Page #1
--------------------------------------------------------------------------
________________ विभावरीश्वरमरकरसोदरकोर्नयः । ददत्वमन्दमानन्दः विजयानन्दमूरयः ॥ 1 ॥ श्रीआत्मानन्दजयग्रन्थमाला मौक्तिकः (2) ॥ श्रीसंप्रतिनृपतिचरित्रम् ॥ - - - - मंशोमानिनाचार्यन्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वराऽपरनामश्रीमदात्मारामजीमहाराजशिष्यदक्षिणविहारि श्रीमदमरविजयमुनिपुङ्गवचरणारविन्दचञ्चरीकायमानश्चतुरविजयो मुनिः । श्रीमज्जयविजयमुनिवर्यशिष्यरत्नश्रीमत्प्रतापविजयमुनिसमुपदिष्टदर्भावनीवास्तव्य शा. जेठालालखुशालचन्द्रेण स्वतातश्रयोऽर्थ बितीवित्तसहायन प्रकाशयित्री श्रीमदात्मानन्दजैनपाठशाला-दर्भावती (डभोई) श्री "जैन एडवोकेट " मुद्रणालये-धीकांटावाडी-राजनगरे ( अमदाबाद ) शा. गोकुलदासपुत्रचमनलालेन मुद्रितम् वीर सं. 2446. विक्रम सं. 1976. आत्म सं. 25. प्रति 345. अगण्यपुण्यकारुण्यधारिणो ब्रह्मचारिणः । जयन्तु विजयानन्दसूरयो गुणभूरयः ।
Page #2
--------------------------------------------------------------------------
________________ // निवेदनम् । श्रीसंप्रतिक्षितिपतवरपघवद्धं सम्यक्त्वपोषकमिदं भविनां चरित्रम् । नुवः प्रतापविजयेन मुनीश्वरेण हर्षा दशोधयमहं लघुधीधरोऽपि ॥ 1 ॥ आदाविहास्ति नदि मालमस्तदोष प्रान्ते प्रशस्तिरपि नो चरितस्य कर्तः निष्कासितं मतिधनेन कुतोऽपि केना-पीत्थं विकल्पनमिहाकरवं स्वचित्ते ॥ 2 ॥ जीण प्रतापविजयो मुनिरिहयुद्धि-दत्ते स्म शोधनविधौ निजपुस्तक मे। मज्ज्ञानभानुरनिशं वृजिनान्धकार-हत् प्रादुरस्तु हृदये विमलं तदस्य ॥ 3 ॥ श्रेष्टिखुशालचन्द्राङ्गजन्मा श्रीमालिवंशजः डभोईपुरवास्तव्यो जेष्ठालालो विशुद्धधीः ॥ 4 ॥ म्वमानश्रेयसे व्यसहाय व्यतरन्मुदा एतन्मुद्रापणे तेन शतश साधुवादभार ॥ 5 ॥ पत्रोद्भवा याऽष भवेदशुद्धि-हनोपजाता यदि वा ममापि । संशोधयिष्यन्ति पुधा विधाय कृषां मयि स्वछहदो मुदा साम् ॥ 6 ॥ रसाब्धिजिनसंख्य(2446)'न्दे श्रीरादर्भावतीपुरि । निवेदनमलेखोदं मतुरेणालाध,मना ॥ 7 ॥
Page #3
--------------------------------------------------------------------------
________________ ||shriimdvijyaanndsuuriishvrkrmkjebhyo नमः ॥ ॥ श्रीमत्संप्रतिनपतिचरित्रम् ॥ SARKAR आसीदिहावसपिण्यां, चतुर्विशो जिनेश्वरः । आत्तलोकातिगैश्चर्यः, shriiviirstrijgtmbhuH||1|| स्वामिना च सुपाख्यः, पञ्चमो ग्न्न्भृव्र्ः। भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥ 2 ॥ शिष्यस्तस्याभवज्जम्बू-जोम्बूनदसमप्रभः । नादालोभाविवान्यस्य, केवकश्रियमाप्य य्ः॥3॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हि दुस्त्यजा ॥ 4 ॥ & अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि ययक्रे, दशवैकालिकश्रुतम् ॥ 5 ॥ यशोभद्रो यशोभद्रा, मूरिस्तस्मा दजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति vishrutH॥6॥ भ्द्र्वाहुर्भ्द्र्बाहु-मुख्योऽभूद्ग्न्न्भृत्त्त्ः। नियुक्तयः कृता येन, श्रुतसबम दीपिकाः॥7॥ युगप्रधानतां मेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥ 8 ॥ शिष्यो बभूवतुस्तस्य, mahAgiPrisuhastinau / निरस्ताऽधेषतमसौ, सूर्याचन्द्रमसावि ॥ 9 ॥ पृथक् पृयग्गणं दया, गुरुणा स्थापितावपि । गाढस्नेहौ सतीर्थ्यवा-दभूतां 6 सहचारिणौ ॥ 10 ॥ अन्यदा तो विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलकाश्रयालाभात् , तस्यतुः पपगाश्रयौ ॥ 11 ॥ तदा च 1 सुवर्ण 2 धर्म यावत् । 3 तमा-पापं, पसे-तमोऽन्धकारः, / 4 विस्तीर्न्न्। HIRECISISEASAkakakakamAtra
Page #4
--------------------------------------------------------------------------
________________ sNprtinRp|| 1 // varttate कालः, कालवद्भैक्ष्यभोजिनाम् । स्वप्नेऽपि दृश्यते यत्र, नाऽनलेशोऽपि तैः कचित् ॥ 12 ॥ साधुसङ्घाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ 13 ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा सहसा रभसाद्धनः । उदञ्चदुच्चरोमाञ्चः, प्राणंसीचातिभक्तितः ॥ 14 ॥ अथाऽऽदिशत् प्रियां सिंह- केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं येनैतौ प्रतिलाभये ॥ 15 ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ 16 ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थं तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ 17 ॥ अहो धन्याः कृतार्थाथ, जगत्यत्रैत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ॥ 18 ॥ नूनं भिक्षुकताऽप्येषां स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ 19 ॥ दैन्यं प्रकाशयन्तोऽपि, नाका इव मादृशाः । नान्नलेशमपि कापि, लभन्ते तु कुतोऽपि हि ॥ 20 ॥ दैन्यातिरेकाद्दत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितेः ॥ 21 ॥ साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चित्, कारुण्यात् करुणाधनौ ॥ 22 ॥ विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका - वेव स्वामी गुरुः पुनः ॥ 23 ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांचाऽग्रे याचते स्म गुरूनपि ॥ 24 ॥ गुरुराख्यायि साधूभ्या - मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव - स्ततस्तद्विषयं ददुः ॥ 25 ॥ महान् प्रवचनाधारो, नूनमेष भविष्यति । इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ 26 ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दद्मस्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ 27 ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥28॥ वातसंभृतभस्त्रेव ततश्चास्फुरितोदरः । क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विज्ः॥29॥ अतिस्निग्धेऽतिमात्रे च, तत्राजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल - ज्जातगूढविसूचिकः ॥ 30 ॥ ततो गुरुर्वभाषे तं, किं किञ्चित्स ! 1 प्रणतवान । तिचरित्रम् ॥ 1 ॥
Page #5
--------------------------------------------------------------------------
