ञाम्यन्ति. तहयिमनाथा पल्ली शत्रुभिः परा18 भविष्यति, तस्मात कोऽप्युपाय:, कार्यः इति विचिन्त्याई कैतवा पद्वेष धारिणी भूत्वा. सभाषा पविश्य सान् नृत्य IM कारयित्वा क्षणायथाई दानतो विसत्तिस्यादपरित्यक्तपुषैव भ्रातृजायया समं मुप्ता, एतद्वत्तान्त श्रुत्वा वाचूलो गु-सप्रसादादात्मानं गिन्याहीत्यापापादलिप्त विभावयन् विशेषतो गुरुवाण्याः प्रशंसा चकार ॥ अर्थकदा स चौर्यार्थमुज्जयिनी पुरी ययौ, तत्र चाधनिशायां कस्यापि धनिनो व्यवहारिणो गृहे प्रविष्टः, परं कदिव्ययभ्रान्त्या पुत्रेण सह विवदमानं गृहपति विलोक्य धिगेतादृशां धनमिति विचिन्तयन् सतो निर्गतः, ततः Page #19 -------------------------------------------------------------------------- ________________ 8 स्तोक स्तोकं जनाधाचयित्वा सम्पाप्जसम्पत्तिलवानां द्विनानां धनेनाप्यलमिति विचिन्त्य सद् पदाण्यपि मुक्तवान् । तदनन्तरं या इपखनालिप्सया रमणीय स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवन्ते. तासां वेश्योनां धनेनापि में न कार्यमिति । / विचारयन् तद्ग्रहाण्यापि विमुच्य नृग्गृहसमीपमागत्य चिन्तयतिस्म चौर्यमाचर्यते चेत्तलल्ण्टयते खलु भूपतिः । 1 फलिते धनमक्षीण-मन्यथापि चिरं यशः ॥ 1 ॥ " इति विचिन्त्य वनाद् गोधामादाय तत्पुच्छलग्नः सन् राज्ञः सौघाग्रमामयावासमुत्रने प्रविष्टः, तत्र चादद्भुतरुपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता तया च कथितं, कस्त्वं, किमयंमत्रीयातोऽसीति प्रोक्तः सन् स प्रोचे, अहे तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वाञ्छन् इहागतोऽस्मि, स्त्स्व्। दूपलुन्धया राज्या मलाण्या मोक्तं. हे सौम्या द्रव्यस्य कावार्ता, एतत्सर्वं तवैवास्ति. अथ कि कम्पसे, मुस्थो भव, सब 12 कुलदेवता तुष्टा, यदई राज्ञः पट्टदेवी तच बश्या जाताऽस्मि, मयाऽय सौभाग्यगर्वेण राजाऽपि रोपितोऽस्ति, सादृश्या मया-सह त्वमात्मानं सफलय, मयि शयां माणिनामर्थकामौ मुलभो स्तः, मयि रुष्टायां तु सयो ववन्धावेव स्याताम् इत्यकामग्रहप्रस्तया तया लोभितः सोभितश्चापि बद्दचूलः स्वकृतं हनीयं नियमं स्मरन् सां नत्वा जगाद, हे मातः त्वं मम पूज्याऽसि, मयि वन्ये तस्करे राजवल्लभायास्तव का स्पृहा, sA moce, are वाचाल बाल ! पयि कामुक्या मातृसःट् म्बन्ध योजयन् त्वं किं न लज्मसे, अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्वदुपरि यमो रुष्टः, इत्यं तया विविधषचोयु तया भापितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नखैनिजदेइं विदार्योच्चैः पूचकार, अपं च सर्वोऽपि इत्चान्तो Page #20 -------------------------------------------------------------------------- ________________ गृहखारं सम्माप्तेन राज्ञा कपाटविवरे कणे संस्थाप्य स्वयं शुश्रुवें, तावत्कलकलारावे जावे सति जाग्रतो बारपालका "शखाणि ग्रहीत्वा धाविवाः, उदा रामा मन्दस्वरेण तेभ्यः मोती, भो निरपराधोऽयं तस्कर, साम्मत ईषद् सध्या या मलेन रक्षणीयः प्रातःकाले च सभायां ममायो आनीतव्यः तैरपि तथेति पतिपत्र खतो राजा सन्तस्तचेतसा साह स्वमहिषीवृत्तान्तं चिन्तयता कञ्चित् सा