________________ Read अथ श्रीदामनककथा. .. // 4 graloger // la HEATMAL SALESEARLESome P ORAN गाथा-मारेइ जो न जीवे / दयावरो अभयवाणसंतुझो // दोहाऊ सो पुरिसो / गोयम भणि न संदेहो // 1 // यो जीवान मारयति यश्च दयावान् भवति, पुनर्योऽभयदानं दत्वा संतुष्टो भवति स जीको मृखा परभवे संपूर्णायुभवेत, हे गौतम ! तहिषये त्वं संदेहं. मा कृथाः // 1 // एवंविBधः पुरुषो दामनकवदीर्घायुर्भवति, तद्यथाIEL राजगृहनगरे मितशत्रुनामा राजा राजते, तस्य जयश्रीनाम्नी राशी विद्यते, तत्र मणिकारः श्रेष्ठी तस्य नम यशानाम्नी पत्नी, तयोः पुत्रो दामनकाख्योऽभूत्- स यदाष्टवार्षिकी जातस्तदा वस्य पितरौ मृतौ, दारियभावात्स दाम Paper याSERECERTEREADSHEEGRPS BEGUSAR