________________ भोक्ष्यसे? / सोऽवदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ 31 ॥ सांप्रतं किन्लि याचे, स्यातां चैवत्पदौ गतिः । इति जल्पन्न - नल्पार्त्तिः, प्रक्षीणायुर्व्यपद्यत । / 32 / सामायिकस्याऽव्यक्तस्य, प्रभावादुदपद्यत । रङ्कः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ 33 ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्ल श्री - गल्लदेशः सुखैकभूः ॥ 34 ॥ ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सृकाव्यवत् ॥ 35 ॥ चणीति ब्राह्मणस्तत्र, सञ्च्चरित्रः पवित्रधीः । अर्हन्डर्म्मविशुद्धात्मा, श्रद्धालुः श्रावकौत्तमः ॥ 36 ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुर्द्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ॥ 37 ॥ आगुस्तत्रान्यदास्स्चार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च नृपास्थान्यामिव स्थिताः ॥ 38 ॥ तदा च तत्र तत्कान्ता-सूत सूनुं चणेश्वरी । प्ररूढदा प्रागेव, प्राचीवार्क स्फुरत्प्रभम् ॥ 39 ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे त्त्ः। चक्रे चाणिक्य इत्याख्या -मुत्सवेन महीयसा ॥ 40 ॥ तनवणी तनूजं तं वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ पृच्छति स्म च तत्फलम् ॥ 41 ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यभेष महाराजो, भविष्यति महामतिः ॥ 42 ॥ अथ सोऽन्तर्गृहं गच्चा, दध्यौ सूनुर्ममापि किम् । कृत्वाऽनर्थावहं राज्यं गमिष्यत्यधमां गतिम् ॥ 43 ॥ ततः प्रघृष्य तद्दाडा-वणी वालकरश्मिना (?) / गुरोरावेदयामास स्वरूपं तद्यथाकृतम् ॥ 44 ॥ गुरुः प्रोवाच तं भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ 45 ॥ त्वया यद्यप्यघृष्यन्त, दादाः सूनुस्तथाप्यसौ । बिम्बं किञ्चिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ 46 ॥ अथ प्रबर्द्धमानः स चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या शुभ्यं धनमवाददे ॥ 47 ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ 48 ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीर्वितृष्ण एवाऽस्था द्वर्षास्विव सदैव सः ॥ 49 ॥ अन्यदा दयिता तस्य भ्रातुः परिणयोत्सवे । 1 दाढायुक्तम
Page #6
--------------------------------------------------------------------------
________________ smtinRpH| yayau पित्या तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ 50 ॥ तामां महेम्यकान्ताना-पीयुषीणां महाधिया । मातापित्रादयः सर्वे, कुर्वत्य-तिचरित्र ॥ 2 ॥ त्यन्तगौरवम् ॥ 51 ॥ काचिदभ्यायन्त्या-बर्तयति चापरा । काऽपि सपयति स्नेहा-बिलेपपति काऽपि च ॥ 52 ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलस्कृतीः । वीजयन्ति च ताः काशि-दुपात्तैईस्तशारकैः ॥ 53 ॥ उपचारवचोभिव, सदाप्युल्लापयन्त्यपि । किंबहक्तेन राजीवत्, सर्वेऽप्याराधयन्ति ताः ॥ 54 ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृति न कुतोऽपि सा ॥ 55 ॥ विवाहानन्तरं ताथ, dinpciinaaNshukaadibhiH| सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम ॥ 56 ॥ दचा चाणिक्यपल्यै च, वाससी गोणिविभ्रमे । गच्छे-त्सेऽवगैः साई-मित्युक्त्वा प्रेषिता गृहात् ॥ 57 ॥ ततः साऽचिन्तयडिग्धिग, दारिद्रपमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ 58 ॥ पराभवमिवोमंती, gbhyaamshrumissaatttH| भाजगाम पूहं पत्यु-नंवाम्बुदसमानना ॥ 59 ॥ प्रियः पप्रच्छ कि खिने-वागताऽपि पितु-हात् । नोचे किश्चित् पुनदि, पटाऽऽस्यत्तं पराभवम् ॥ 60 ॥ तच्छु त्वा सोऽपि सङ्कान्त-तत्वेदपदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥ 61 ॥ कलावानपि राजाऽपि, न भाति क्षीणवैभवः । करोऽप्यङ्कलीनोऽपि, श्लाघ्यते धनवान् पुनः ॥ 62 ॥ वित्तादय एव सर्वत्र, प्रतिष्ठां लभने जने । काबनश्रियमाविभ्र-मेरुः क्षितिभृतां धुरि ॥ 63 ॥ सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरेफैच नन्दत ॥ 64 ॥ अर्थचिन्तामणिरिच, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥ 65 ॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । | ततस्तं मार्गयामीखि, ध्याचा तत्राभु सोऽगमत् ॥ 66 ॥ प्राविक्षच्च नृपावास, देवात् केनाप्यवारितः । आक्रम्य राजबद्राज-सिंहासनमुपाविशत् ॥ 67 ॥ इतः स्नातविलिप्ताङ्गः, सर्वालङ्कारभूषितः । नैमित्तिकभुजालम्बी, तत्रागानन्दभूपतिः ॥ 68 ॥ पुरश्चाणिक्यमालोक्य, 1 भगिन्यः
Page #7
--------------------------------------------------------------------------
________________ नृपमूचे निमित्तवित् । देवायमेवमासीनो, धत्ते त्वद्वंशपर्भुताम् ॥69 ॥ अरोषयद्भिस्तदेव !, साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ॥ 70 ॥ राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् । उक्तचैवमिहास्व त्वं द्विजराजासनं त्यज ॥ 71 ॥ सोऽथ दध्यौ न युक्तं त-यददत्तासनासनम् । अयुक्ततरमेतच्च यदुत्थानं ततोऽपि हि ॥ 72 ॥ विमृश्येति स तामूचे ऽत्र मे स्थास्यति कुण्डिका । ततस्ताममुचत्तत्रा न्यत्र न्यास्थत् त्रिदण्डकम् ॥ 73 ॥ यज्ञोपवीतमन्यत्रे - त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै- रासनं स ग्रहात्तवत् ॥ 74 ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्वा पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ 75 ॥ कोषभृत्यमहामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं महाद्रुममिवानिलः ॥ 76 ॥ शिखां बध्ध्वा च चाणिक्य - स्ततोऽवोचदुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ 77 ॥ रोचते त्वत्पितुर्यत्तत् कुर्यास्त्वमिति वादिनः । दत्वाऽर्द्धचन्द्रं तं नन्द-पतयो निरसारयन् ॥ 78 ॥ स नियैश्च पुराद्दध्यौ, कषायविवशात्मकः । अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा । / 79 ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे' / नोपहासास्पदैः स्थातुं शक्यं जीवद्भिरन्यथा ॥ 80 ॥ तत्कथं स्यादिति ध्यातु-गुरुवाक्यं मनस्यभूत् । भविष्यत्येष चाणक्यो, बिम्वान्तरितराज्यकृत् ॥ 81 ॥ प्रतीच्यामप्युदेत्यंश्रु - र्विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षं वचस्तु न । / 82 ॥ ततो बिम्बपरीक्षार्थं, परिव्राड्वेषमादधत् । मयूरपोषकग्रामं, नान्दं सोऽगात् परिभ्रमन् ॥ 83 ॥ प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् । मैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ॥ 84 ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तर्हि पूरय मत्पुत्र्या - चन्द्रमःपानदोहदम् । / 85 / / यतः साऽस्ति तदमाप्त्या, प्रस्थितेव यमालये । तदेनं पूरयन्नस्या - स्त्वं जीवातुर्भवाधुना ॥ 86 ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्यार्हः कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा - च्चाणिक्यस्तमभाषत ॥ 87 ॥ दोहदं पूरयाम्यस्या - वेगर्भ मे प्रयच्छत । प्रपन्नं तेन 1 गलहस्तकम् । 2 युडे
Page #8
--------------------------------------------------------------------------