राचिरतिकान्ना, अथ पात: समयआरक्षकै सलयकन्धनैध्वा नृपाने मानी तः, नृपेण च साक्षेप पृष्टः सन् सस्पष्टतया सर्वमपि यथावस्थितं वृत्तान्त राया मधुरवाण्याऽई जल्पित इत्येतत्पर्यन्तमुत्तवा बोनम्भजत, सतो विनतपरमार्थो राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्ग ये प्रोवाच । हे सत्पुरुषः 1 -- साहसेनाई तष्टोऽस्मि । सत एषाऽअसहिषी मया तुम्यं प्रासादिता, स्वमेना गृहाण । स प्रोचे, राजन् ? या ते पट्टराही सा मे ध्रुव माता, तस्मादेनचः पुनर्न वाच्यम, ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा शोभितोऽप्यसौ यदा -नि यमान्न चलितः, तदाऽस्य धोरखे तिसन्तुष्टी सजा एनं पुत्रपदे स्थापितमन्, तां स्त्रियं च इन्तुमिच्छन्नपि अस्य वच--- ंसा जीवन्तीममुचव, ततो bar3हचूलः स्वस्य भगिनी पत्नी च नत्रानाप्य ताभ्यां सहितः मुखेनास्थात, तथा धर्म समा प्रत्ययः सन् विशेषतस्तव चिवचि बबन्ध, तान् नियमदातृन् गुरुच नित्यं सस्मार । एकदाऽस्य भाग्योदयात्त एनवाचार्यास्तत्र समेवाः, अयं च महताऽऽडम्बरेण. गुरुनन्दनाई गतः, तत्र शुद्ध धर्मस्वरूपं श्रुत्वा तत्त्वरुचिरूपं सम्यता स प्रपनवान् । बदा चोज्ज । यिनीवनिशालिग्रामनिवासी जिनदासारख्यः श्रावकस्तस्य परममित्रमभूव । एकदा । SSCIEOSKOSERIENCES Page #21 -------------------------------------------------------------------------- ________________ KHAANI " M आ सलिन 15 राशा कामरूपदेशाधीश सुदुजयं सत्वा तज्जयाथै वडूचूल: समादिष्टः, तदा सोऽपि नृपादेशात तत्र गत्वा युद्धं कृत्वा । H कामरूपेशं विजित्य स्वयं च चैरिकृतशत्रपहारजजेरः सन् उज्जयिनी पुरी समाजगाम । तत्र च राहतस्पीडया पीडिईड् तेन बहून् वैद्यानाकार्य तेरस्य चिकित्सा कारिता । परं कथमपि पहारा न संहिताः, तदा राज्ञा सरोषं पृष्टयेनु पाग्रे । 4 काकमांसमौषधं प्रोक्तं, तत् श्रुत्वा राजा वचूल गाढमालिंग्य साश्रुलोचनः सन् इत्थे प्रोवाच-हे वत्स ! त्वदापदं छेतुं । / ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अयेक वायसामिषं मेषज विद्यते तद् गृहाण, येन ते शशरीरे सौस्थ्यं स्यात्, स मोचे हे नाय अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि. ततो मे वायसामिषान कार्य, राझोक्तं, 'व स जीवतो जन्तोनियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यान्ति तस्मादिदं भक्षय तदा स नृपोक्तं वचो निशम्य प्रोचे, हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्य मृत्युर्भावी सम्माजजीवितं याति, चेत् अधुनैव यातु परमेतदकृत्यमहं न करें, ततो राजा वचूलस्य मित्रं शालिग्रामवत्तिनं जिनदासश्रावकमाहातुं निज नरं गैषोत्, सोस्पि मित्रस्नेहात सद्यस्ततश्चलितो मार्गे च रोदनोद्यतं दिव्यं स्त्रीद्वयं विलोक्य के युवां किं वा रुदिय इति पमच्छ, वाभ्यासक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ भत्तुश्च्यवनाद् विरहाविहले सत्यौ वंकचूलाख्य क्षत्रिय भर्तारं मायावहे सोऽद्य स्ववचसा चेन्नियम भक्ष्यति, तर्हि आशु दुर्गति गन्दा tena sampati rudivH| tato जिनदासेनोक्तं- मा रोदिएं, यद् भवत्योरिष्ठं तदेव