________________ / इतो वीरदासो हरिण्यै दीनारसहस्र समर्पयितुं सद्गृहे समागतः / हरिण्या च दीनारसहस्र गृहीत्वा मिष्टपचनसत्कारा- दिमिस्तस्य मनो वशीकृत्य तत्पाचिन्नामांकिता मुद्रिकाऽधिगता // अप पीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां 1 व्यापारिणां रहे गतः, तदवसर माप्य कपटपैटया हरिण्या दास्यै कथित, त्वमेतन्मुद्रिकाभिज्ञान दर्शयित्वा मत्पितृव्या कारणछमना तां युवती दुसमत्रानय / अथ सैषा कपटपाश्वोपेता चेटयपि तथैव कृत्वा नर्मदासुन्दरौं तत्रानयामास / वेश्यया चा.सा भूमिगृहे गुप्तीकृता / अय निजस्थान समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीभूय नगरमध्ये ! ॐ सा गवेषिता / परं नां निर्भाग्यो सक्ष्मी मिव कुत्राध्यलध्वा स इरिणीगृहे समागतः, तेन सस्य बहुधा पृष्ट परम नृतैकखन्या तया सत्यं न जल्पित, भूरि दिवसानन्तरं नर्मदा गवेषणश्रान्तः शोकाकुलमानसः सततो निःसृत्य भृगुः / | कछपुरे समायातः, अथ तत्रैको जिनदासाभिधानः परोपकारैकदक्षा भारवर्यो वसति, तत्पुरतो दुखितेन बी-. स्दासेन निजसकलोऽपि हत्तान्तः कथिता, बदा तेनोक्त- है बन्यो त्वं खेद या कुस अहं बुद्धिप्रयोगेण निश्चितं :नर्मदा ममानयिष्यामीत्युक्त्वा दयान्तिःकरणेन तेन क्रयाणका प्रवहणानि पूरितानि. प्रस्थितश्च स धब्बरकुले प्रति तो बीरदासगमनानन्तरं वारांगनया सा नर्मदा भूमिगृहान् बहिनिष्कासिता / कषितं च तस्मै त्वमय वारांगना चारमग्रीहरु, अव च / वियोगरहितानि विषयमुखानि नर्मदया तु सत्कथमपि नाङ्गोकृतम्, धेश्यया पञ्चशतकशामहारैस्तादिसापि सा स्वकीयचीलभंग कतै मनसाऽपि नेच्छेत, इति दैवयोगेन नर्मदाशीलमाहात्म्यवस्तहिने एवं हरिणी मृता / / MainuTORY म N ifJuniGup Aaradhak.Tydsh