________________ संप्रतिनृप ॥ 3 ॥ 1 तिचरित्रम तद्यस्मा - ज्जीवन्ती गर्भभृत् पुनः ॥ 88 ॥ स ततः साक्षिणः कृखा-कारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्रं, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ 89 ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः - प्राप्तेन्दुमतिविम्बभाक् ॥ 90 ॥ चाणिक्यस्तां मृतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्र - रत्राऽऽकृष्यैष तत्पिब ॥11॥ चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ 92 ॥ गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम । अर्द्धपीते स ऊनेता miyA~llokArthamastviti // 93 // तयोक्ते नेति सोऽवादीत्, पिब तर्ह्यन्यमत्र तां । लोकार्थमानयिष्यामीत्येवं श्रद्धामपूरयत् ॥ 94 ॥ अथोत्पादयितुं द्रव्यं, स धातुविवरेष्वगात् । धातुर्वा दैव तत्प्राज्य-मुत्पाद्य पुनरागमत् । / 95 / / ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम । क्रीडन्तं दारकं राज-नीत्या संवसथाद्रहिः ॥ 96 / / पुरमालिख्य- निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भः, सामन्तादिपदे कृतैः ॥ 97 ॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्धरं । दृष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थचिवान् ॥ 98 ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विषैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ 99 ॥ सस्मतान्यहं गृह्णन्, मार्थे गोस्वामिकैर्न किम् ? | स ऊचे किं न जानासि, वीरभोज्या वसुन्धरा ॥ 100 ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि ! कस्यामिति कञ्चिडिम्भ स ऊचिवान् । / 101 / / महत्तरस्य दोहित्र - चन्द्रगुप्तोऽयमाख्यया । गर्भस्थोऽप्येष निःशेपैः परिव्राजकसात्कृतः ॥ 102 ॥ ततो हर्पेण चाणक्य - चन्द्रगुप्तमभाषत । आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥ 103 ॥ करोमि सत्यं राजानं, क्रीडाराज्येन किं तव । इत्युक्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ 104 ॥ मेलयित्वा धनैस्तै, चतुरङ्गं महद्वलम् । चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री वभूव च ॥ 105 ॥ सर्वौघेण ततो गत्वा वेष्टयन्नन्द पत्तनम् । कारागार इवाऽरौत्सीत्, तत्र धान्यादिकं विशत् ॥ 106 ॥ नन्दोऽपि सर्वसामय्या, निःसृत्य नगराद्वहिः । मन्दराद्रिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ 107 ॥ नन्दसैन्यवलेनाथ, चन्द्रचाणिक्ययोश्चमूः । ॥ 3 ॥
Page #9
--------------------------------------------------------------------------
________________ अभ्रावलीव वात्याभिगता सर्वा दिशोदिशम् । / 108 / / ततश्च चन्द्रयाणिक्या वारुह्याश्वं पलायितौ । निवृत्य केपवद्भूयः, महतौं दिशैकया । / 109 / / मा स्पोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । आरोहतां सरःपालीं, यातौ पादप्रचारतः ॥ 110 ॥ सादिनं चैकमन्वागच्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि रजक स्माह तीरंगम् । / 111 / / अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दाः पते, चन्द्रगुप्तस्य सादिभिः ॥ 112 ॥ तच्छ्रुत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्द्रगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ 113 ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रयाणिक्यौ, यान्तावत्रेति सोऽभ्यधात् ॥ 114 ॥ चाणक्यो न मया दृष्ट- चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीपण्डे, तापाक्रान्तमरालवत् ॥ 115 ॥ दृष्ट्वा सायपि तं स्माह, क्षणं विभ्रहि ये हयम् । तेनउच्यत विभेम्यस्मा - तमावध्यततस्तरौ ॥ 116 ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन चाणिक्यस्वमसाधयत् । / 117 / / पुनर्द्धावपि तस्याश्व - पथारुह्य पलायितौ । गत्वा च कियन्तीं भूमिं तमपि प्रागिवोज्झताम् । / 118 / / गच्छन्नू च चाणिक्य - चन्द्रगुमरे त्वया । किं तदा चिन्तयाञ्चक्रे, यदाऽशिक्षिषि सादिनम् । / 119 ॥ चन्द्रगुप्तोऽवदत्तात !, तदैवं चिन्तितं मया । मम साम्राजमार्येण दृष्टमित्थं भविष्यति ॥ 120 ॥ तं निश्चिक्येऽथ चाणिक्यो, न मे व्यभिचरत्यसौ । मदुक्तमस्यास्नुयं शिष्यस्य गुरुवाक्यवत् ॥ 121 ॥ अथ क्षुधार्त्त संस्थाप्य, चन्द्रगुप्तं वनान्तरे । चाणिक्यः प्राविशत् कश्चिद्ग्राममन्नाय तत्कृते । / 122 / / तिलकैष्टीकमानाङ्ग, नाशालग्नमहोदरम् । वैकं विममायान्तं चाणिक्यः पृच्छति स्म तम् । / 123 / / भोजनं लभ्यते कापि, सोऽवदल्लभ्यते भृशम् । एतस्य यजमानस्य, गृहेऽयास्ति महोत्सवः ॥ 124 ॥ सोऽपूर्वाणां विशेषेण, दत्ते दधिकरम्बकम् । व्रज त्वमपि भुक्काऽहमप्यायातस्ततोऽधुना ॥ 125 ॥ मा ज्ञासीन्नत्र मां कोऽपि प्रविष्टं नन्दपूरुषः । मां विना चन्द्रगुप्तं च, कोऽपि मा स्म ग्रहीहिः ॥ 126 ॥ नन्दाश्वत्रारैर्दुर्वा रैः स चेदाजः कथञ्चन । ततः सर्वस्वमोपान्मे, छिन्ना राज्यस्पृहालता । / 127 / / एवं विचिन्त्य रक्षो-व
Page #10
--------------------------------------------------------------------------
________________ +9445 भिःकपः क्षुरिकाकरः । तस्योदरं विदार्याशु, चाणिक्यः पनकोषवत ॥ 128 ॥ अविनष्ट स्वरूपस्थं, स्थाल्या इव करम्बकम् । तमादाय पुटे संपतिनृप कृत्वा गत्वा मौर्यमभोजयत् ॥ 129 ॥ युग्मम् ॥ पुनर्यान्तौ गतौ कापि, सन्निवेशे nishaamukhe। चाणिक्यस्तत्र भिक्षार्थों, वृद्धाऽऽभीरीगृहं गतः ॥ 4 ॥ ॥ 130 // अत्राऽन्तरे स्वडिम्भानां, रब्बाऽत्युष्णा तया तदा । स्थाले दत्ताऽस्ति तन्मध्ये, न्यधादेकः शिशुः करम् ॥ 131 ॥ रुदन दग्धकरः सोऽय, तया साक्रोशमीच्यत । किं चाणिक्यस्य निर्बुद्धे-मिलितोऽसि त्वमप्यरे ॥ 132 ॥ स्वनामाशङ्कयाऽपृच्छ-चाणिक्यः स्थविरां ततः । मातः क एप चाणिक्य-स्त्वं यदीयोपमामदाः ॥ 133 ॥ तयोक्तं कोऽपि चाणिक्य-चन्द्रगुप्तनृपान्वितः । प्रागेव पाटलीपुत्र-मुपादातुमढौकत ॥ 134 ॥ मूर्यो न वेत्ति यद्देशो, गृह्यते प्राक् समन्ततः । गृहीते च ततस्तस्मि-नात्तमेव हि पत्तनम् ॥ 165 ॥ मत्पुत्रोऽप्येष तत्तुल्यः, पूर्वमेवाक्षिपत् करम् । मध्ये योऽत्युष्णरब्बाया, अनादायैव पार्थतः ॥ 136 ॥ बालादपि हितं ग्राह्य-मिति नीति smrNsvtH। sa नन्दराज्यसंप्राप्ति-लग्नकं तदचोऽग्रहीत् ॥ 137 ॥ सचन्द्रगुप्तवाणिक्यः, संवयं बलमात्मनः । गच्छति स्म ततः शैलं, हिम वत्कूटनामकम् ॥ 138 / शबराधिपतिं तत्र, चाणिक्यः पर्वताभिधम् । साहायकं ततः काङ्क्षन्, नयति स्म वयस्यताम् ॥ 139 ॥ तमन्यदोचे चाणिक्यो, नन्दमून्मूल्य तच्छूइयम् । आवां विभज्य गृहीवः, सोऽपि तत्सत्यपद्यत ॥ 140 ॥ सवौंघेणाथ चाणिक्यः, स्वीकुर्वन्नन्दमेदिनीम् । एक नन्दपुरं स्फीतं, वेष्टयामास सर्वतः ॥ 141 ॥ शक्नोति तं न चादातुं, परिवाड्वेषभाक् त्त्ः। चाणिक्यः प्रविवेशान्त:पुरं तद्वास्तु वीक्षितुम् ॥ 142 ॥ अपश्यत् सुप्रतिष्ठाः स, भ्र्म्निण्द्र्कुमारिकाः। दध्यौ चैतत्प्रभावेणा-'भङ्गमेतत्पुरं ध्रुवम् ॥ 143 ॥ चणी तद्वेष्टमापृष्टः, स निर्विणैर्जनस्तदा । आख्यदिन्द्रकुमारीणा-मासामुत्पाटने सति ॥ 144 ॥ मयैतल्लक्षणैर्जातं, प्रत्ययश्चैष कथ्यते । एततदुत्पाटनारम्भे-'पीपद्रोधनिवर्तनम् ॥ 145 ॥ तथारब्धेऽपि तैस्तेन, रोधः kizcinyavaya'ta / ततः प्रत्ययितैर्लोक-स्तत्र कूपः कृतस्तदा ॥ 146 ॥ 1 मेलयित्वा, 2 देवमूर्तीः ॥ 4 ॥
Page #11
--------------------------------------------------------------------------