करिष्यामि इत्युत्तवा ते आश्वास्य से श्राद्ध उज्जयिनी समाजगाम । तत्र च तेन नृपादे peniNmne -1979% 2929 Page #22 -------------------------------------------------------------------------- ________________ ba-ba ःशान्मित्रमन्दिरमागत्य कुशलमश्नपूर्वकमौषधादिप्रवृत्ति कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं चि लोक्य रामादि सर्वलोकसमक्ष प्रोक्तं, अस्य धर्म एचौषधं युक्तं, अतोऽपरा काऽप्योषधादिप्रष्टत्तिन कार्या, कचूलेनापि प्रोक्तं, हे मित्र ? यदि त्वं मयि स्नेई दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य सम्बल देहि, ततस्तेनापि स म्यगरीत्याराधना कारिता, तदा बैंकचूलचतुर्विधाहारपत्याख्यानं कृत्वा चतुःशरणानि स्वीकीत्य पश्चपरमेष्ठिनमसस्कारं स्मरन् सर्वजीवेषु निचरतां दधत प्राक्कृतं दुम्कृतं निन्दन् सुकृतं चानुमोदयन् समाधिना कालं कृत्वा बादशमे व देवलोके देवत्वं सम्मानः । ततो जिनदासस्तस्यौध्वदेहिकं कृत्वा गृहे वजन् मागे ते द्वेऽपि देव्यौ पूर्वव दस्यों वीक्ष्या ल पृष्टवान् है भद्रे ! अद्यापि युवाभ्यां किमर्थमवैवं विलप्यते. सौऽखण्डितव्रतः सन् इमो मृत्वा भवत्यो वल्लभः किन माना। तदा ते देव्यो niHshvsyoctH। स्वच्छाशय ! किं पृच्छसि, स ते महत्मान्ते परिणामविशुद्धयाऽस्मान् व्यतीत्य द्वादशं स्वर्ग जगाम, ऐवत श्रुत्वा परमानन्दं सम्पासो जिनदासः सुख ध्यायन् श्रीजिनधर्म चानुमोदयन् स्वदं ययौ ॥ ORDPaisasar 5 // इति नियमपालने वङ्कचूलवृत्तान्तः सम्पूर्णः ॥ -A-ACCES Page #23 -------------------------------------------------------------------------- ________________ FAN A. श्रीकैलाससागरसूरि ज्ञानमन्तित श्रीमहावीर जैन आराधना केन्द्र कोवा (गांधीनगर) पि 300009 HTTHAR ॥ अथ श्री शीलकुलके नर्मदासुन्दरी कथा ॥ - नंदङ नमयसुंदरी सा सुचिरं जीए पालिऔ सोलं ॥ IP1/102 साहित्यण पि कार्ड सिहिया य विडंबणा विविध वणा विविहा ॥ 1 ॥ aniaricks व्याख्या-सा नर्मदादरी चिरकालं यावनन्दतु यया कृत्रिम अथित्यं कृत्वा विविधा नानामकारा चिडम्बनाः कदयनाः सहितानलं शीलं च पालितं ॥ 8 ॥ तस्याः कया चेत्वम् बद्धमानाभिधनगरे सम्पतिनामा P/ राजा, ऋषभसेनाभिवश्व सार्थवाहः परिवसति तस्य । भार्या वीरमती, तस्याः सहदेव- चीरदासाख्यो हौ पुत्रौ, R-15 द पिदचाभिधाना च पुत्री, क्रमेण सा पुत्र ननस्पृहणीययौवनावस्यां प्राप्ता, बहुभिर्व्यापारिधनिकपुत्रैर्मागिताऽपि मिथ्यास्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तपितृभ्यां न ददे, अन्यदा चन्द्रपुरनगरात् छदचाभिधः कश्चित् श्रेष्ठी तनगरे समाययो. अन्यदा tena rudradattena satyamapi ma-1 Jun Gun Aaradhakrus Page #24 -------------------------------------------------------------------------- ________________ ATI NDI माणविदां दययेव व्योमाम्बुजोदाहरण निजवदनाम्भोजेन सत्यीकुर्वन्ती निजप्रासादगवाक्षस्था सा ऋषिदत्ता घटातों आ दृष्ट्वा मन्मथाशरविको रुद्रदत्तो गतचैतन्य इव बभूव । ततस्तेन स्वकीयमित्राय कुबेरदत्ताय स्वकीयाभिप्राय निवेद्य पृष्टं ंभो मीत्र