________________ 8 स्तोक स्तोकं जनाधाचयित्वा सम्पाप्जसम्पत्तिलवानां द्विनानां धनेनाप्यलमिति विचिन्त्य सद् पदाण्यपि मुक्तवान् / तदनन्तरं या इपखनालिप्सया रमणीय स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवन्ते. तासां वेश्योनां धनेनापि में न कार्यमिति / / विचारयन् तद्ग्रहाण्यापि विमुच्य नृग्गृहसमीपमागत्य चिन्तयतिस्म चौर्यमाचर्यते चेत्तलल्ण्टयते खलु भूपतिः / 1 फलिते धनमक्षीण-मन्यथापि चिरं यशः // 1 // " इति विचिन्त्य वनाद् गोधामादाय तत्पुच्छलग्नः सन् राज्ञः सौघाग्रमामयावासमुत्रने प्रविष्टः, तत्र चादद्भुतरुपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता तया च कथितं, कस्त्वं, किमयंमत्रीयातोऽसीति प्रोक्तः सन् स प्रोचे, अहे तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वाञ्छन् इहागतोऽस्मि, सतस्व। दूपलुन्धया राज्या मलाण्या मोक्तं. हे सौम्या द्रव्यस्य कावार्ता, एतत्सर्वं तवैवास्ति. अथ कि कम्पसे, मुस्थो भव, सब 12 कुलदेवता तुष्टा, यदई राज्ञः पट्टदेवी तच बश्या जाताऽस्मि, मयाऽय सौभाग्यगर्वेण राजाऽपि रोपितोऽस्ति, सादृश्या मया-सह त्वमात्मानं सफलय, मयि शयां माणिनामर्थकामौ मुलभो स्तः, मयि रुष्टायां तु सयो ववन्धावेव स्याताम् इत्यकामग्रहप्रस्तया तया लोभितः सोभितश्चापि बद्दचूलः स्वकृतं हनीयं नियमं स्मरन् सां नत्वा जगाद, हे मातः त्वं मम पूज्याऽसि, मयि वन्ये तस्करे राजवल्लभायास्तव का स्पृहा, सा मोचे, अरे वाचाल बाल ! पयि कामुक्या मातृसHT म्बन्ध योजयन् त्वं किं न लज्मसे, अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्वदुपरि यमो रुष्टः, इत्यं तया विविधषचोयु तया भापितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नखैनिजदेइं विदार्योच्चैः पूचकार, अपं च सर्वोऽपि इत्चान्तो