________________ म ततस्तन्नगरं तत्र, गृहीत्वा भूरिवैभवम् । सर्वां परिधिमादाय, पाटलीपुत्रमाययौ ॥ 147 ॥ ततस्तच्चन्द्रगुप्तस्य, पर्वतस्य च सैनिकैः । वेष्टि सर्वतो. दत्त पोताऽऽवेष्टमिवाभवत् ॥ 148 ॥ दानन्दोऽपि निर्गत्य, निर्गत्य प्रतिवासरम् । महारणं प्रकुर्वाणः, क्षीयते स्म घुटबल: ॥ 149 ॥ धर्मद्वारं ययाचेऽथ, इन्तकारमिव दिजः । चाणिक्यस्तद्ददौ तस्ने, नीतिरपा हि भूभुजाम् ॥ 150 ॥ उपालम्भव नन्दस्य, &आ चाणिक्येन प्रदापितः । त्वया न किञ्चिन्मे दत्त-मईचन्द्रं विना तदा ॥ 15 ॥ दत्तं मधुना ते तु, जीवितं नन्द ! नन्द तत् । र्थे। केन यद्याति, तदादाय च निस्सर ॥ 152 ॥ नन्दो विषादमापनः, प्रतीगबलविक्रमः । दध्यौ घिधिक श्रियं पापा, चाला चपलामिव ॥ 15 ॥ अथ नन्दः कलत्र दे, पुत्री.कां च बल्लभाम् । तथा साराणि साराणि, रथे रत्नान्यतिष्टिपत् ॥ 15 ॥ विषकन्यां पुनः पात्र-भूतामेकां गृहेऽमुचत । चन्द्रगुप्तो विवाह्यतां, म्रियतामिति चिन्तया ॥ 155 ॥ सुवर्णरत्नमाणिक्य-वस्तु कुप्यादिकं पुनः । द्विपां। किमपि भृन्मेति, लात्वा सर्व चचाल सः ॥ 156 ॥ चन्द्रगुप्तं विशनः च, निबन्दमियात्मजा । दृष्ट्वोद्गत मुर्गमित्र, विकासाब्जिनी व.सा ॥ 157 ॥ ततस्तामूचिवानन्दः, पाप ! पक्ष्यसि वैरिणम् । मग राज्यहरे रक्ता-तथाहि भज बल्लभग ॥ 158 ॥ ततश्चन्द्ररथारोहे, तस्यास्त्यक्त्वा रथं पितुः । मन्दलक्षया इव भारा-समाधकारका नव ॥ 59 ॥ मन्वानो शकु चन्द्र-गुप्तरता विनिवारयन् । चाणिक्येनीच्यतासौ ते, शकुनस्तनिषेध मा ॥ 160 ॥ भग्नारकं भवद्राज्य मितो भावि नवाऽन्वयम् । ततस्तां स्थपारोप्य, चन्द्रगुप्तोऽविशत पुस्म ॥ 161 / / नन्द ! पूर्णा प्रतिज्ञा मे, पश्येय छोटयते शिखा । इत्युक्त्वा पश्यतरतस्य, चाणिक्योऽन्छोटयच्छिखाम् ॥ 162 ॥ गच्छति स्म बहिर्नन्द-स्ते तु नन्दगृ ग्ताः। द्या कन्यां च तां चन्द्र-पर्वतावन्वरज्यताम् । / 163 ॥ चाणिक्यो विषकन्यां तां, ज्ञात्वा चिरस्ततोऽवदत् । चन्द्रगुप्त ! तईका भूव, पर्वतस्यास्त्वसौ पुनः ॥ 164 / / युवाभ्यां नन्दसाम्राज्यं, ग्राह्य सर्व विभज्य यत् । पारेभे पर्वतो RASA4-% POSIS 1 कथितम् ।
Page #12
--------------------------------------------------------------------------
________________ AN %-61-00-59- दाह-स्तदेवाथ तया सह ॥ 165 ॥ नत्र मङ्गलतूर्याणि, प्रणदान्त स्म विस्वरम । ज्वलना वादकांतश्च, संहारशरखयाऽज्वलत् ॥ 166 ॥ 4 पसंतिनृप तिचरित्रमा 5 लाजामलिश्च दैवज्ञो, जुहोति स्म स्खलन् स्खलन् । सुशोधितेऽपि लग्नेऽभू-भौमो नीचस्तनौ तदा ॥ 167 ॥ लग्ने प लग्नषेलायां, ॥ 5 ॥ सर्पवत्कन्यकाफरे । मूर्च्छितः शबराधीशो, विषाऽऽवेगेन तत्क्षणात् ॥ 168 ॥ भ्रात! ति? श्चन्द्रगुप्त !, तात ! चाणिक्य धीसख ! | म्रियते म्रियते रक्ष, rakSetyAC जजल्प च ॥ 169 ॥ चन्द्रगुप्तः प्रतीकारं, यावदारभतेऽस्य तु । तावद् भ्रकृटिमावध्य, चाणिक्यस्तं न्यवारयत् H ॥ 170 ॥ ऊचे चाद्यापि मुग्धोऽसि, नीति वेत्सि न भूपतेः । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥ 171 ॥ कालपमसतः सोऽपि, चक्रे व्यावर्त्तनादिभिः । अत्राणस्तुटितप्राण-स्तत: पर्वतको मृतः । / 172 ॥ ततो राज्यदयेऽप्यासी-चन्द्रगुप्तः क्षितीश्वरः । | चाणिक्यश्च महामन्त्री, राज्यनाटकमूत्रभृत् ॥ 173 ॥ तदागमवरज्ञत्त्वात् , तत्र नन्दस्य पूरुषाः । सर्वे ते कुर्वते चौर्य, दुर्द्धराः सिद्धविय. प्रवत् । / 174 ॥ तद्रक्षार्थ तलारक्ष-मीक्षमाणस्ततः पुरे । वेपान्तरेण चाणिक्यः, सर्वत्रापि परिभ्रमन् ॥ 175 ॥ कुनिंदं नलदामाख्यं, वयंत काप्यवेक्षत । रममाणः सुतस्तस्य, दष्टो मकोटकैस्तदा ॥ 176 ॥ रटनागत्य तस्याख्यत्, भक्षितो य्म्ब्न्धुना। वनिता तद्विलं सद्य स्ते सर्वे भस्मसात्कृताः ॥ 177 ॥ चाणिक्योऽपि हि योग्यो-'यमिति मत्वा गृहं गतः । तमाहृय तलारक्ष, चक्रे निस्त्रिंशशेखरम् ॥ 178 ॥ | तेनोक्तास्तस्कराः ! सैन्यं, कुरुत स्वेच्छयाऽधुना । जाते मयि तलारक्षे, समस्तं राज्यमात्मनः ॥ 179 ॥ (?) इति विश्वास्य ते सर्वे, निम व्य सकुटुम्बकाः । द्वारं पिधाय भुभानाः, कृताः प्रज्वाल्य भस्मसात् ॥ 180 ॥ ततः सोस्थ्यं पुरे तत्र, तथा जले यथा कचित । चौरे सहैव दग्धत्वा-चौर्यनाम्नोऽपि न थुतिः । / 181 / / अथैकत्र पुरा ग्रामे, लब्धो भिक्षालवोऽपि न । चाणिक्येन ततस्तत्र, क्षुद्रादेशो व्य। मुज्यत ॥ 182 ॥ यथा चूनाश्च वंशाच, ग्रामे तिष्ठन्ति बस्ततः । छित्त्वा चूतवनं वंश-वनस्य क्रियतां तिः ॥ 183 ॥ दध्युमेयका 1 त्ण्तुवाय्म्ः। न
Page #13
--------------------------------------------------------------------------
________________ 161% स्तेऽथ, न चूतैर्वेशरक्षणम् । घटते किन्तु वंशौध-भूतानां परिरक्षणम् ॥ 184 ॥ परमार्थमजानानैः स्वयुध्येति विमृश्य तैः । छित्वा वंशास्तत- 12 श्रुत-वनस्य वृतिरादधे । / 185 / / तमादेशविपर्यासं, मिषीकृत्य चणीप्रमः । मदान्ध इव कुम्भीन्द्रः, कृत्याकृत्यमचिन्तयन् ॥ 106 ॥ सबालवृद्धं संग्राम, बध्वा द्वाराणि सर्वतः । द्वीपायनो द्वारवती-मित्र प्राज्वालयत् क्रुधा ॥ 180 ॥ युग्मम ॥ अधानिनाय तां भार्यांमृचे च दयिते ! मया । त्वत्कृते विहितः सर्वः साम्राज्यार्थमुपक्रमः ॥ 1-8 ॥ अपमानविषासिता - मैश्वर्य सुधयाऽधुना । तन्निव महाभागे ! शचीवानुभवेः सुखम् ॥ 189 ॥ चाणिक्यचरितं चैत-दाकर्ण्य श्वशुरोऽपि हि । भीतो भीतः समागत्य, वाणिक्यमिदमुचिवान् ॥ 190 ॥ जामातः ! प्राग् यदस्माभिः पुत्रोद्वाहे भवत्मिया । दयिता निर्धनस्येति, स्वपुत्र्यपि न सत्कृता । / 192 / / स तत्रैव तिरस्कार दिस्त्मा क्षम्यतामेकदाऽस्माकमपराधः प्रसद्य भोः ॥ / 192 ॥ चाणिक्योऽप्यभवत्तस्य, सुप्रसन्नमनास्ततः । जायन्ते हि यांसः प्रणिपातः ॥ 193 ॥ श्वशुरस्यापरेषां च स्वजनानां ततोमुदा । स ददौ ग्रामदेशादी- नौचित्यादौचितींचणः ॥ 194 ॥ अन्यदास्स्लोकयन कोश, शून्यं दुर्गतवेश्मवत् । दध्यौ च न भवेद्राज्यं, कोशहीनं विनंक्ष्यति ॥ 195 ॥ अथ कोषकृतेऽकार्षी-चाणिक्यः कूटप|शकान् । रत्नस्थालं पुरस्कृत्य स्वनरं रन्तुमासयत् । / 193 / / सोऽवदयेन जीयेऽडं, रत्नस्थालस्य स प्रभुः । दद्यादेकं स दीनारं, यः पुनर्जीयते मया ॥ 197 ॥ रमन्ते बहवस्तेन, सार्द्धं लोभेन किं पुन्ः। जीयते न स केनापि, स्ववशंवदपाशकः । / 198 / / चाणिक्येनाथ विज्ञाय, कोशपूर्तिश्विरादितः । उपायान्तरमा सूत्रि, शीघ्रं कोशमदं ततः । / 199 ॥ पाययामि यथा मयं सर्वानपि कुटुम्बिनः । गृहसारं निजं येन, सर्वमावेदयन्ति ते ॥ 200 ॥ यतः क्रुद्धस्य रक्तस्य, व्यसनाऽऽपतितस्य च । मचस्य म्रियमाणस्य, सद्भावः प्रकटो भवेत् ॥ 201 ॥ इति निश्चित्य चाणिक्यः समाहूय कुटुम्बिनः । मयेन मदयित्वा तान्, सद्भावं ज्ञातुमूचिवान् ॥ 202 ॥ द्वे बस्ने धातुरक्ते मे, 1 गुरवः ।
Page #14
--------------------------------------------------------------------------