रूपनिजितनिर्जराशनेये कस्य पुत्री तेनोक्त मिया इयं जिनधर्मकतत्परस्य ऋषमसेनसार्थवाहस्याङ्गजाड स्ति, किञ्च जैनं बिना सोऽन्यस्मा कस्मैचिदपि निमांगजां नैव दास्यति, तव श्रुत्वा स कपटश्रावकीभूय नित्वं जिनदि पूजा-साधुवन्दना-'ऽवश्यकादि किपर समजनि । अथ ऋषभसेनस्तं, जिनधर्मपरायणं निजसाधर्मिण ज्ञात्वा तस्मै । निजतनयां दुदौ, अथायं रुद्रदता श्वसुरुमापृच्छय ऋषिदत्तामादाय चन्द्रपुरुनगरे समायातः, त्यक्तश्च तेन तत्र जिनधर्मः, क्रमेण ऋषिदत्ताऽपि भतस्नेहतः संसर्गदोषेण जिनधर्म शिथिला जाता. क्रमेणैषा गर्भिणी जाता, सम्पूर्ण समये तस्या महेश्वरनामा पुत्रो जातः; क्रमेण सकलविद्याभ्यास कृत्वा स यौवनययः सम्पाप्तः, इतश्च ऋपिदत्ताया - ला भ्राता सहदेवाभिघ आसीत् । तस्य सुन्दर्याख्या भार्या बभूव, तम्या एकदा नर्मदायां स्नानकरणार्थ दोहदः समुत्प मः, ततः सहदेवसार्थवाहः क्रयाणकानि समादाय सुन्दरीसहितो नर्मदोपकण्ठे समागत्य तस्या दोहदं पूरयामास । तत्र च व्यापारे बहुलामं विज्ञाय तेन नर्मदापुरीत्यभिधानं नगर संस्थाप्यक जैनमन्दिरमपि निर्मापितं क्रमेण sampUrNaC समये तयैका पुत्री जनिता, श्रेष्ठिना पुत्रवत्तस्या जन्ममहोत्सवं कृत्वा नर्मदासुन्दरीति नाम दत्तं, अथ क्रमेण शशिले खेव बर्द्धमाना सकलकलाकलापबन्धुरा सा यौवनं प्राप्ता ॥ sabaE SCIESS ASRHAR HOOL Page #25 -------------------------------------------------------------------------- ________________ अयैकदा ऋषिदत्तया तस्या अवर्णनीयरुपलवणिमादिशुमान् श्रुत्वा चिन्तित, चेदेषा साम. पुत्रस्य महेश्वरस्य पा-- है। णिग्रहण कुर्यात् तदा मे मनोऽमिलापः सफलीभवेत्, पर मां जिनधर्मपराङ्मुखी विज्ञाय मम भ्राता तो निजतनयां , मम पुत्राय नैव दास्यतीति चिन्तयन्ती सा विलापं कतु लग्ना, तावदुद्दत्वेन तत्कारण पृष्टा या निजहृदयराताभिलासर्व कथयामास । तत श्रुत्वा सोऽपि चिन्तासान्तचित्तः समभवत् । अथ पावस्थेन महेश्वरेण तद्वत्तान्त, कणगोचरी3 कृत्योहां, ते पितरौ युवा विषाद मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन वां परिणीय समागमिष्यामीन्युक्त्वा स शीघ्रमेव वजागत्य मानुलाय मिलितः, ततः कमेण सैन विनयादिगुणगणैर्मातुलादीनां मनस्तथा वर्जितं यथा ते सर्वेऽपि. , 8/ तस्योपरि हर्षोल्लसितहृदया: साताद, महेश्वरोऽपि नित्यं निजशुद्धभावेन देवगुरुवन्दनावश्यकादिक्रियाभिजिनधर्मा साधकः समभूद, अथ तं तथाविधं जिनधर्मपरायगं विज्ञाय मातुलेन तस्मै नर्मदासुन्दरी प्रिन्नायिता। कियत्कालं तत्र स्थित्वा सचमुराज्ञया सामादाय मिजमगरे समायातः वधूसहित निजतनय समागतं दृष्ट्वा पितरांवत्यन्तं प्रभुदै प्राप्ती । क्रमेण नर्गदासुन्दर्या श्चमुरादीन् पतिबोध्य मिथ्यात्वघोरसागरे निमज्जतः समुद्धृत्य सर्वेऽमि ते जिनधर्मकयानपात्रे स-ल मारोपिताः । अयेकदा सा नर्मदामुन्दरी गवाक्षस्था निजवदनतो दिवाऽपि नगरजनानां चन्द्रोदयन्नमं कारयन्ती साम्बल, बन्ती निष्ठीयनं चकार । अकस्माच सनिष्ठीवनं पवि मच्छतो जैनमुनेरेफस्य मस्तकोपरि पतितं, मुनिनोक्त यद्येवं त्व मुनीनामाशातनां करोषि, तेन तव भतुर्वियोगो भविष्यतीति श्रुत्वा