________________ FAN आ. श्रीकैलाससागरसूरि ज्ञानमन्तित श्रीमहावीर जैन आराधना केन्द्र कोवा (गांधीनगर) पि 300009 HTTHAR // अथ श्री शीलकुलके नर्मदासुन्दरी कथा // - नंदङ नमयसुंदरी सा सुचिरं जीए पालिऔ सोलं // IP1/102 साहित्यण पि कार्ड सिहिया य विडंबणा विविध वणा विविहा // 1 // aniaricks व्याख्या-सा नर्मदादरी चिरकालं यावनन्दतु यया कृत्रिम अथित्यं कृत्वा विविधा नानामकारा चिडम्बनाः कदयनाः सहितानलं शीलं च पालितं // 8 // तस्याः कया चेत्वम् बद्धमानाभिधनगरे सम्पतिनामा P/ राजा, ऋषभसेनाभिवश्व सार्थवाहः परिवसति तस्य / भार्या वीरमती, तस्याः सहदेव- चीरदासाख्यो हौ पुत्रौ, ऋ-15 द पिदचाभिधाना च पुत्री, क्रमेण सा पुत्र ननस्पृहणीययौवनावस्यां प्राप्ता, बहुभिर्व्यापारिधनिकपुत्रैर्मागिताऽपि मिथ्यास्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तपितृभ्यां न ददे, अन्यदा चन्द्रपुरनगरात् छदचाभिधः कश्चित् श्रेष्ठी तनगरे समाययो. अन्यदा तेन रुद्रदत्तेन सत्यमपि म-1 Jun Gun Aaradhakrus