________________ संप्रतिनृप 11 त्रिदण्द स्वर्गकुण्डिका । वर्तते च वशे राजा, होलां वादयतात्र में ॥ 3 ॥ तच्चाणिक्योक्तमाकर्ण्य, ते सर्वेऽपि कुटुम्बिनः । गर्वतः स्व निचरित्र स्वसर्वस्व-मकैकानुष्टुभा भ्यधुः ॥ 20 ॥ सहस्त्रयोजन मार्ग, गच्छतो मत्तदन्तिनः । पदे पदे वित्तलक्षं, होला वादयतादत्र मे ॥ 205 ॥ तिलाढकस्य मप्तस्य, सुनिष्पति गतस्य च । निले तिले वित्तलक्षं, होलां वादयतात्र मे ॥ 206 ॥ नद्याः प्रादृपि पूरेण, वहन्त्याः पालिबन्धनम् । एकाहम्रक्षगः कुर्ने, होलां वादयतात्र मे ॥ 20 ॥ जात्यानां च किशोराणा-मेकाहप्राप्तजन्मनाम् । छादयाम्यंशकेशधा, होला वादयतात्र मे ॥ 108 / / शालिसमूति' गर्दभ्यो, दे रने मम तिष्ठतः । छिनछि नरहे नियं, होठां वादयताऽत्र ने ॥ 209 ॥ अप्रवासी वश्यभार्यः, सहस्रदविणोऽनृणः । शुक्रवासाः सुगन्धाङ्गो, होला वादयतात्र मे ॥ 21 ॥ एवं विज्ञाय तद्भावं, ते चापिक्येन निर्मदाः । / आढया धनममार्यन्त, यौचित्येन धीमता ॥ 211 ॥ एकयोजनगामीभ-पमित्याऽर्थलक्षकाः । तथैकातिलजतिल-मितान् शतसहस्रकान् ॥ .2.2 ॥ एकाइम्रक्षणाज्यं चै-काहाश्चान्मासि मासि च । कोठागारभृतः शालीं-वाणिक्याय ददुश्च ते ॥ 213 ॥ एवं संपूर्य कोशौघान्, कोष्ठागाराणि नितः । चाणिक्यः कृतकर्तव्यो, राज्य राजेवास्ति सः ॥ 214 ॥ हारेणेव विहारेण, स्फुरन्मु कानुङ्गिणा । तत्र साधयन्तः क्षमा-मीयुर्विजयमूरयः ॥ 215 ॥ क्षीणजङ्काबलास्ते च, हावासं चिकीर्षवः । ज्ञात्वा च भारिदुर्भिक्ष, शैक्षपात्मपदे, व्यधु: ॥ 216 ॥ विद्याधतिशयास्तस्य, रहस्याख्यभिधीनिव । गच्छं समण पाहेषुः, सुभिक्षभृति नीति ॥ 17 ॥ गुरुस्नेहानुरागेण, कृखा * तदृष्टिवञ्चनम् क्षुल्लक द्वितयं वागा-निर्दृत्य गुरुसनिधौ । / 218 ॥ गुरणाऽभिहितौ वत्सौः! युक्तं नैतदनुष्टितम् । पतिप्यत्यत्र दुष्काला, करालः कालसोदरः ॥ 219 / / उचे ताभ्यां न नौ तत्र, प्रतिभाति प्रभून् विना । तदत्रावां सहिप्यावः, सर्व पूज्या तिके स्थितौ ॥ 22 ॥ एवं च सति तत्रागाद्, दुर्भिक्ष द्वादशाब्दकम् । कृतानस्य कृतोत्साई, दानधर्मस्य मान्यत् ॥ 22 ॥ यत्रानमुदरे रत्न-निधा . 1 आकाशं । 2 श्वेतवनस्पती । 3 करोति । 4 अलंकुवन्न । 5 deshe। OMERS
Page #15
--------------------------------------------------------------------------
________________ 4 यत्राऽसमुदरे रत्न-निधाय विनिधीयते । सर्वैः परस्परं लोक-नित्यं कस्याप्यपश्यतः ॥ 222 ॥ तदा दुर्भिक्षराजेन, वाउछतकातपप्रताम् । रकराजा न्ययोज्यन्त, निजमाण्डलिका इव । / 22 / / उत्तिष्ठन्त्युपविष्टाच, न भिक्षाका गृहे गृहे ॥ दुःकालक्षितिपालस्य, भट्टपुत्रा इबोत्कटा: ॥ 224 ॥ एवं विधे च काले य-लभन्ते गुरवः कचित् । भव्य भक्ष्यं तयोस्तत्त-द्यच्छन्ति प्रतिवन्धतः ॥ 225 ॥ शुल्लकाम्यां ततोऽचिन्ति विभात्येतत्र सुन्दरम । यतो गुरुषु सीदत्सु, का गतिनौ भविष्यति ॥ 226 ॥ कुलं येन सनाथ स, पुमान् यत्नेन रक्ष्यते । तारकाः स्युः किमाधारा-स्तुम्ने नाशमुपेयुषि ॥ 227 ॥ चलद्दन्ते गतमदे, जराजर्जरितेऽपि च । सनाथं सर्वथा नूनं, यूर्य यूयपतौ सति ॥ 228 ॥ तत्पूज्यैनन्यसूरीणां, दीयमानस्तदा निधि । धृतोऽस्त्यानयोगो यः, कुर्वस्तमिह संपति । / 229 ॥ इत्यालोग्य कृतस्ताभ्या, योगः सिरय तेन च । भूत्वाऽश्यौ गतौ चन्द्र-गप्तेन सह जेमितुम् ॥ 230 ॥ तमालोक्य च मुत्रानं, पार्श्वयोरुपविश्य च । भुक्त्वा यातौ तयैवाय, सुझाते ते दिने दिने ॥ 231 ॥ राजाऽन्यदिनमानेन, मुंक्त भुक्तोर्3अते सति । अजीर्णभयतो वैः, सपधुत्याप्यते स्म सः ॥ 23 ॥ एवं चैकस्य भोज्या, भुज्यमानैर्जनैखिभिः । अतृप्यन् कृशतां याति, राजा वक्ति हिया न च ॥ 233 ॥ कृष्णपक्षेन्दुवश्चन्द्र-गुप्तं कायजुषं लवतः । पप्रच्छ चणिसूर्वत्स!, दुकालः किं तवाऽपि हि ॥ 234 ॥ स ऊचे नाऽऽय! तप्यामि, चान्निक्योऽचिन्त्य्त्त्त्ः। अव्यक्तः कोऽपि सिद्धोऽस्या-'ऽहारं हरति निश्चितम् ॥ 235 ॥ द्वितीयेऽन्येष्टिकथूर्णः, कीर्णो भोजनमण्डपे । बयोलिकयोस्तत्र, पदपतिस्ततोऽभवत् ॥ 236 ॥ निश्चिकाय तया मन्त्री, नून, सिद्धाञ्जनाविमौ । बार बम्वा ततस्तत्र, सद्यो धुममकारयत् ॥ 237 ॥ धूमेन गलतोरक्ष्णोरश्रुभिः क्षालितेऽजने । दृष्टौ नृपस्य पार्थस्यौ, भुनानौं क्षुल्लकावुभौ ॥ 238 ॥ आभ्यां विटालितोऽस्मीति, राजाऽभूद् दुर्मना मना । मा भूछासनहीलेति, तमेनं स्माइ धीसखः ॥ 239 ॥ कालुष्यं वत्स! किं धत्से, शुद्धिरचैव तेऽभवत् । यहालयतिभिः साई, भुक्तोऽस्येकत्र 1 पोश OMOMOMOMvakara
Page #16
--------------------------------------------------------------------------
________________ दि भाजने ॥ 240 ॥ कः साधुभिः समं भोक्तु-मेकत्र लभते गृही । ततस्त्वमेव पुण्यात्मा, सुलब्धं जीवितं च ते ॥ 241 ॥ न द्रष्टुमपि लभ्यन्ते, संपतिनृप तिचरित्रम्. . / / 7 भुनाना ये महर्षयः । तैः समं भोजनादव, श्लाघनीयोऽसि कस्य न 241 ॥ एते हि त्रिजगद्वन्द्याः, कुमारब्रह्मचारिणः । एत्त्पाद्र्जोद्द्॥ .पीह, पावनेभ्योऽपि पावनम् ॥ 243 चन्द्रगुप्तं प्रबोध्यैवं, क्षुल्लकौ तौ विसृज्य c। चाणिक्योऽप्यनु तत्रागा-दुपालम्भ ददौ गुरोः ॥ 244 ॥ 2 प्रभो ! भवदिनेयाव-प्येवं यत्कुरुतस्त्रतः । अन्यत्र कुत्र चारित्रं, पवित्रं पाफ्यतेऽधुना ॥ 245 ॥ गुरुणा भणितः सोऽय, चाणिक्य ! F] श्रावको भवान् । मोदिष्यते त्वया स्वस्थः, स श्रावकचणेश्वणी ॥ 246 ॥ प्राप्तोत्कर्षेऽपि दुःकाले, प्राप्तोत्कर्षे च वैभवे । तवैदक्षान्महा दानाद्, भवाम्भोधिन दुस्तरः ॥ 247 / / अत एवाखिलो गच्छः, प्रेषि देशान्तरं मया । त्वा श्रावकमिह, मत्वा कल्पद्रुमायितम् ॥ | ॥ 248 ॥ शुल्लकबयमप्येत-घदेवं वर्तते पम । श्रावकस्य प्रसिद्धिस्ते, भविष्यति महीयसी ॥ 249 ॥ शिष्यावपि गुरुः स्माह, युवाभ्यां दकिमहो कृतम् । त्याज्यो हि साधुभिर्नात्मा, महत्यपि परीषहे ॥ 250 ॥ करिणः करिसङ्घद्दे, निष्कस्य कपपट्टके । व्यसने सात्विकानां च, C. ROSHANTICTIONARISTIANE सारत्वं ज्ञायते स्खल ॥ 251 ॥ क्षमयामासतुः शिष्यो, ततः स्वागः प्रणम्य तौ । करिष्यावः पुनर्नवं, प्रभो ! मिथ्याऽस्तु दुष्कृतम् ॥ 252 ॥ चाणिक्योऽप्येतदाकर्ण्य, लजितो गुरुचिवान् । प्रभोऽनुशास्तिनावाऽहं, भवाम्भोधेस्त्वयोद्धृतः ॥ 253 ॥ इतः प्रभृति मद्गद्दे, विशुद्धैर18 शनादिभिः । अनुग्रहः सदा कार्यो, निस्तार्योऽहं प्रमद्वरः ॥ 254 ॥ इयन्त्यहानि भक्तायै-रुपष्टम्भः कृतो न यत् । तन्मे प्रसंघ ला. शिष्याणोः, क्षमणीयं क्षमाधनः । / 255 ॥ इत्युक्त्वा गुरुमानम्य, चाणिक्यो जग्मिवान् गृहम् । क्षुलकावपि तद्नेहे-नायं जगृहतु: सुखम् ॥ 256 ॥ ज्ञात्वाऽन्येयुश्चन्द्रगुप्नं, मिथ्यादृष्टिप्रतारितम् । स्वपितेव प्रियाकर्नु-मन्वशात्तं चणीप्रमः ॥ 257 / / अमी पाखण्डिनो वत्स ! जीविकाथ धृतव्रताः । दुःशीला मिःकृपाः पापा, नामाऽप्येषां न गृह्यते ॥ 258 ॥ छायाऽप्येषां परित्याज्या, विभीतकतरोरिव । 1 धुर्यः । 2 shikssaanaukyaa| SAHARSHAN KAN AM.7 //
Page #17
--------------------------------------------------------------------------