भयसहित विषादं दधाना सी तूर्णमेव गवाक्षादुनीये HAMMA SAKEX ECC Page #26 -------------------------------------------------------------------------- ________________ मुनेश्वरणयों नमस्कृत्यानुपयोगतो विहित निजापगधं समयामास । मुनिनोक्तं- भो महानुभावे मम हृदये मनागपि क्रोधों नास्ति मन्मुखादेतद्वाक्यं तथैव निर्गतं तेन त्वं खेदं मा कुरु, अथ नर्मदासुन्दरी स्वकर्मणामेव दोष ददती रहे समागता । / अयैकदा महेश्वरदत्तो व्यापारार्थ द्वीपान्तरं प्रति प्रस्थितः, तदा मोहाकुलमानसया स्त्रिया भणितम, हे स्वामिन्नहमपि भव तो साधमेव समागमिष्यामि यतो भवद्वियोगं सोङमहमशक्तैव, वस्या अत्याग्रह विज्ञाय सोऽपि तया सह प्र्व्ह्न्नारुद्धो। द्वीपान्तर प्रति' चलितोऽवगाहितश्च तेन भूयान् पन्थाः । अथैकदा रात्रौ पवहणमध्ये केनचित्पुरुषेण गायन कतुं प्रारब्धी त श्रुत्वा नर्मदया भर्तुरग्रे कवितं, हे स्वामिन् योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाई जानामि, यदयं पुरुषो क्याअवर्णः स्थूलहस्तपादौ दुर्बलदेहो मषांकितगुणस्थानो द्वाविंशतिवर्षप्रमाणो विशालहृदयश्चास्ति, तत् श्रुत्वा भर्ना चिन्तित, नूनमियमसती वर्तते, नोचेदियमेतादशी वाती कथं जानीयात् , अय प्रभाते तेन स पुरुषो दृष्टः पृष्टश्च तदा तत्सर्वमपि । यथोक्तं मिलितं । अथ श्रेष्ठिना निजहृदयोद्भूतक्रोधानलमवसरे क्षणभस्मनाच्छाद्यस्थिती इतः कतिचिदिवसानन्तरं राक्ष18 सदीपमासाद्य नविकैः कथितं, भो. लोका ! अहमत्र भवहणं स्थिरीकरोमि, अयं राक्षसद्वीपः समायाता, यः कोऽपि जलेन्धनादिग्रहणेच्छुर्भवेत् तेन तर शीघ्रमेव ग्रायमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य ज-दा लन्धनादिसश्चयं चक्रः । अथ महेश्वरेणापि तया सहोत्तीय चिन्तितम, किमहमेतां दुरशीला जलधौ निधानीकरोमि वा 18/ विषं दत्वा यमकिंकरित्व प्रापयामीति विचारयन् स. तया सह क्रीडामिषेण कदलीकानने समागतः । मुप्तश्च क्षणे ka. CREATION in Gun Aarada Page #27 -------------------------------------------------------------------------- ________________ P HERE / दलीदलकोमलशल्यायो, अर्थ तत्र नर्मदामुन्दरी भान्दोलितकदलीदलालिभिः मुरभिवनवातैस्तुणे निद्रा प्राप्ता, एवं मुया खमुप्तां हां तवैव विमुच्य महेश्वरदत्तस्तूण ततः समुत्थाय रत्नाकरतटमागत्य प्रबहणोपरि समारूढः कथितं च तेन कप-RI काटकुटिलचेतसा नाचिकादिलोकानां पुरी यन्मम महिला राक्षसैभक्षिता । अहं च कथमपि प्रपलाप्यागतोऽस्मि । निशाः र चरसकराश्च पृष्ठे समागच्छन्ति, तत इतस्तुणे प्रवाहणं सज्मीकृत्य वाइयत इति श्रुबा भयाकुलचेतसो नाविका दुते ततः । पोतं वाहयामासुः । अथ पोतस्थितेन महेश्वरेण चिन्तितं सम्यग्जातं यद्यपगतलौकापवाद मयैषा दुःशीला त्यक्ता । अथ पवनपेरित: पोतोऽयं यवनहीपे प्राप्त्ः। AME कियत्कालानन्तरं स श्रेष्ठी ततो बहुधनमुपायं निजगृहे समायातः । कथितं च तेन निजपरिवाराय राक्षसभाणादिनिजभार्यास्वरूपं शुभ्रं माप्तेन परिवारेण च तस्याः मेवकार्यादिकृत महेश्वरश्चान्यां भार्यों परिणीतवान् । अथ तत्र मुप्तोत्थिता नर्मदासुन्दरी तत्र निजभर्तारमदृष्ट्या