________________ // 15 // तदा भीताभिरन्याभिस्तत्परिवारवेश्यामिः सा नर्मदा गृहानिष्कासिता / इतश्च राशा तपादि श्रुत्वा तदानयनायल a निजप्रधान पुरुषपेषणपूर्वकं सुखासनिका मुक्ता / अथ नर्मदा स्वशीकराणार्थ सुद्धिमुपायं कृत्रिमाथिलत्वमङ्गीकृत्य मु.। खासनिकामवगणय्य तैः साई चलिता / मार्गे च ग्रथिले बानेकविधानि कुतूहलानि कुर्वन्ती पंकिलोफे परवलं दृष्ट्वा तह पतित्वा शरीरे च कदमलेपं कृत्वा लोकानां पुरः कथयति, भो लोका! यूयं पश्यताहं मय शरीरे कस्तूरिकाले फरोमि, किं च यः कोऽपि जन: समीपे समायाति, तं प्रति सा कहसमुच्छालयति हस्ताभ्यां च धूलिमुत्पाटय स्वशिरसि नि:| क्षिपति लोकांश्च धूलिधुसरान् विदधाति, ततः प्रधानपुरुषे राजोऽये तस्या अथिलत्वं ज्ञापितं, राज्ञा मान्त्रिकानाय 6 लतानामकारमन्त्रतन्त्रादिमयोगः कारिता, तेन स्पेषा सविशेष स्वकीयग्रथिलता प्रकटीकृत्य धूलिपाषाणादीनक्षिपत् / A अथ तो प्रथिला ज्ञात्वा राज्ञाऽपि सा त्यक्ता, अथ सा- मागरडिम्भादिभिरुपद्धता निजग्रथिलता प्रकटयन्ती नगरमध्ये 18 परिभ्रमति, इतोऽसौ जिनदासश्रेष्ठी प्रवाणयुतो धब्बरकुले समागत एवं डिम्भगणेः परिवेष्टितां जिनस्तवनान्युच्चेरयन्ती से इनस्ततः परिभ्रमन्ती अथिला नर्मदा विलोकयामास, श्रेष्ठिनाचिदिसतम, नूनमेषा अथिला नास्ति, श्रेष्ठिना सस्य मोक्त... हे पुत्रि ! त्वं मा भयं कुरु, इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्ठिना पृष्ट, हे पुत्रि ! कैयं तेऽक्स्था, तब पितृव्यवीरदासकथनतोऽई भृगुकच्छनगरवास्तव्यो जिनदासनामा श्रेष्ठी ते शुद्धयर्थमेवात्रायातोडस्मि, तत् श्रुत्वा दृष्टा, नर्मदा निजोदन्तकथनपूर्वकं बभाण, हे तात ? मामस्मात् संकटानिष्कासय, जिनदासेनोक्तम, अ SABASNER