________________ 14 एतत्पूजादिवार्ता त, श्रुत्योस्तप्तत्रपूयते ॥ 259 ॥ कषायविषयाराति-राजधानीष्वधर्मिषु । भस्मनीव हुतं वत्स, दानमेतेषु जायते ॥ ॥ 260 ॥ एते स्वं च स्वभक्तं च, मूर्खनिर्यामका इव । पातयन्ति भवाम्भोधौ, तदेतांस्त्यज पापवत् । / 261 ॥ तच्छुत्वा स्माह मौर्योऽपि, च्वद्गी, मस्तकोपरि । परमीक्रिदैषां व-स्ततोऽध्यक्षाऽथवा श्रुता । / 262 ॥ चाणिक्यः स्मीह दुर्वृत्त-मेषां मे सर्वदा म्फुटम् । त्वामपि ज्ञापयिष्यामि, प्रत्यक्षीकृत्य तत्तथा ॥ 263 ॥ आजूहवदथाऽन्येद्यु-मन्त्री पाखण्डिनोऽखिलान । आत्मीयात्मीयधर्मस्य, कथनाय नृपाग्रतः ॥ 264 ॥ विजनेऽन्तःपुरासन्ने, स्थानेऽध्यासयति स्म तान् । तत्र चाऽक्षेपयल्लोष्ट-चूर्ण माक् सुसमं सुधीः ॥ 265 ॥ यावद्राजाग तेच, स्र्वेऽप्य्विजितेन्द्रियाः। उत्थाय जालिकद्वारे-रेक्षन्त नृपवल्लभाः ॥ 266 ॥ दृष्ट्वा च नृपमायान्तं, धृत्वा मुद्रामुपाविशन् । स्वं स्वं धर्ममयाख्याय, राज्ञो जग्मुर्यथागतम् ॥ 267 ॥ चाणिक्योऽय नरेन्द्रस्य, लोष्टचूर्णोपरि प्रधीः । तत्पादप्रतिबिम्बानि, तत्र तत्र प्रदर्शयन् ॥ 268 ॥ उवाच पश्य स्त्रीलोला, एते यावश्वदागमम् । अन्त पुरं तवैक्षन्त, स्थित्वा स्थित्वोपजालिकम् ॥ 269 ॥ चन्द्रगुप्तोऽपि तदृष्ट्वा, तेषां दी। शील्यवेष्टितम् । विरक्तिमगमत् सद्यः, सत्यलीकाङ्गनास्विव ॥ 270 ॥ लोष्टचूर्ण समीकृत्य, तत्तत्रैव सिताम्बरान् । अध्यासय 5 द्वितीयेऽन्हि, तथैवाऽऽहूय धीसखः ॥ 271 ॥ ध्यानमौनपरास्तेऽपि, मुनीन्द्राः स्वीयमुद्रया । जितेन्द्रियतया तस्थुः, स्थानस्था एव विम्बवत् । / 272 ॥ आगतस्य च भूभर्नु-धर्ममाख्याय तेऽप्य्गुः। ईर्यासमितिसंलीनाः, साम्यवासितचेतसः । / 273 ॥ चाणिक्योऽया'. है ब्रवीचन्द्र-गुप्तं पश्य महीपते ! / पदान्येषां मुनीन्द्राणां, दृश्यन्ते नात्र कुत्रचित् ॥ 27 ॥ नामी पेक्षन्त ते स्त्रैण-मत्रागत्य जितेन्द्रियाः । 2 णे हि तणधीरेषां, सिडिश्रीसङ्गमार्थिनाम् । / 275 / / सुसाधुषु दृदा भक्ति-चन्द्रगुप्तस्ततः परम् । ष्टशुद्धसमाचारः, संजज्ञे परमाईतः4 4 ॥ 276 ॥ चाणिक्योऽन्येयुरादध्यौ, कश्चित्तौ क्षुल्लकाविच । यघष्यो विषं राख्ने, दद्यात् तत् स्यान शोभनम् ॥ 277 ॥ विपश्येति स
Page #18
--------------------------------------------------------------------------
________________ 18 राजानं, विषमिभितमोदनम् । सहमानं सहमान, भोजयामास नित्यशः ॥ 278 ॥ राजाऽस्ति महादेवी, धारिणी ग्र्भ्धारिन्नी। तस्याः । संप्रतिनृप । समं नृपेणेक-स्थालेऽभूत् मुक्तिदोहदः ॥ 279 ॥ साऽथाऽभूत्तदसंपत्तौ, चन्द्रलेखेव दुर्ब्ला। विलोक्य तादृशीं तां च, पृच्छति स्य महीपतिः । ॥ 8 ॥ ॥ 280 // किं ते न पूर्यते किश्चित् , किंवाऽऽज्ञां कोऽप्यखण्डयत् । किं केनाऽप्यभिभूता वा, यदेवं देवि ! दुर्बला ॥ 281 ॥ साऽवादीन्नैककोऽप्येषां हेतुः कोऽप्यस्ति किं पुन्ः। त्वया सहकस्थाले मे, भोक्तुं देवाऽस्ति दोहदः ॥ 282 ॥ राशोचे देवि! विश्वस्ता, भव श्वः पूरयिष्यते । त सहभोक्तुं बितीयेऽन्हि, ताम्थाजूह्व्न्नृप्ः॥283॥ चाणिक्य: स्माहमा दास्त्वं, वत्स राश्ये स्वभौजनम् । यतस्तवाऽयमाहारः, सर्वोऽस्ति विषमावितः ॥ 284 ॥ ततो दिने दिनेऽप्यस्यां, मार्गयन्त्यां नृपोऽन्य्दा। अनागच्छति चाणिक्ये, ददौ कवळमेककम् ॥ 285 ॥ तं यावदति सा देवी, चाणिक्यस्तावदागतः । दृष्ट्वा च स्वादयन्ती ता-माः किं चक्रे स्ववैरिणी । / 286 ॥ सर्वनाशे समुत्पन्ने, बर्द्ध त्यजति पण्डितः । द्वयोः प्राप्ते विषान्मृत्यों, जीवयाम्यहमेककम् ॥ 287 ॥ जल्पन्नित्युदरं तस्या, विदार्य क्षुरिकाकरः । रोहणोआ रत्नमिव, पुत्ररत्नं तदाऽकृषत् ॥ 288 ॥ कृत्वा घृतादिमध्ये तं, दिनान्यूनान्यपूरयन् । तज्जनन्याश्च धारिण्या, मृतकार्यमकारयत् ॥ 289 ॥ तमश्नन्त्याच मातुस्त्-dvindumuuy'ptcchishoH| नोदगुस्तत्मदेशेऽथ, केशाः शस्यमिवोपरे ॥ 290 ॥ अत एवाभिधां सस्य, बिन्दुसार इति व्यधुः । बर्द्धमानोऽथ सोऽधीयान् (?), शशीवाऽभूत् कलामयः । / 291 ॥ अन्यदोपरते राशि, बिन्दुसारोऽभ्व्न्नृप्ः। वधेऽय प्रतापेन, निदाघाऽर्क इवानिशम् ॥ 292 ॥ शिष्यमाणो मुहुः सोऽपि, धाच्या पात्रेव nityshH। आराधयति चाणिक्य, चन्द्रगुप्त इवापरः ॥ 293 ॥ सुबन्धुनान्यदैकान्ते, राजोचे न्न्द्म्न्त्रिन्ना। अस्थापितोऽपि मन्त्रित्वे, देव ! किश्चित् करोम्यहम् ॥ 294 / / पद्यप्यस्मद्विरः स्वामि-मार्घत्यत्र तथापि हि । पट्टस्यास्य हितं वक्तुं, जिव्हा कण्डूयते मम ॥ 295 ॥ य एष देव ! चाणिक्यो, mntriisho'styvidaarunnH| विदार्योदरमेतेन, भवन्माताऽप्यमार्यत ॥296॥त्त्ः स्वात्माऽपि यत्नेन, रक्षणीयस्त्वया नृप्!| सोऽय पप्रच्छ तजामों, पितच्छियो । नादापुस्तम दिनान्यूनान्यपूरयन् तज्जनन्यस्या, चिदार्थ परिक ॥ 8 ॥
Page #19
--------------------------------------------------------------------------
________________ साऽप्यवादीदभूदिदम् ॥ 297 ततः क्रुद्धः स चाणिक्ये न प्रायासीत् पराङ्मुखः । खलप्रवेशं विज्ञाय, चाणिक्योऽपि गृहं गतः ॥ 298 ॥ अलं प्रत्याय्य पृथुकं, किमारब्धेन मेऽधुना । अवश्यमेव मर्त्तव्ये, मर्त्तव्यं किमशम्बलैः ॥ 299 ॥ इति ध्यात्वा परित्यज्य, राज्यकालां निजं धनम् । चाणिक्येनौप्यताशेषं, सप्तक्षेत्र्यां सुवीजवत् ॥ 300 ॥ अथेष्टस्वजनादीना - मौचित्येनोपकृत्य च । अनाथदीनदुःस्थानां, दानं दत्वाऽनुकम्पया ॥ 301 ॥ विचार्य वर्यया बुद्धया, प्रतिकारक्षमं रिपोः । पत्रकं गन्धचूर्ण च, मध्यान्मध्ये निधाय च । / 102 / / गत्वा वहि:करीपान्तः, संस्थानस्थण्डिलेन वा । विधायानशनं तस्था-- विङ्गिनीमरणेच्छया ॥ 303 ॥ तच्चाकर्ण्य नृपो धात्र्या --'भ्यधायि ननु वत्स ! किं । अवज्ञातो महामात्यः, प्राणदो राज्यदव ते ॥ 304 ॥ तत्सर्वं तन्मुखाच्छ्रुत्वा, स्वरूपं भूपतिस्तदा । तत्र गत्वा पदोलग्न - वाणिक्यं स्माह भक्तिमान् ॥ 305 ॥ अज्ञानेनाऽस्यवज्ञातस्तात मा मां ततस्त्यज । पुरीषमुत्सृजत्यङ्के, डिम्भवेश्यज्यते स किम् ? ॥ 306 ॥ तत्प्रसीद गृहानेहि । शाधि साम्राज्यमात्मनः । स ऊचे वत्स पर्याप्तं यत्संप्रत्यनशन्यहम् ॥ 307 ॥ ततो राजा बलित्वाऽगा-द्वतसर्वस्ववदुदन् । हाऽभूवमकृतज्ञोऽहमिति स्वं हीलयन्मुहुः ॥ 308 ॥ दध्यौ सुबन्धुर्यद्येष, कथञ्श्चन निवर्त्तते । समूलका मदर्गे, कत्येव ध्रुवं ततः ॥ 309 ॥ विचिन्त्येति ततः साश्रु-र्नृपमूचे सगद्गदम् । देवाविमृश्यस्वेना - नर्थोऽभूदेवदेवः ॥ 110 ॥ देवाज्ञाया तदेतर्हि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सत्ययैर्भवावृद्धि करोम्यहम् ॥ 311 ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृत्वाऽर्ची न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ 312 ॥ चाणिक्योप्यग्निना तेन, तथ्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ 313 ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ 314 ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किश्चिन्नानुव्रजत्यपि ॥ 315 ॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । सा 1 वा. 2 सेवा.