हृदयास्फोट पूत्कारं कुर्वन्ती विविधविलापैर्वनवासि 15 जन्तूनपि रोदयन्ती हा नाथ! मामिहैकाकिनी मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजल्पन्ती नयनाथुजलैवनक्षसञ्चया-1 न सिञ्चयन्ती बदनतो दीघाष्णनिःश्वासान्निष्कासयन्तीतस्ततोऽटन्ती नटिनीपतेस्तटमागता परं, तत्रापि प्रवहणमनालो क्य हृदयोद्भूतातीव दुःखतो मूछौ~ माप्ता, सुरभिशीतलानिलतः पुनःसचेतनीभूय नानाविलापमुखरीकृतकाननैषा चि-5 / न्तयामासायानन्यशरणाया ममात्मघात एव शरणं पुनस्तया चिन्तितं संसारसागरतरणकयानपात्रनिजिनागमे प्रतिषिद्ध HalchalandsuriM.S. ji Page #28 -------------------------------------------------------------------------- ________________ Rel W za za पार्लमरणकरणसी में ममात्मनः कापि श्रेयोऽयमाप्तिः किचन मानेऽहमन भर्वा कथमेकाकिनी त्यक्ता, नून मया तदा या. / जैनमुने संशतिनां कृता तन्मे दुष्कर्म उदयमागतमेव इति बिचार्य सा वृत्तिकात एका श्री जिनमनिमां कृत्वा सर्वदा सत्र पूजयति बनफलादि च भक्षयसि, इत्थं सा नमस्कारध्यामपरायणा स्वफमनिन्दनतत्परा धर्मप्रभावतो, वनवासिङ्करमाणि भिरनुप देखा निजसमय गमांचकार । अथेकदा तस्याः पितृष्यो फीरदासाभिधानो बब्बाकुलं पनि गच्छन् जलेन्घनायः । / हा ये प्रवहणस्थस्वत्र समागतः तेमा रत्नाकरीपकण्ठे भ्रमस्ती नर्मदासुन्दरी पृष्ठोपलक्षिताच । विस्मयमापन्नेन तेन, पृष्ट है पुत्रि! त्वंभत्रैकाकिनी कवं समागतासि, इत्युक्ता सा नयनाभ्यामश्चणि मुश्चन्ती सकळमपि निजवृत्तान्तमादितः कथयामास । अथ वीरदासस्वामाश्वास्य निजप्रवहणमध्ये समारोप्याने पलिता । क्रमेण बुब्बरकुले समागत्य, राजश्च माभृत द वा समुखेन तत्र व्यापारे समुद्यतोऽभवत् । नर्मदासुन्दर्यपि तत्र मुखेन तिष्ठति, अथ तस्यां नगर्यामेका i. | रियभिधाना उपजितनिजराङ्गमावाराङ्गाना वसति । तस्यै सन्तुष्टेन राजेवं वरो कुत्तोऽस्ति, यया कोऽपि नूतनठ्यापारी अत्र संमागच्छन् स तस्यै वारांगनाये दीमारसहस्रमर्पयेत् । अथ चीरदासं तत्रायातं श्रुत्वा तस्या वारांगनाया दासी त द्वीनारसहस्रं गृहीतुं तत्पाचे समायाता । तत्र रूपलवणिमादिभिनिखिलनगरनारागर्वतिरस्कारिणी, नर्मदामुन्दरी' ब्रि लालोक्य विस्मयमापन्ना रहे समागत्य सा हरिणी पति अथयामास हे स्वामिनि मयाऽद्य बीरदासग्रहे. निखिलनागरपुरुष वशीकरणेकलवणिमायका प्रमदा विलोकिता । सा चेदस्मद्गृहे भवेत् वदा नूनं कल्पवल्ल्येन गृहांगणे प्रचल्लिता ज्ञातव्या 2 SHU SAJAN Page #29 -------------------------------------------------------------------------- ________________ / इतो वीरदासो हरिण्यै दीनारसहस्र समर्पयितुं सद्गृहे समागतः । हरिण्या च दीनारसहस्र गृहीत्वा मिष्टपचनसत्कारा- दिमिस्तस्य मनो वशीकृत्य तत्पाचिन्नामांकिता मुद्रिकाऽधिगता ॥ अप पीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां 1 व्यापारिणां रहे गतः, तदवसर माप्य कपटपैटया हरिण्या दास्यै कथित, त्वमेतन्मुद्रिकाभिज्ञान दर्शयित्वा मत्पितृव्या कारणछमना तां युवती दुसमत्रानय । अथ सैषा कपटपाश्वोपेता चेटयपि तथैव कृत्वा नर्मदासुन्दरौं तत्रानयामास । वेश्यया चा.