Page #20
--------------------------------------------------------------------------
________________ संप्रतिनृप ॥ 9 ॥ सामसौ न लक्षांशे-'प्याग्नेयी वेदनाऽस्ति ते ॥ 316 ॥ अन्वभूयंत तिर्यक्त्वे, यास्त्वयाऽनेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन् पीडां तिचरित्र, सहाऽग्निजाम् । / 317 ॥ मनुष्यः प्राप्तधर्मा च यावज्जीवसि जीव है । प्रस्थानस्थोऽत्र सुमना-स्तावदर्हद्वचः स्मर ॥ 328 ॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एवहि । संसारेऽपि भ्रमत्येकः प्राप्नोत्येकश्च निर्हति ॥ 329 ॥ ज्ञान श्रद्धानचारित्रा- प्येवाहं श्रद्दधुना । यावज्जीवमितः सर्वे, व्युत्सष्टा भवदोहदाः ॥ 320 ॥ मया हिंसामृषावाद - स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातास्य्ना 321 ॥ क्षयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ॥ 322 ॥ यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वास्तान्, साक्षीकृत्यार्हतादिकान् ॥ 323 ॥ छद्मस्थो मूढचित्तो य- ज्जीवः स्मरति वा न वा । मत्यक्षात्तत्र सर्वत्रे-दानीं मिथ्याऽस्तु दुष्कृतम् । / 324 ॥ एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः ॥ 325 ॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतलीकृतदुष्कर्मा, चाणिक्यः स्वर्गमीयिवान् ॥ 326॥ सुबन्धुना नृपोऽन्येद्य-ज्ञप्यत यथा मम । देव प्रसीद चाणिक्य - वेश्मदानान्नृपोऽप्यदात् ॥ 327 ॥ गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवर, पिहितिद्वारनैक्षत ॥ 328 ॥ भविष्यत्यत्र सर्वस्व - मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मञ्जूषामथ दृष्टवान् ॥ 329 ॥ अरेस्स्यां साररत्नानि, भविष्यन्तीति चिन्तया । भिला तालकमुद्घाट्या - पश्यद्गन्धसमुद्गकम् । / 330 / / हुं जाने बीजकान्यत्र, भाविनीति विभावयन् । तमप्युद्घाट्य पश्यन्न - पश्यद्गन्धान् सपत्रकान् ॥ 331 ॥ ततोऽतिसुरभीन् गन्धां - - स्वानाम्रायाऽथ पत्रकम् । वाचयन् ददृशे तत्र, गन्याघ्राणोत्तरां क्रियाम् ॥ 332 ॥ एतानाप्राय यो गन्धान् । जलं पिवति शीतलम् । भुंक्ते सर्वर भोज्य-मधःकृतसुधं सुवीः ॥ 333 ॥ कर्पूरकुसुमादीनां गन्धं सुरभि जिधति । निरूपयति रूपाणि, मनोहारीणि सस्पृहः ॥ 334 ॥ vennuvennurvonmishraaH| शृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥ 335 ॥ किं वहूक्तेन पञ्चानां विषयाणां मनोरमम् । भजत्येक ॥ 9 ॥
Page #21
--------------------------------------------------------------------------
________________ LOGESCH का माप क्षिप्रं, जायते स यमातिथिः ॥ 336 ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्यैव, वर्ततेऽत्र स जीवति ट्र ॥ 337 / / तदर्थप्रत्ययायाऽथ, नरः कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ 338 / सोऽथ दध्यौ धिय IN घिट मे, धीमांश्चाणिक्य एव हि। यन्मृतेनाऽपि तेनाऽह-मेचं जीरन्मृतः कृतः ॥ 339 ॥ मुनिवेपस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः IMI पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥ 340 / राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वला । पृथिवीतिलकाख्याया, महादेव्याः सुतोऽभवत् ॥ 341 ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ 342 ॥ सोऽयाधीयन्नविश्रान्तः सङ्क्रान्तनवयौवनः यौवराज्यपदे राज्ञा, विहितो गुणवानिति ॥ 343 ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यपूर्वहनक्षमः ॥ 344 ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूव । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ 345 ॥ मा भूद्विमातृफस्यास्य, विमातृभ्योऽत्र किश्चन । इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ 346 ॥ चतुरङ्गचमयुतं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां औषयत् पुरि । / 347 ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । स्वहस्तलिखिताब्लखान् पाहिणोति स्म सादरम् ॥ 348 ॥ ज्ञात्वाऽन्ये : कलायोग्य कुमारं मन्त्रिणं प्रति । अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखन्नृपः ॥ 349 ॥ अनुद्धानाक्षरं तं चा-'संवत्यैव महीपतिः । तत्रैव स्थानके मुक्का, गतवान् देहचिन्तया ॥ 350 ॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेख लिखति राजेन्दु-रेवमत्यन्तमादृतः । / 351 / / ततस्तं वाचययित्वा सा, राज्यमिच्छुः स्वमूनये । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ 352 ॥ अभ्येयुपा नरेन्द्रेण, कथश्चिद् व्यग्रचेतसा । संवर्ध्याअतिवाच्यैव, लेखः मैषि विमुद्रय च ॥ 353 / / कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् । / 354 ॥ अयोच्यत कुमारेण, किं न वाचय. 1 मुने. आ OMOMnAva
Page #22
--------------------------------------------------------------------------
________________ संप्रतिनृप ॥ 10 सि द्रुतम् । तथाप्यजल्पतस्तस्मात् स्वयमादाय वाचितः ॥ 355 ॥ अन्धीयतान्नः पुत्रोऽय - मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां नाऽऽज्ञा केनापि खण्डयते ॥ 356 ॥ तल्लेखार्थं करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्य देव ! पुनर्दृष्ट्वा स ऊचे किं विमर्शनैः ॥ 357 ॥ इत्युक्का सहसैवासौ, सुतप्तायः शलाकया । भवितव्यतयैवोक्तः, स्वयमान चक्षुषी ॥ 358 ॥ तच्चाकर्ण्य नृपः : सच, : पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् ॥ 359 ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छालमानसैः । जायते चाऽन्यथा : सैष, कार्यारम्भो विधेर्वशात् ॥ 360 ॥ यदेव कुरुते दैवं तदेव भवति ध्रुवम् । इदं करिष्यते नेद- मिति चिन्ता वृथा नृणाम् 361 ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धी हि नाऽईति । दत्तमुज्जयिनीराज्यं तद्विमातृसुतस्य तत् ॥ 362 ॥ पारंपर्येण च ज्ञात्वा तद्विमातृविशृ भितम् । कुणालो हृदये दायान् दत्ते घृष्टः करोति किम । / 363 ॥ अथ तत्र स्थितो ग्रामे, निःकर्माऽल्पपरिच्छदः । गतिप्रसक्तया दैवस्य, दिवसानस्ति पूरयन् ॥ 364 ॥ अत्रान्तरे स रेङ्कात्मा, तावड प्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ 365 ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः, कुणालेन च पूरितः ॥ 366 ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषुः सा । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ 367 ॥ ततो विमातुर्विफलं करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य मिति ध्यात्वा तदैव सः ॥ 368 ॥ कुणालो निर्ययौ प्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ 369 ॥ तस्यातिस्वरसौन्दर्य-रश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् । / 370 ॥ रञ्जितस्तद्गुणः सर्वः शशं सैकमुखो जनः । हा हा प्रभृतिका - नमस्तस्यैव शिष्यकान् ॥ 371 ॥ अभवचद्गुणोल्लापः सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य नोभुते ॥ 372 ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाङ्गिनो विकलाङ्गकान् ॥ 373 ॥ तस्या' 1 दवरिकया. तिचरित्रम. ॥ 10 ॥
Page #23
--------------------------------------------------------------------------
________________ विशायिना तेन तुष्टो गीतेन गोपतिः । तमूचे भो द्वणु बरं, सोऽपि गीत्यैव जीववान् ॥ 374 ॥ प्रपौत्रचन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ 375 ॥ तच्छ्रुत्वाऽमुञ्चताश्रणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥ 376 / / अथोचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ 377 ॥ राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूदानं, तत् कथं दीयतेऽस्य तत् ॥ 378 ॥ कुणालः स्माह मत्पुत्र- स्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ 379 ॥ संप्रतीत्यभिधां तस्य ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चास्स्नय राज्यं निजं ददौ ॥ 380 ॥ गतः क्रमात् परां मौठिं भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान् स्ववशीकुरुते स्म सः ॥ 381 ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां पुर्यामाजग्मुषोऽन्यदा ॥ 382 ॥ जीवितस्वामिप्रतिमां, नन्तुं संगमयात्रया । आजग्मतुः क्रमादार्थों, महागिरिमुहस्तिनौ ॥ 383 ॥ तदानीं चान्तरङ्गारीन् जिगीपोखि निर्ययौ । स्वनभिस्वा - नवद्वायै र्जीवितस्वामिनो रथः ॥ 384 ॥ महागिरिसुहस्तिभ्यां सङ्केन च परिष्कृतः । पुर्यामस्खलितः स्वैरं भ्राम्यन् प्राकाम्य- सित् ॥ 382 / / आजगाम नरेन्द्रस्य, सौधद्वारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, मैक्षताऽऽर्यसुहस्तिनं ॥ 386 ॥ दध्यौं विलो - क्य तं चैवं, काऽप्येनं दृष्टपूर्व्यहम् । परं दृचरः कुत्रे - त्यामृशन मूर्च्छयाऽपतत् 387 ॥ अथ सन्नैः परिजनैः संसिक्तचन्दनादिभिः । वीजितस्तालवृन्तायैः स्मृतप्राग्जातिरुत्थितः ॥ 388 ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताअलिः ॥ 389 ॥ किं फलं भगवन्नई - कल्पमहीरुहः । अवोचस्ते फलं राज- लाभः स्वर्गापवर्गयोः ॥ 390 ॥ पुनरूचे स किं पूज्या, अब्दतव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ 399 ॥ ततः प्रत्ययितो राजा 'वोचज्जानीत मां न वा । गुरुः श्रुतोप 1 कुणाल:
Page #24
--------------------------------------------------------------------------
________________ 1 sirita संपतिनृप 18/ योगेन, विज्ञाय नृपमभ्ययात् ॥ 392 ॥ मुष्ट्रपलक्षयामस्त्वां, शिप्यो नः वाग्भवे भवाम् । ततो हर्षप्रकर्षेण, बन्दिश्वा सोऽवदद् गुरुन् ॥ 393 ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप ! / कारुण्यासूतजीमूत !, श्रतरत्नमहोनिधे ! ॥ 394 ॥ तदानीं यदि मे स्वामिनाक रिष्यत् कृपां भवान् । ततोऽहं श्रुपिपासाऽऽआ-'गमिष्य कापि दुर्गतौ ॥ 395 ॥ भवत्पादप्रसादेन, साम्राज्यमिदमद्भुतम् । माप्त्॥ " स्वामिन् पयेदानीं, यत्कर्तव्यं तदादिश ॥ 396 ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ 397 ॥ ततः सम्यक्त्रमूलं स, श्रारधर्म प्रपंदिवान् । तरीतुं भवपायोधि, मुश्चतपटपोतवत् ॥ 398 ॥ अर्हति स्माऽईतामंहीन , पूजयाऽटमकारया । उपास्ते स्म गुरुन् ब्याख्या-रसपानकलालसः ॥ 399 ॥ ददौ दानमनिर्विष्णः, सलमार्चयदर्हताम् । मार्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ 400 ॥ प्रतिग्रापं प्रतिपुरं, चैत्यैर्त्त्कारितैस्त्दा। बभूव भूपिः सर्वाङ्ग-मुक्कामयविभूषणा । / 401 ॥ अभूवनाईताः सर्वे, तदा मिथ्याशो' पि हि । यतो राजानुगो लोकः, स्फातिः पुण्यानुगा यथा ॥ 402 ॥ मुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा ॥ अपि प्रत्यन्तभूपाला, स्तेन सर्वेऽपि शब्दिताः ॥ 403 / / आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यक, श्रमणोपासकाः कृताः ॥ 404 / / तथैव तस्थुषां तेषां, विहत्य समयान्तरे । महागिरिः मुहरतीच, पुनस्तत्रेयतुर्गुरू ॥ 405 ॥ चैत्ये यात्रा तदा चक्र, उज्जयिन्या म्हाज्ञैः। अनन्तरं च पारेभे, रथयात्रामहोत्सवः । / 406 ॥ तदा संपतिसाम्राज्ये, जिनधर्मे महीजसि । विनिर्ययो रथः स्थाना-महिम्नाःतिमहीयसा ॥ 407 / / पुप्पितारामवत् पुष्पैः, फलोधैः कल्पवृक्षवत् । महादप्यापण इच, परिधाननिकाशनः ॥ 408 ॥ रणतूर्यायितैर्वाक्य-र्मोई व्यामोहयमिव । गृहे गृहेऽष्टपूजा, गृहानो माङ्गलिवयवत् ॥ 409 ॥ 18 सोलासरासकासक्त-वणहल्लीसकः पुरः । परितः स्फारमृङ्गार-र्गीयमानाङ्गनाजनैः ॥ 41 ॥ विलासिनीकरोत्क्षिप्त,-विज्यमानश्च 4 चामरैः । जंभारिकुअर इव मेक्ष्यमाणः स्मितैनरैः ॥ 411 ॥ इत्यं निरुपपोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावास-द्वार जैनो 455*****A >> अनन्तरं च 107 ॥ पुषित गृह रहे-टपूजावा विलासिनीकरोपिवास-द्वार जैन ल-वणाष्टीसकः " रणायितैपिदै-मोई प्यापूषितारामयत् पुष्पः, तदा संमतिसाम्राज्य, जिन 405 ॥
Page #25
--------------------------------------------------------------------------
________________ महारथः ॥ 412 ॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्थ्य, पुष्पाण्यग्रे प्रकीर्य च, ॥ 413 ॥ महापभा. वनां कुर्व-स्तमनुव्रज्य संपतिः । तेषां राज्ञां विधि सर्व, दर्शयित्वाऽगमत् गृहान् ॥ 414 ॥ ततः स तान्नृपान् स्माह, न नः कार्य धनेन वः । मन्यध्वे स्वामिनं चेन्मां, सद् भवन्तोऽत्र संप्रति ॥ 415 ॥ धर्म प्रबर्तयन्त्वेनं, लोकद्वयमुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो पप 16 ततस्तेऽपि गतास्तत्र, जिनचैत्यान्य कारयन् । कुर्वते तत्र यात्राश्व, रथयात्रोत्सवाद्भुताः ॥ 417 ॥ सदैवोपासते साधूनपारिं घोषयन्ति च । राजानुवृत्या तत्रापि, लोकोऽभूर्मतत्परः ॥ 418 ॥ ततश्च साधुसाध्वीनां विहर्त साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् । 419 ॥ अन्यदा संपतिर्दध्यौ, साधवो विहरन्ति चेत् । अनार्यप्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मरित ॥ 420 ॥ अथानार्यानपि नृपा-नादिदेश विशांपतिः । करं यूयं ददवं मे, यथा गृह्णन्ति मद्भटाः ॥ 421 ॥ ततोऽनुशिष्य मुभटान् , मेषयन मुनिवेपिणः । तेऽपि तत्र गतारतेषां, साधुचर्यामयादिशन् ॥ 422 ॥ अगच्छतामभिगमो-'नुयानं गच्छतामय । क्रियते नः प्रणामश्च, भून्यस्तकरजानुकैः । / 423 / / अनं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोष-रुज्झितं नः प्रदीयते ॥ 424 ॥ पठ्यन्ते च नमस्कार-मन्त्रशास्तवादयः । अर्हन्तत्रिः प्रपूज्यन्ते, जीवेषु क्रियते कृपा ॥ 425 ॥ एवं च संपतिर्भावी, सुप्रसनोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सबै, ततस्तोषयितुं नूपम् ॥ 426 ॥ सुभटा अप्पथागत्य, तद्वृत्तं भृभुजेऽभ्यधुः । गुरुम् विज्ञपयामास, ततः समतिरन्यदा ॥ 427 ॥ प्रभो ! नानायदेशे किं, विहरन्ति सुसाधवः । गुरुः स्माह जनस्तत्रा-ज्ञानीमण्याद् व्रतं ततः ॥ 428 ॥ राजा पोचे प्रभो ! तहि, तदाचारं परीक्षितम् । न्ययोजयध्वं प्रथम, चरानिब तपोधनान् ॥ 429 / / ततो गुरुर्मुनीन् कांथि- भूपतेरुपराधतः । आदिदेश विहाराय, सेवेन्द्रद्रमिलादिषु ॥ 430 ॥ तानप्यालोक्य तेऽनार्या, विशिष्टा5. नीव भूभुजः । वसामपानपात्रा-स्तथैव प्रत्यलाभयन् ॥ 431 ॥ तदीयधावकन्येन, रमितास्ते तपोधनाः । आगत्य स्वगुरोः सर्व RSS नाकापसागर
Page #26
--------------------------------------------------------------------------
________________ संपतिनृप 1 तिचरित्रम G 24NEWS कथयामामुरूमुदः ॥ 432 ॥ एवं सम्पतिराजस्य, पुरचा सद्धर्मशुद्धयो । नित्यं साधुविहारण, संजातास्तेऽपि भद्रकाः ॥ 433 ॥ स्मृत्वा माग्जन्मरक्चं, नरेन्द्रोऽन्ये युरात्मनः । पुर्याश्चतुर्व बारेषु, सत्रागारानकारयत् । / 434 ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ 435 ॥ तत्रावशिष्टं चानादि, गृहृते. तन्नियोगिनः । उद्धृतग्राहिणो राशा, पृष्टास्तेऽय स्वमूचिरे ॥ 436 ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रामुकं चैषणीयं च, सर्वमन्नाथसुद्धतम् ॥ 437 ॥ भक्त्या परवशः ! क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृष्य, वित्तं वो दास्यते मया ॥ 438 ॥ ततो राजाझया तेऽपि, साधुभ्यो ददुरुद्दतम् । तेऽप्यनौद्देशिकीभूत-मिदानोमित्यगृहत ॥ 469 ॥ अयादिशन् कान्दविकान, दौयिकान् मान्धिकांस्तथा । लाज्यदधिपक्कान-फलादिवणिजोऽपि च ॥ 440 ॥ गृहृते साधवो यद्य-तत्तद्देयं तदीप्सितम् । मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ 441 ॥ राजपूज्यान् मुसाधूस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ 442 ॥ जानमपि सदोषं तत्, सर्वमार्यमुहस्त्यपि । सेहे स्नेहन शिष्यस्य, को न मोहेन मोहितः ॥ 443 ॥ इतश्च पच्छवाहुल्या-द्विभित्रोपाश्रयस्थितः । गुर्महामिरि सर्व, तज्ज्ञात्वाचे मुहस्तिनम् ॥ 444 ॥ अनेषणीयं राजान्न, संपूर्णदशपूर्व्यपि । अविदभिव गृहासि, किमाचार्य ! विदन्नपि ? ॥ 445 ॥ मुहस्त्युवाच भगव-लोकः पूजितपूजकः । राजपूयान् विदन्नस्मान, यच्छत्येवं त्मादृत्ः॥ 446 ॥ ततस्तं मायिनं मत्वा, रोस्सादाय्म्हागिरिः। बभाषे नो विसंभोगः, परस्परमतः परम् ॥ 447 ॥ सहक्कल्पसदृक् छन्दः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ 448 ॥ भीतः मुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराअलिः ॥ 449 / / अपराध क्षमस्वैक-पपराधवतः प्रभो ! / अपुन करणेनाऽस्तु, मिथ्यादुष्कृतमय मे ॥ 450 ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवायवा । इदं 1 अधिकारिणः + बन्छ ॥ 12 ॥
Page #27
--------------------------------------------------------------------------
________________ प्रवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ 451 ॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतन्त्रकर्षा साधनां, समाचारी भविप्यति ॥ 452 ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव नदिदं स्वामि-वचः सत्यापितं त्वया ॥ 4.3 ॥ इत्युदित्वा. तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, गुरुरायमहागिरिः ॥ 454 ॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो-'नेपणीयो विशेषतः ॥ 455 ॥ निषिद्धो भरतस्यापि, राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाशिकम् । / 456 ॥ दानपात्रं च तस्यापि, shraavkshraavikaajnH| स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ 457 ॥ अनुशास्ति गरोस्तां स, निहत्तः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् । / 458 ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाशामिव सम्यक्त्व-मुवापावईयच्च सः ॥ 459 / / श्रीसंपतिः क्षितिपुतिर्जिनराजधम्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिवः श्रियमयानुपमामनयो, मुक्तिं गमिष्यति शुभैकमतिः क्रमेण ॥ 460 ॥ सम्यकरत्नं तदिदं विशुद्ध-मासाध युष्माभिरपीह भ्न्या। स्वपुत्रवनिर्मलपित्तरः, पाल्यं सदा नितिमाप्तुकामैः ॥ 461 ॥ ॥ इति श्री सम्यक्तसंप्रतिनरेशकथा ॥ श्रेयोऽस्तु ॥ पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां, नित्यं नीतिपरायणा नृपतयो भूमीमिमां विभ्रताम् । धात्री धान्यक्ती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे, श्रेयः श्रेणिनिकेतनं विजयतां श्री जैनधर्मः सदा ॥ 1 ॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं, यावज्छ्रीजिनचैत्यमण्डनवती सर्वसहा राजते । / तावत् संप्रतिभूपतेविजयतां सम्यक्त्वपूतात्मनः, सम्यकपतिबोधकारि भविनामेतञ्चरित्रं तितौ ॥ 2 ॥ AMERGESERECOR
Page #28
--------------------------------------------------------------------------
________________ बहुविषमुनिशिल्पिग्रन्थिताने shaastr-च्र्कुसुम्विचित्राऽऽन्न्द्स्न्दोह्दात्री। ॥ इति श्रीरसंप्रतिनपतिचरित्रम् ॥ हरतु बुधजनाना ज्ञानसो भ्यरम्या जयविजयमुनीन्द्रग्रन्थमाला मनांसि ॥