सा भूमिगृहे गुप्तीकृता । अय निजस्थान समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये ! OM सा गवेषिता । परं नां निर्भाग्यो सक्ष्मी मिव कुत्राध्यलध्वा स इरिणीगृहे समागतः, तेन सस्य बहुधा पृष्ट परम नृतैकखन्या तया सत्यं न जल्पित, भूरि दिवसानन्तरं नर्मदा गवेषणश्रान्तः शोकाकुलमानसः सततो निःसृत्य भृगुः । | कछपुरे समायातः, अथ तत्रैको जिनदासाभिधानः परोपकारैकदक्षा भारवर्यो वसति, तत्पुरतो दुखितेन बी-. स्दासेन निजसकलोऽपि हत्तान्तः कथिता, बदा तेनोक्त- है बन्यो त्वं खेद या कुस अहं बुद्धिप्रयोगेण निश्चितं :नर्मदा ममानयिष्यामीत्युक्त्वा दयान्तिःकरणेन तेन क्रयाणका प्रवहणानि पूरितानि. प्रस्थितश्च स धब्बरकुले प्रति तो बीरदासगमनानन्तरं वारांगनया सा नर्मदा भूमिगृहान् बहिनिष्कासिता । कषितं च तस्मै त्वमय वारांगना चारमग्रीहरु, अव च । वियोगरहितानि विषयमुखानि नर्मदया तु सत्कथमपि नाङ्गोकृतम्, धेश्यया पञ्चशतकशामहारैस्तादिसापि सा स्वकीयचीलभंग कतै मनसाऽपि नेच्छेत, इति दैवयोगेन नर्मदाशीलमाहात्म्यवस्तहिने एवं हरिणी मृता । / MainuTORY ma N ifJuniGup Aaradhak.Tydsh Page #30 -------------------------------------------------------------------------- ________________ // 15 // तदा भीताभिरन्याभिस्तत्परिवारवेश्यामिः सा नर्मदा गृहानिष्कासिता । इतश्च राशा तपादि श्रुत्वा तदानयनायल अ निजप्रधान पुरुषपेषणपूर्वकं सुखासनिका मुक्ता । अथ नर्मदा स्वशीकराणार्थ सुद्धिमुपायं कृत्रिमाथिलत्वमङ्गीकृत्य मु.| खासनिकामवगणय्य तैः साई चलिता । मार्गे च ग्रथिले बानेकविधानि कुतूहलानि कुर्वन्ती पंकिलोफे परवलं दृष्ट्वा तह पतित्वा शरीरे च कदमलेपं कृत्वा लोकानां पुरः कथयति, भो लोका! यूयं पश्यताहं मय शरीरे कस्तूरिकाले फरोमि, किं च यः कोऽपि जन: समीपे समायाति, तं प्रति सा कहसमुच्छालयति हस्ताभ्यां च धूलिमुत्पाटय स्वशिरसि नि:| क्षिपति लोकांश्च धूलिधुसरान् विदधाति, ततः प्रधानपुरुषे राजोऽये तस्या अथिलत्वं ज्ञापितं, राज्ञा मान्त्रिकानाय 6 लतानामकारमन्त्रतन्त्रादिमयोगः कारिता, तेन स्पेषा सविशेष स्वकीयग्रथिलता प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् । आ अथ तो प्रथिला ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा- मागरडिम्भादिभिरुपद्धता निजग्रथिलता प्रकटयन्ती नगरमध्ये 18 परिभ्रमति, इतोऽसौ जिनदासश्रेष्ठी प्रवाणयुतो धब्बरकुले समागत एवं डिम्भगणेः परिवेष्टितां जिनस्तवनान्युच्चेरयन्ती से इनस्ततः परिभ्रमन्ती अथिला नर्मदा विलोकयामास, श्रेष्ठिनाचिदिसतम, नूनमेषा अथिला नास्ति, श्रेष्ठिना सस्य मोक्त... हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्ट, हे पुत्रि ! कैयं तेऽक्स्था, तब पितृव्यवीरदासकथनतोऽई भृगुकच्छनगरवास्तव्यो जिनदासनामा श्रेष्ठी ते शुद्धयर्थमेवात्रायातोडस्मि, तत् श्रुत्वा दृष्टा, नर्मदा निजोदन्तकथनपूर्वकं बभाण, हे तात ? मामस्मात् संकटानिष्कासय, जिनदासेनोक्तम, अ SABASNER Page #31 -------------------------------------------------------------------------- ________________ य त्वया राजमार्गे नगरनारीपानीयघटाः कर्करादिप्रयोगेण भञ्जनीयाः, अथ तत्संकेतपुरस्सरं तो सावपि नगरमध्ये समा4 गनौ तत्र नमैदा हास्यादिविविधकुतुहलानि कुर्वन्ती नगरनारीशिरस्थान् कूपोध्धृतजलभृतघटान् ककरादिभिवभन, E गतच राज्ञोऽये नागरजनकृतस्तत्पूकार, राज्ञोक्तमस्ति कोऽपीदृशो नरो य एतां पुरमध्यावाहिनिष्कासयेत, बेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्काय नाङ्गीकृतम्, तदा जिनदासेनागत्योक्तम्- स्वामिश्वेत्तवाडा तर्हि बीपान्तरगम1 नोत्सुकोऽहमेना प्रवहणे समारोप्य दीपान्तरे नयामि, राज्ञा । इर्षण नगरजनपियं तत्काय तस्मै समर्पितम्, अथ जिनदासेन नृपामया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ निगडितो बध्ध्या च तस्या इस्ती सा प्रवहणमध्ये मुक्ता. वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कुत्बा जिनदासदत्तवस्त्राभूषणानि र परिहितानि, क्रमेण प्रवहणानि भृगुकच्छे प्राप्ता निमीलिता च नर्मदा जिपितृन्याय. पितृभ्योऽपि ! सन् जिनदा सस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यो समागतः तां दृष्ट्वा सर्वमपि कुटुम्ब प्रमुदितम्, तयाऽपि सर्व निजवितसम्बनं कुटुम्बाने प्रकटीकृतम्, 5 अथै कदा ज्ञानी मुनिरेकस्तत्र समायातः, तं प्रति वन्दनाय सर्वे गताः, देशनान्ते नर्मदा पित्रा पृष्टम, हे भगवन केन कर्मणा नर्मदा दुःखिनी जाता, मुनिनोक्तं- सा पूर्वभवे नर्मदा नद्यविष्ठायिका देव्यासीत. एकदा शीतादिपरिषहसहना थे साधुरेकस्तत्र समायातः, तं दृष्ठा मिथ्यात्वभावेन तया तस्योपसर्गाः कृताः, परं साधु निधळ ज्ञात्वा ते क्षामयित्वा GOR-STERICA का Page #32 -------------------------------------------------------------------------- ________________ TATISTIARA AT सम्यक्त्वमङ्गीकृतम् । ततश्च्युत्वेयं तव तनया नर्मदामुन्दरी जाता, भवान्तराभ्यासतस्तद्गर्भोत्पत्तिसमये सस्या मातुनर्मदा का नदीस्मानदोहदो जातः, साधुपसर्गकरणतस्तया च दुःखं माप्तम् इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दोला गृहीता, एकादशाहानि अधीत्य विविधतापसा शरीरशोषं विधायकदा सा परिवारयुता चन्द्रपुरी समागता, महेश्वरदचोपाभये. च स्थिता वाचमुरमादीनुपलक्ष्य धर्म श्रावयति, परं ते सां नोपलक्षयन्ति, अर्थकदा तया महासत्या स्वरलक्षणादी8 नि व्याख्यातानि, यत्स्वरश्रवणेनैवेस्थ पुरुषादीनां वर्णाकारविलमषवर्षादीनि ज्ञायन्ते, तत् श्रुस्वा महेश्वरेण चिन्तितम्, लायचेवंविध वर्णनं शास्त्रमध्ये वर्चते, सदा नूनं मया सा निरपराधा मिया परित्यक्ता, इति चिन्ताफलहदयेन तेन पर है। महासति । उक्तज्ञानयुक्ता मयैका निर्देओषा मम स्त्री परित्यक्ता. साऽथ कीदृशी भविष्यति. सान्योक्त. खं खेदं मा हुरू, सेवेषाई नर्मदामुन्दयस्मीत्युत्तवा पतीस्यर्थ तया सर्वेओऽपि संकेतिववृत्तान्तः कथितः, अथ तामुपलक्ष्य महेश्वरेण सपा याचिता, सान्योक्तं नैष तब दोषः, मम कर्मणामेवाय दोष, ततो महेश्वरऋषिदचेवेराग्यतो दीक्षा जगृहतः क्रमेण ते प्रयोऽप्यनचने कृत्वा देवलोके राता भवेकेन च मोक्ष गमिष्यन्ति, ॥ इति श्री शीलकुलके नर्मदासुन्दरी कथा संपूर्णा ॥